Digital Sanskrit Buddhist Canon

23 śakraparivartastrayoviṃśatitamaḥ

Technical Details
23 śakraparivartastrayoviṃśatitamaḥ|



tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo'bhūt| atha khalu śakro devānāmindro bhagavantametadavocat-gambhīreyaṃ bhagavan prajñāpāramitā| durddaśā duranubodhā bateyaṃ bhagavan prajñāpāramitā| evamukte bhagavān śakraṃ devānāmindrametadavocat-evametatkauśika, evametat| gambhīreyaṃ kauśika prajñāpāramitā| durdṛśā duranubodhā bateyaṃ kauśika prajñāpāramitā| ākāśagambhīratayā gambhīreyaṃ prajñāpāramitā| viviktatvāddurdṛśā| śūnyatvādduranubodheyaṃ prajñāpāramitā| evamukte śakro devānāmindro bhagavantametadavocat-na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti| śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| evamukte bhagavān śakraṃ devānāmindrametadavocat-evametatkauśika, evametat| na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti| yāvantaḥ kauśika jambūdvīpe sattvāḥ, te sarve daśakuśalakarmapathasamanvāgatā bhaveyuḥ, tatkiṃ manyase kauśika api nu te sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? śakra āha-bahu bhagavan, bahu sugata|



bhagavānāha-ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| asya kauśika puṇyaskandhasya asau paurvakāṇāṃ jāmbūdvīpakānāṃ sarvasattvānāṃ śīlamayaḥ puṇyaskandhaḥ śatatamīmapi kalāṃ nopaiti| sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate, yena kuśalamūlena sa kulaputro vā kuladuhitā vā samanvāgato bhavati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati likhiṣyati||



atha khalvanyataro bhikṣuḥ śakraṃ devānāmindrametadavocat-abhibhūto'si kauśika tena kulaputreṇa vā kuladuhitrā vā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati| śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| evamukte śakro devānāmindrastaṃ bhikṣumetadavocat-ekacittotpādenaiva ahamārya tena kulaputreṇa vā kuladuhitrā vā abhibhūtaḥ| kaḥ punarvādo ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati| śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati| kaḥ punarvādo ye śrutvā udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| te sadevamānuṣāsuraṃ lokamabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṃ te sadevamānuṣāsuraṃ lokamabhibhavanto gamiṣyanti, ye'pi te srotaāpannāḥ sakṛdāgāmino'nāgāmino'rhantaḥ samyaksaṃbuddhāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṃ srotaāpannān sakṛdāgāmino'nāgāmino'rhataḥ pratyekabuddhānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā mahādānapatayaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalaṃ tān mahādānapatīn bodhisattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā pariśuddhaśīlā akhaṇḍena śīlaskandhenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamakhaṇḍenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvāḥ kṣāntisaṃpannā upaśamasaṃpannā apratihatacittā antato dagdhasthūṇāyāmapyāghātacittaṃ notpādayanti prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ|



na kevalaṃ kṣāntisaṃpannānupaśamasaṃpannānapratihatacittān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā ārabdhavīryā anikṣiptadhurā akusīdā anavalīnakāyavāṅmanaḥkarmāntāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| na kevalamārabdhavīryānanikṣiptadhurānakusīdānanavalīnakāyavāṅmanaḥkarmāntān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye'pi te bodhisattvā mahāsattvā dhyānārāmā dhyānaratā dhyānabalino dhyānabalavanto dhyānapratiṣṭhitā dhyānavaśinaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tānapi te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ| yathānirdiṣṭāyāṃ hi prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ sadevamānuṣāsuralokaṃ sarvān śrāvakapratyekabuddhayānikānanupāyakuśalāṃśca bodhisattvān mahāsattvānabhibhavati, teṣāṃ cānabhibhūto bhavati| tatkasya hetoḥ? yo hi bodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ carati, prajñāpāramitāmanuvartate, ayaṃ bodhisattvo mahāsattvaḥ sarvajñavaṃśasyānupacchedāya sthito bhavati| ayaṃ bodhisattvo mahāsattvastathāgatān na dūrīkariṣyati| ayaṃ bodhisattvo mahāsattva evaṃ pratipadyamāno nacirādgamiṣyati bodhimaṇḍam| ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇaḥ sattvān kleśapaṅke saṃsīdamānānuddhariṣyati|



ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ śikṣate, na śrāvakaśikṣāyāṃ śikṣate, na pratyekabuddhaśikṣāyāṃ śikṣate| evaṃ śikṣamāṇaṃ ca prajñāpāramitāyāṃ bodhisattvaṃ mahāsattvaṃ catvāro lokapālā mahārājāna upasaṃkramyaivaṃ vakṣyanti-kṣipraṃ tvaṃ kulaputra asyāṃ bodhisattvacaryāyāṃ śikṣasva, laghu śikṣasva| imāni te catvāri pātrāṇi yāni tvayā bodhimaṇḍe niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena pratigrahītavyānīti| evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ na kevalaṃ catvāro lokapālā mahārājāna upasaṃkramitavyaṃ maṃsyante, ahamapi bhagavaṃstaṃ bodhisattvaṃ mahāsattvamupasaṃkramiṣyāmi, kaḥ punarvādastadanye devaputrāḥ| tathāgatairapi so'rhadbhiḥ samyaksaṃbuddhairnityameva samanvāhṛto bhaviṣyati bodhisattvo mahāsattvaḥ| evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya yāni kānicillaukikāni duḥkhāni paropakramikāṇi vā anyāni vā utpadyeran, tānyasya sarveṇa sarvaṃ sarvathā sarvaṃ notpatsyante| ayamapi bhagavan dṛṣṭadhārmiko guṇastasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhavati||



atha khalvāyuṣmata ānantasyaitadabhavat-kimayaṃ śakro devānāmindraḥ svakena pratibhānena bhāṣate, utāho buddhānubhāveneti? atha khalu buddhānubhāvena śakro devānāmindra āyuṣmata ānandasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-buddhānubhāvo'yamāryānanda veditavyaḥ, buddhādhiṣṭhānamidamapi āryānanda veditavyam, apratibalo hyahamāryānanda bodhisattvān mahāsattvānārabhya vyāhartum| atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-evametadānanda, evametat yathā śakreṇa devānāmindreṇa bhāṣitam| tathāgatasyaiṣo'nubhāvaḥ, tathāgatasyaitadadhiṣṭhānam, yacchakreṇa devānāmindreṇa bhāṣitamiti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project