Digital Sanskrit Buddhist Canon

21 mārakarmaparivarta ekaviṃśatitamaḥ|

Technical Details
21 mārakarmaparivarta ekaviṃśatitamaḥ|



tatra khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ bhāṣiṣyate-yena satyena satyavacanena ahaṃ vyākṛtaḥ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau, tena satyena satyavacena ayamamanuṣyo'pakrāmatviti| tatra subhūte māraḥ pāpīyānautsukyamāpatsyate tasya amanuṣyasyāpakramaṇāya| tatkasya hetoḥ? māro hyatra pāpīyāṃstasya bodhisattvasya mahāsattvasya cirayānasaṃprasthitasyāntike balavattaraṃ tejovattaraṃ codyogamāpatsyate-kathamayamamanuṣyo'pakrāmediti| evaṃ so'manuṣyo mārādhiṣṭhānenāpakramiṣyati| evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati-mamaiṣo'nubhāvena amanuṣyo'pakrānta iti| na punaḥ sa evaṃ jñāsyati-mārasyaiṣo'nubhāvena amanuṣyo'pakrānta iti| sa tena tāvanmātrakeṇautsukyamāpatsyate| sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṃsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati-ahaṃ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti| sa tena tāvanmātrakeṇa bhūyo mānaṃ janayiṣyati, mānaṃ saṃjanayiṣyati, mānaṃ vardhayiṣyati, mānaṃ saṃvardhayiṣyati, mānaṃ stambhayiṣyati, mānamupastambhayiṣyati, mānaṃ bṛṃhayiṣyati, mānamupabṛṃhayiṣyati, mānamutpādayiṣyati| sa tena mānena atimānena mānātimānena mithyāmānena abhimānena dūrīkariṣyati sarvajñatām, dūrīkariṣyatyanuttaraṃ buddhajñānam, svayaṃbhūjñānam, sarvajñajñānam| dūrīkariṣyatyanuttarāṃ samyaksaṃbodhim| sa tathārūpāṇi kalyāṇamitrāṇi kalyāṇadharmaṇa udārādhimuktikānadhyāśayasaṃpannānupāyakuśalānavinivartanīyadharmasamanvāgatāṃśca bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate, na bhajiṣyate, na paryupāsiṣyate, na pariprakṣyati| tadeva mārabandhanaṃ gāḍhīkariṣyati| tasya dve bhūmī pratikāṅkṣitavye-śrāvakabhūmirvā pratyekabuddhabhūmirvā| evaṃ subhūte satyādhiṣṭhānena māraḥ pāpīyānacirayānasaṃprasthitasya bodhisattvasya mahāsattvasya alpaśraddhasya alpaśrutasya kalyāṇamitravirahitasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya antarāyaṃ kariṣyatyanuttarāyāḥ samyaksaṃbodheḥ| idamapi subhūte bodhisattvasya mahāsattvasya mārakarma veditavyam||



