Digital Sanskrit Buddhist Canon

26 māyopamaparivartaḥ ṣaḍviṃśatitamaḥ

Technical Details
26 māyopamaparivartaḥ ṣaḍviṃśatitamaḥ|



atha khalu śakrasya devānāmindrasyaitadabhūt-caranneva tāvadayaṃ bodhisattvo mahāsattvaḥ sarvasattvānabhibhavati, kaḥ punarvādo yadā anuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyati| lābhāsteṣāṃ sattvānāṃ sulabdhāḥ, sujīvitaṃ ca te sattvā jīvanti, yeṣāṃ sarvajñatāyāṃ cittaṃ krāmati| kaḥ punarvādo yairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam| spṛhaṇīyāste sattvā ye sattvasārā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante||



atha khalu śakro devānāmindro māndāravāṇi puṣpāṇyabhinirmāya puṣpāṇāmañjaliṃ kṛtvā tathāgatamarhantaṃ samyaksaṃbuddhamabhyavākirat, evaṃ ca vācamabhāṣata-yairbodhisattvayānikaiḥ pudgalairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam-anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmahe, abhisaṃbudhya sarvasattvān mahatā saṃsārārṇavenohyamānān same pārime tīre pratiṣṭhāpayiṣyāma iti, samṛdhyantāṃ teṣāmabhīpsitāḥ paricintitāḥ, parigṛhītāścittotpādāḥ eteṣāmeva buddhadharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva sarvajñatāpratisaṃyuktānāṃ dharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva svayaṃbhūdharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva asaṃhāryadharmāṇāṃ paripūraṇāya bhavantu| na me bhagavan ekacittotpādo'pyutpadyate, yatte bodhisattvā mahāsattvā mahākaruṇayā samanvāgatā vivarteran anuttarāyāḥ samyaksaṃbodheriti| na me bhagavan ekacittotpādo'pyutpadyate yatte bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ, tato vivarteran| iti yadbhūyasyā mātrayā praṇidhiṃ janayiṣyantyanuttarāyāṃ samyaksaṃbodhau imāni saṃsārāvacarāṇi duḥkhāni sattvānāṃ saṃpaśyantaḥ|



tatkasya hetoḥ? tayā mahākaruṇayā arthakāmā hitakāmā hi te sadevamānuṣāsurasya lokasyānukampakāḥ, ye imairevaṃrūpaiścittotpādaiḥ samanvāgatāḥ kimiti vayaṃ tīrṇāḥ sattvāṃstārayema, muktā mocayema, āśvastā āśvāsayema, parinirvṛtāḥ parinirvāpayema, ityetaiścittotpādairviharanti| yasteṣāṃ bhagavan prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ cittotpādānanumodate, avinivartanīyānāmapyavinivartanīyadharmatāmanumodate, ekajātipratibaddhānāmapi bodhisattvānāṃ mahāsattvānāmekajātipratibaddhadharmatāmanumodate, kiyatsa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati? evamukte bhagavān śakraṃ devānāmindrametadavocat-syātkhalu punaḥ kauśika śakyeta sumeroḥ parvatarājasya palāgreṇa tulyamānasya pramāṇaṃ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum| syātkhalu punaḥ kauśika śakyeta cāturmahādvīpake lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagasya cittotpādasya puṇyapramāṇaṃ grahītum| syātkhalu punaḥ kauśika śakyeta sāhasre cūlike lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum| syātkhalu punaḥ kauśika śakyeta dvisāhasre madhyame lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum| syātkhalu punaḥ kauśika śakyeta trisāhasramahāsāhasre lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum||



evamukte śakro devānāmindro bhagavantametadavocat-mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādamupādāya yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāmevamaprameyamanumodanāsahagatasya cittotpādasya puṇyamiti na śṛṇvanti, na jānanti, na paśyanti, tāmanumodanāṃ na samanvāharanti| mārapakṣikā bhagavaṃste sattvā bhaviṣyanti, ye bodhisattvānāṃ mahāsattvānāmimāṃścittotpādānnānumodiṣyante| mārabhavanebhyaśca te bhagavan sattvāścyutā bhaviṣyanti, ya imāṃścittotpādāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ nānumodiṣyante| tatkasya hetoḥ? mārabhavanavidhvaṃsanakarā hi tairbhagavan ime cittotpādā abhinirhṛtāḥ, yairamī cittotpādā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ, anumoditā vā amī cittopādāḥ| anumoditavyā bhagavaṃsteṣāṃ bodhisattvānāṃ mahāsattvānāmamī cittotpādāḥ, yairbodhisattvairmahāsattvairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam| yeṣāṃ bhagavaṃstathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṃgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ||