punaraparaṃ subhūte bodhisattvasya mahāsattvasya nāmāpadeśenāpi mārakarma bhaviṣyati| kathaṃ ca subhūte bodhisattvasya mahāsattvasya nāmāpedeśenāpi mārakarma bhaviṣyati? iha subhūte bodhisattvaṃ mahāsattvaṃ nāmāpadeśenāpi nāmādhiṣṭhānenāpi māraḥ pāpīyānupasaṃkramiṣyati| anyatarānyatareṇa veṣeṇopasaṃkramya evaṃ vakṣyati-tairvyākṛtastvaṃ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? tava hīdaṃ nāmadheyam| idaṃ te māturnāmadheyam| idaṃ te piturnāmadheyam| idaṃ te bhrāturnāmadheyam| idaṃ te bhaginyā nāmadheyam| idaṃ te mitrāmātyajñātisālohitānāṃ nāmadheyam| yāvadāsaptamaṃ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati-amuṣyāṃ diśi tvaṃ jātaḥ, amuṣmin janapade amuṣmin grāme vā nagare vā nigame vā jāta iti| sacetprakṛtvā mṛduko bhaviṣyati, tamenamevaṃ vakṣyati-pūrvamapi tvameva mṛduko'bhūḥ| sacetprakṛtyā tīkṣṇendriyo bhaviṣyati, tatastamevaṃ vakṣyati-pūrvamapi tvaṃ tīkṣṇendriyo'bhūḥ| sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati, sacetpāṃsukūliko bhaviṣyati, sacetkhalupaścādbhaktiko bhaviṣyati, sacedekāsaniko bhaviṣyati, sacedyāthāsaṃstariko bhaviṣyati, sacetraicīvariko bhaviṣyati, sacet śmaśāniko bhaviṣyati, sacedvṛkṣamūliko bhaviṣyati, sacennaiṣadyiko bhaviṣyati, sacedabhyavakāśiko bhaviṣyati, sacennāmantiko bhaviṣyati, sacedalpecchaḥ saṃtuṣṭaḥ pravivikto bhaviṣyati, sacedapagatapādamrakṣaṇo bhaviṣyati, sacenmṛdubhāṣī alpavāg bhaviṣyati, tamenaṃ māraḥ pāpīyāṃstena tena dṛṣṭadhārmikeṇa guṇenādekṣyati-pūrvamapi tvamanena cānena ca guṇena samanvāgato'bhūḥ| niyatastaṃ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau avinivartanīyāyāṃ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te amī evaṃrūpā dhutaguṇāḥ saṃvidyante|



niścayena tvaṃ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato'bhūḥ| evaṃ sa tena paurvakeṇa nāmāpadeśena nāmādhiṣṭhānena pratyutpannadhutaguṇasaṃlekhena ca manyanāmutpādayiṣyati| tasyaivaṃ bhaviṣyati-vyākṛto'haṃ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau, yathā me amī guṇāḥ saṃvidyante| taṃ ca māraḥ pāpīyānevaṃ vakṣyati-avinivartanīyastvaṃ vyākṛtastathāgatenārhatā samyaksaṃbuddhena anuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? tathā hi tava ete evaṃrūpā dhutaguṇā saṃvidyante| tasya khalu punaḥ subhūte māraḥ pāyīyān kadācidbhikṣuveṣeṇopasaṃkramiṣyati, kadācidbhikṣuṇīveṣeṇa, kadācidupāsakaveṣeṇa, kadācidupāsikāveṣeṇa, kadācidbrāhmaṇaveṣeṇa, kadācidgṛhapativeṣeṇa, kadācinmātṛveṣeṇa, kadācitpitṛveṣeṇa, kadācidbhrātṛveṣeṇa, kadācidbhaginīveṣeṇa, kadācinmitrāmātyajñātisālohitaveṣeṇa upasaṃkramiṣyati| upasaṃkramyaivaṃ vakṣyati-vyākṛtastvaṃ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau avinivartanīyāyāṃ bodhisattvabhūmau| tatkasya hetoḥ? tathā hi te evaṃrūpā dhutaguṇāḥ saṃvidyante, ye'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ guṇāḥ| ye khalu punaḥ subhūte mayā avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ guṇā ākhyātāḥ ākārā liṅgāni nimittāni cākhyātāni, tāni tasya na bhaviṣyanti| veditavyametatsubhūte tato'nyairbodhisattvairmahāsattvaiḥ-mārādhiṣṭhito batāyaṃ bodhisattvo mahāsattva iti| tatkasya hetoḥ? ye ākārā yāni liṅgāni yāni nimittāni avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām, tāni tasya na bhaviṣyanti| sa khalu punaḥ subhūte bodhisattvo mahāsattvo'nena nāmādhiṣṭhānena abhimānamutpādayiṣyati| abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtastadanyān bodhisattvān mahāsattvānavamaṃsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati| idamapi subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam||



punaraparaṃ subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam| kathaṃ ca subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam? iha subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvamevaṃ vyākariṣyati-tavānuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idaṃ nāmadheyaṃ bhaviṣyatīti yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṃ bhavati-aho bata me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idamevaṃrūpaṃ nāmadheyaṃ bhavediti, tadeva nāmadheyaṃ vyākariṣyati| tatra duṣprajñajātīyasya anupāyakuśalasya bodhisattvasyaivaṃ bhaviṣyati-yathā mayā nāmadheyamanuvartitamanuvitarkitamanuvicāritam, aho bata me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idaṃ nāmadheyaṃ bhavediti, tathā tena bhikṣuṇā nirdiṣṭamiti| sa evaṃ yacca nāmadheyaṃ svayamanuvicintitam, yacca tena māreṇa pāpīyasā mārakāyikābhirvā devatābhirabhinirmitena mārādhiṣṭhitena vā bhikṣuṇā nāmadheyamudīritam, tadubhayaṃ tulayitvā yathā ca mama cittotpāda utpannaḥ, yathā ca anena bhikṣuṇā nirdiṣṭaṃ mama nāmadheyaṃ sameti nāmnā, nāmavyākṛto'haṃ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti maṃsyate| yāni ca mayā subhūte avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāmākārā liṅgāni nimittāni ākhyātāni, tāni tasya na bhaviṣyanti| sa tairvirahito'nena nāmāpadeśena nāmavyākaraṇena manyanāmutpādayiṣyati| sa manyanāmutpādya tato'nyān bodhisattvān mahāsattvānavamaṃsyate-ahaṃ vyākṛto'nuttarāyāṃ samyaksaṃbodhau, naite vyākṛtā anuttarāyāṃ samyaksaṃbodhāviti| evaṃ sa tena mānena atimānena mānātimānena abhimānena mithyāmānena ca tadanyān bodhisattvān mahāsattvānavamanyamāno dūrīkariṣyati sarvajñatām, dūrīkariṣyati buddhajñānam| tasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā-śrāvakabhūmirvā pratyekabuddhabhūmirvā| sacetpunaściraṃ suciraṃ saṃdhāvya saṃsṛtya enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo bhavet, yadi cāsāvupasarpet kalyāṇamitrāṇi, abhīkṣṇaṃ ca tānyupasaṃkramiṣyati, tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati, vāntīkariṣyati, jugupsiṣyati, pratiniḥ-srakṣyati, pratideśayiṣyati, tathāpi buddhabhūmistasya durlabhā bhaviṣyati| tatkasya hetoḥ? tāvadgurutaraṃ hi subhūte bodhisattvasya mahāsattvasya mananāpattisthānam| tadyathāpi nāma subhūte bhikṣoḥ śrāvakayānikasya śrāvakabhūmau catasro mūlāpattayo gurvyo bhavanti, yato'nyatarānyatarā māpattimadhyāpadya abhikṣurbhavatyaśramaṇo'śākyaputrīyaḥ, iyameva tābhyaścatasṛbhya āpattibhyo gurutarā āpattiḥ, yo'yaṃ mānacittotpādaḥ, yaduta nāmāpadeśena bodhisattvasya mahāsattvasyāvamānanayā mahānakuśalaścittotpāda utpannaḥ| ayaṃ tābhyaścatasṛbhya āpattibhyo gurutaraścittotpādo veditavyaḥ||



tiṣṭhantu subhūte catasro gurvyo mūlāpattayaḥ| pañcabhyo'pi subhūte ānantaryebhyaḥ karmabhyo gurutaro'yaṃ cittotpādaḥ, yo'yaṃ bodhisattvasya mahāsattvasya nāmāpadeśena mānasahagataścittotpāda utpannaḥ| ayaṃ tebhyaḥ pañcabhya ānantaryebhyaḥ karmabhyo gurutaraścittotpādo veditavyaḥ| iti hi subhūte anenāpi nāmāpadeśena sūkṣmasūkṣmāṇi mārakarmāṇyutpatsyante| tāni bodhisattvena mahāsattvena boddhavyāni| anyebhyaścāvabodhayitavyāni, buddhvā ca vivarjayitavyāni||