evamukte bhagavān śakraṃ devānāmindrametadavocat-evametatkauśika, evametat| yeṣāṃ kauśika tathāgato'parityaktaḥ, dharmo'parityaktaḥ, saṃgho'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ| yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittopādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti| evamukte śakro devānāmindro bhagavantametadavocat-evametadbhagavan, evametatsugata| yaiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti| evaṃ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca bhaviṣyanti, mānitāśca bhaviṣyanti, pūjitāśca bhaviṣyanti, arcitāśca bhaviṣyanti, apacāyitāśca bhaviṣyanti| na ca te amanaāpāni rūpāṇi drakṣyanti| na ca te amanaāpān gandhān ghrāsyanti| na ca te amanaāpān rasān paribhokṣyante| na ca te amanaāpāni spraṣṭavyāni sprakṣyanti| na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā| svargopapattisteṣāṃ pratikāṅkṣitavyā| tatkasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvasattvasukhāvahānyaprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ kuśalamūlānyanumoditāni yairapi bhagavaṃśchandamutpādya bodhaye bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, teṣāṃ te cittotpādā vivardhamānā anuttarāyāḥ samyaksaṃbodherāhārakā bhaviṣyanti| te'pyanuttarāṃ samyaksaṃbodhimabhisaṃbudhya aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyanti| bhagavānāha-evametatkauśikaḥ, evametat, yathā tvayā vāgbhāṣitā tathāgatasyaivānubhāvena| yena kauśika kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ tāṃścittotpādānanumodya aprameyāṇāṃ sattvānāmasaṃkhyeyānāṃ sattvānāṃ kuśalamūlānyanumoditāni bhavanti, avaropitāni abhinirhṛtāni ca bhavanti||



subhūtirāha-kathaṃ ca bhagavan māyopamaṃ cittamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-tatkiṃ manyase subhūte samanupaśyasi tvaṃ māyopamaṃ cittam ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte samanupaśyasi tvaṃ māyām? āha-no hīdaṃ bhagavan| nāhaṃ bhagavan māyopamaṃ cittaṃ nāpi māyāṃ samanupaśyāmi| bhagavānāha-tatkiṃ manyase subhūte yanna māyāṃ nāpi māyopamaṃ cittaṃ samanupaśyasi, tatkiṃ tvamanyatra māyāyā māyopamādvā cittāt taṃ dharmaṃ samanupaśyasi yo dharmo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdaṃ bhagavan| nāhaṃ bhagavan anyatra māyāyā māyopamādvā cittāt taṃ dharmaṃ samanupaśyāmi, yo dharmo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| so'haṃ bhagavan anyatra māyāyā māyopamādvā cittāt taṃ dharmasamanuśyan katamaṃ dharmamupadekṣyāmi astīti vā nāstīti vā? yaśca atyantavivikto dharmaḥ, na so'stīti vā nāstīti vā upaiti| yo'pi dharmo'tyantatayā viviktaḥ, nāsāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tatkasya hetoḥ? na hi bhagavan asaṃvidyamāno dharmo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tasmāttarhi bhagavan atyantaviviktā prajñāpāramitā| yaśca dharmo'tyantaviviktaḥ, nāsau dharmo bhāvayitavyaḥ|



nāpyasau kasyaciddharmasyāvāhako vā nirvāhako vā| kathaṃ bhagavan bodhisattvo mahāsattvo'tyantaviviktāṃ prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? anuttarāpi nāma bhagavan samyaksaṃbodhiratyantaviviktā| yadā bhagavan prajñāpāramitāpyatyantaviviktā, anuttarāpi samyaksaṃbodhiratyantaviviktā, tadā kathaṃ bhagavan viviktena viviktamabhisaṃbuddhaṃ bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| atyantaviviktā subhūte prajñāpāramitā, atyantaviviktaiva anuttarā samyaksaṃbodhiḥ| yata eva subhūte atyantaviviktā prajñāpāramitā, ata eva atyantaviviktā anuttarā samyaksaṃbodhirabhisaṃbudhyate| sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmatyantaviviktāmiti saṃjānīte, na sā prajñāpāramitā syāt| evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, nāpi subhūte prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| na ca vivekena vivekamabhisaṃbudhyate, abhisaṃbudhyate ca bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhim| na ca prajñāpāramitāmanāgamyābhisaṃbudhyate||