punaraparaṃ subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati| kathaṃ ca subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati? iha subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvamupasaṃkramiṣyati, upasaṃkramyaivaṃ vakṣyati-vivekasya tathāgato varṇavādī araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyamiti| na cāhaṃ subhūte bodhisattvasya mahāsattvasya evaṃvidhaṃ vivekaṃ vadāmi, yaduta āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni, vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni||



subhūtirāha-katamaḥ punaḥ sa bhagavan bodhisattvasya mahāsattvasya anyo viveko yadi vā āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni? yadi tāni nādhyāvasati, kiyadrūpaḥ punarbhagavan bodhisattvasya mahāsattvasyānyo vivekaḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sacetsubhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratisaṃyuktairmanasikāraiḥ, vivikto bhavati pratyekabuddhapratisaṃyuktairmanasikāraiḥ, evaṃ sa bodhisattvo mahāsattvo vivikto viharati| grāmānte'pi hi viharan prajñāpāramitopāyakauśalyaparigṛhītaḥ sarvasattvamaitrīmahākaruṇāvihāreṇa viharet| anena vihāreṇa viharan vivikta eva sa viharati| ayaṃ khalu punaḥ subhūte mayā bodhisattvasya mahāsattvasya śrāvakapratyekabuddhapratisaṃyuktamanasikāraviveko'nujñātaḥ| anena vivekena viharan bodhisattvo mahāsattvo rātriṃdivānyatināmayati, vivikto viharati| sacedbodhisattvo mahāsattvo'raṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsaneṣvanena vihāreṇa viharati, vivikto bodhisattvo mahāsattvo viharati| yaṃ punaḥ subhūte māraḥ pāpīyān vivekamupadekṣyati araṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsanavihārān, sa tena vivekena śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ saṃkīrṇa eva san prajñāpāramitāyāmanabhiyujyamāno na sarvajñajñānaṃ paripūrayati| evaṃ sa saṃkīrṇavihāreṇa viharan so'pariśuddhena manasikāreṇa viharan apariśuddhakāyavāṅmanaḥkarmāntaḥ eva bhaviṣyati| apariśuddhakāyavāṅmanaḥkarmānta eva saṃstato'nyānapi bodhisattvān mahāsattvān grāmāntavihāriṇo'saṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ prajñopāyamahākaruṇāvihāravihāriṇo'vamaṃsyate| araṇye'pi viharan so'pariśuddhakāyavāṅmanaḥkarmāntaḥ san saṃkīrṇavihāryeva bhavati, na viviktavihārī| sa prajñopāyamahākaruṇāvihāravihāriṇo grāmānte viharataḥ pariśuddhakāyavāṅmanaḥkarmasamudācārān śrāvakapratyekabuddhapratisaṃyuktamanasikāraviviktānasaṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraistāṃstāvatso'vamanyamāno na dhyānasamādhisamāpattivimokṣābhijñānāṃ lābhī bhaviṣyati| na cāsya tāḥ paripūriṃ gamiṣyanti| tatkasya hetoḥ? tathā hi so'nupāyakuśalo bhavati||