subhūtirāha-yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā gambhīre bhagavan arthe carati bodhisattvo mahāsattvaḥ| bhagavānāha-evametatsubhūte, evametat| gambhīre'rtheṃ subhūte carati bodhisattvo mahāsattvaḥ| duṣkarakārakaḥ subhūte bodhisattvo mahāsattvaḥ, yo gambhīre'rthe carati, taṃ cārthaṃ na sākṣātkaroti yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā||



subhūtirāha-yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā na kaścidduṣkarakārako bodhisattvo mahāsattvaḥ| tatkasya hetoḥ? tathā hi bhagavan sa eva dharmo nopalabhyate yaḥ sākṣātkuryāt, so'pi dharmo nopalabhyate yaḥ sākṣātkriyate, so'pi dharmo nopalabhyate yena sākṣātkriyeta| sacedbhagavan evaṃ bhāṣyamāṇo bodhisattvo mahāsattvo na saṃsīdati, nāvalīyate na saṃlīyate, na vipṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, carati prajñāpāramitāyām| saceccarāmīti na samanupaśyati, carati prajñāpāramitāyām| āsannā me'nuttarā samyaksaṃbodhiriti sacedevamati na samanupaśyati, carati prajñāpāramitāyām| dūrīkṛtā me śrāvakabhūmiḥ pratyekabuddhabhūmirveti sacedasyaivamapi na bhavati, carati prajñāpāramitāyām| tadyathāpi nāma bhagavan ākāśasya naivaṃ bhavati-kasyacidahamāsannaḥ, kasyacidvā dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan ākāśasya| evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati-anuttarāṃ samyaksabodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? nirvikalpatvādbhagavan prajñāpāramitāyāḥ|



tadyathāpi nāma bhagavan māyāpuruṣasya naivaṃ bhavati-māyākāro mamāsannaḥ, yaḥ punaranyo janakāyaḥ saṃnipatitaḥ sa mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan māyāpuruṣasya| evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati-anuttarā samyaksaṃbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan pratibhāsasya naivaṃ bhavati-yenārambaṇena pratibhāsa utpadyate tanmamāsanne, ye tu khalu punaratra nopasaṃkrāntā ādarśe vā udakapātre vā te mama dūra iti| tatkasya hetoḥ? avikalpatvādbhagavan pratibhāsasya| evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati-anuttarā samyaksaṃbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūra iti| tat kasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavaṃstathāgatasya kaścitpriyo vā apriyo vā na saṃvidyate, tatkasya hetoḥ? sarvakalpavikalpaprahīṇatvāttathāgatasya, evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya na kaścitpriyo vā apriyo vā saṃvidyate| tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ| yathaiva hi bhagavan sarvakalpavikalpaprahīṇastathāgataḥ, tathaiva bhagavan prajñāpāramitāpi sarvakalpavikalpaprahīṇā| tadyathāpi nāma bhagavaṃstathāgatenārhatā samyaksaṃbuddhena yo nirmitako nirmitaḥ, na tasyaivaṃ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṃbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādbhagavannirmitasya| evameva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāṃ carato naivaṃ bhavati-śrāvakabhūmiḥ pratyekabuddhabhūmiśca mama dūre, anuttarā samyaksaṃbodhirmamāsanneti| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ|



tadyathāpi nāma bhagavan sa nirmitako yasya kṛtyasya kṛtaśo nirmitaḥ, tatkṛtyaṃ karoti| sa ca nirmitako'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva nirmitasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṃ prajñāpāramitāṃ bhāvayati, tacca kṛtyaṃ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ| tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet| sa yasya kṛtyasyārthāya kṛtaḥ, tacca kṛtyaṃ karoti| sa ca dārusaṃghāto'vikalpaḥ| tatkasya hetoḥ? avikalpatvādeva bhagavan dārusaṃghātasya| evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṃ prajñāpāramitāṃ bhāvayati, tacca kṛtyaṃ karoti, sā ca prajñāpāramitā avikalpā| tatkasya hetoḥ? avikalpatvādeva bhagavan asyāḥ prajñāpāramitāyā iti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ māyopamaparivarto nāma ṣaḍviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project