kiṃcāpi subhūte bodhisattvo mahāsattvo yojanaśatikeṣvaṭavīkāntāreṣu viharedapagatavyālamṛgapakṣisaṃgheṣu apagatakṣudramṛgavyālayakṣarākṣasānuvicariteṣu apagatacaurakāntārabhayabhairavopadraveṣu saṃtiṣṭhet, varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ vā varṣakoṭīśatasahasraṃ vā varṣakoṭīniyutaśatasahasraṃ vā, tato vā upari| imaṃ ca vivekaṃ mayopadiṣṭaṃ na jānīyāt, yena vivekena bodhisattvo mahāsattvo'dhyāśayasaṃprasthito'dhyāśayasaṃpanno viharati| taṃ so'nupāyakuśalo bodhisattvo mahāsattvo'jānannaraṇyaparamo viharati| tatra ca viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ| naiva me subhūte etāvatā sa bodhisattvaścittamārādhayati| tatkasya hetoḥ? yaḥ subhūte viveko bodhisattvānāṃ mahāsattvānāṃ mayā ākhyātaḥ, tena vivekena viharannasmin viveke na saṃdṛśyate| tamenaṃ māraḥ pāpīyānupasaṃkramya uparyantarīkṣe vihāyasi sthitvā evaṃ vakṣyati-sādhu sādhu kulaputra, eṣa bodhisattvānāṃ mahāsattvānāṃ tathāgatena viveka ākhyātaḥ| anenaiva tvaṃ kulaputra vivekena vihara| evaṃ tvaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase| sa tato vivekātpunareva araṇyādgrāmāntamavatīrya tadanyān bodhisattvān mahāsattvān peśalān bhikṣūn sabrahmacāriṇaḥ kalyāṇadharmaṇo'saṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ pariśuddhakāyavāṅmanaḥkarmāntān jīvānavamaṃsyate| sa evaṃ vakṣyati-saṃkīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa| ākīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa viharantīti| ye te bodhisattvā mahāsattvā viviktavihāreṇa viharanti, tān saṃkīrṇavihāreṇa codayiṣyati, ākīrṇavihāreṇa codayiṣyati| ye ca te saṃkīrṇavihāreṇa viharanti, tān sa viviktavihāreṇa samudācariṣyati, tatra gauravamutpādayiṣyati| yatra ca gauravamutpādayitavyam, tatra mānamutpādayiṣyati| tatkasya hetoḥ? ahamamanuṣyaiścodye, ahamamanuṣyaiḥ smārye| eṣa subhūte vihāro yenāhaṃ vihāreṇa viharāmi| kaṃ grāmāntavihāriṇamamanuṣyāścodayiṣyanti, kaṃ grāmāntare viharantamamanuṣyāḥ smārayiṣyanti, ityevaṃ hi bodhisattvayānikān pudgalānavamaṃsyate| ayaṃ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvapratirūpako veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, bodhisattvakāraṇḍavako veditavyaḥ, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikānāṃ pudgalānām, cauraḥ sadevakasya lokasya| tajjātīyaḥ khaluḥ punaḥ subhūte pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ| tatkasya hetoḥ? abhimānapatitā hi te tathārūpāḥ pudgalā veditavyāḥ| anyeṣāmapi tathārūpāṇāmalpa sthāmānācirayānasaṃprasthitānāṃ saṃdūṣaṇaṃ kuryuḥ| aviśuddhadharmāṇo hi te tathārūpāḥ pudgalāḥ veditavyāḥ| anāryā hi te tathārūpāḥ pudgalā veditavyāḥ| anāryadharmāṇo hi te tathārūpāḥ pudgalā veditavyāḥ| yasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya aparityaktāḥ sarvasattvāḥ, aparityaktā sarvajñatā, aparityaktā anuttarā samyaksaṃbodhiḥ, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmarthaṃ kartukāmena tajjātīyāḥ pudgalā na sevitavyāḥ, na bhaktavyāḥ, na paryupāsitavyāḥ| api tu khalu punaḥ subhūte sarvasattvānāmarthāya abhyutthitena eteṣāṃ ca anyeṣāṃ ca mārakarmaṇāmavabodhāya nityamevodvignacittena bhavitavyaṃ sarvasattvānāṃ mārgamapratilabhamānānāmupadeṣṭumutrastamānasena asaṃsṛṣṭena traidhātukena| tatrāpi tāvanmaitrāyamāṇena karuṇāyamānena mahākaruṇāmutpādya anukampāmupādāya samyakpratipanneṣu sattveṣu muditacittenānupalabdhidharmatayā dharmāṇāmupekṣakeṇa evaṃ cittamutpādayitavyam-tathā kariṣyāmi yathā sarve mārakarmadoṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvatra sarvadā ca na bhaviṣyanti, notpatsyante| sacedutpatsyante, kṣiprameva pratigamiṣyanti, evaṃ śikṣiṣye iti| ayamapi bodhisattvānāṃ mahāsattvānāṃ svayamabhijñāya parākramo veditavyaḥ| idamapi subhūte bodhisattvena mahāsattvena vivekaguṇena mārakarma veditavyamiti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāma ekaviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project