Digital Sanskrit Buddhist Canon

19 gaṅgadevībhaginīparivarta ekonaviṃśaḥ|

Technical Details
19 gaṅgadevībhaginīparivarta ekonaviṃśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-kiṃ punarbhagavan prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, utāho paścimacittotpādena bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? paurvako bhagavaṃścittotpādaḥ paścimakena cittotpādena asamavahitaḥ, paścimakaścittotpādaḥ paurvakeṇa cittotpādena asamavahitaḥ| kathaṃ bhagavan bodhisattvasya mahāsattvasya kuśalamūlānāmupacayo bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-tatkiṃ manyase subhūte tailapradyotasya jvalato'rciṣā prathamābhinipātena sā vartirdagdhā, utāho paścimābhinipātenārciṣā sā vartirdagdhā? subhūtirāha-no hīdaṃ bhagavan| na hi bhagavan arciṣā prathamābhinipātena sā vartirdagdhā| na ca prathamābhinipātamanāgamya arciṣā sā vartirdagdhā| na ca bhagavan paścimābhinipātenārciṣā sā vartirdagdhā, na ca paścimābhinipātamanāgamya arciṣā sā vartirdagdhā| bhagavānāha-tatkiṃ manyase subhūte api nu sā vartirdagdhā? subhūtirāha-dagdhā bhagavan, dagdhā sugata| bhagavānāha-evameva subhūte na ca prathamacittotpādena bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca prathamacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| na ca paścimacittotpādena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca paścimacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| na ca taiścittopādairna cānyatra tebhyaścittotpādebhyo'bhisaṃbudhyate| abhisaṃbudhyate ca bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhim||



evamukte āyuṣmān subhūtirbhagavantametadavocat-gambhīro'yaṃ bhagavan pratītyasamutpādaḥ| na ca nāma bhagavan prathamacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma prathamacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| na ca nāma paścimacittotpādenaiva bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma paścimacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma taiścittotpādairna cānyatra tebhyaścittotpādebhyo'bhisaṃbudhyate| abhisaṃbudhyate ca bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhim||



evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-tatkiṃ manyase subhūte yaccittaṃ niruddham, api nu tatpunarutpatsyate? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-taktiṃ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-nirodhadharmi bhagavan| bhagavānāha-tatkiṃ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte yaccittamanutpādānirodhadharmi, api nu tannirotsyate? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte yo dharmaḥ prakṛtyā svabhāvaniruddha eva, sa dharmo nirotsyate? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte yā dharmāṇāṃ dharmatā sā nirotsyate? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte tathaiva sthāsyati yathā tathatā? āha-tathaiva bhagavan sthāsyati yathā tathatā| bhagavānāha-tatkiṃ manyase subhūte yadi tathaiva sthāsyati yathā tathatā, tadā mā kuṭasthā bhūt? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte gambhīrā tathatā? āha-gambhīrā bhagavan| bhagavānāha-tatkiṃ manyase tathatāyāṃ cittam? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte cittaṃ tathatā? āha-no hīdaṃ bhagavan|



bhagavānāha-tatkiṃ manyase subhūte anyattathatāyāścittam? āha-no hīdaṃ bhagavan| bhagavānāha-samanupaśyasi tvaṃ subhūte tathatām? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte ya evaṃ carati sa gambhīre carati? āha-yo bhagavan evaṃ carati, sa na kvaciccarati| tatkasya hetoḥ? tathā hyasya te samudācārā na pravartante, na samudācaranti| bhagavānāha-yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ carati, sa kva carati? āha-carati bhagavan paramārthe| bhagavānāha-tatkiṃ manyase subhūte yo bodhisattvo mahāsattvaḥ paramārthe carati, sa nimitte carati? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte api nu tasya nimittamavibhāvitam? āha-no hīdaṃ bhagavan| bhagavānāha-tatkiṃ manyase subhūte api nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato nimittaṃ vibhāvitaṃ bhavati? subhūtirāha-na sa bhagavan bodhisattvo mahāsattva evaṃ prayujyate-kathamahaṃ bodhisattvacaryāṃ carannihaiva nimittaprahāṇamanuprāpnuyāmiti| sacetpunaranuprāpnuyāt, apratipūrṇaiḥ sarvabuddhadharmaiḥ śrāvako bhavet| etattadbhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṃ yat, tacca nimittaṃ jānāti, yallakṣaṇaṃ yannimittamānimitte ca parijayaṃ karoti||



atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatastrīṇi vimokṣamukhāni bhāvayati-śūnyatāmānimittamapraṇihitaṃ ca, api nu tasya prajñāpāramitā vivardhate? subhūtirāha-sacedāyuṣman śāriputra divasabhāvanayā vivardhate, evaṃ svapnāntaragatasyāpi vivardhate| tatkasya hetoḥ? avikalpo hi āyuṣman śāriputra svapnaśca divasaścokto bhagavatā| sacedāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitālābhī divase divase prajñāpāramitāyāṃ carati, tato'sya prajñāpāramitābhyāsataḥ svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitāvaipulyena bhavitavyam| śāriputra āha-yatpunarayuṣman subhūte strī vā puruṣo vā svapnāntaragataḥ karma śubhamaśubhaṃ vā karoti, kiṃ bhavati tasya karmaṇa ācayo vā upacayo vā? subhūtirāha-yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā na tasya karmaṇo bhavatyācayo vā upacayo vā| atha punarāyuṣman śāriputra sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṃjñāmutpādayati, bhavati tasya karmaṇa ācayo vā upacayo vā| kathaṃ ca āyuṣman śāriputra vikalpayan hatasaṃjñāmutpādayati? sacetsvapnāntaragataḥ prāṇātipātaṃ kṛtvā prativibuddhaḥ sannevaṃ vikalpayati-aho hataḥ, sādhu hataḥ, suṣṭhu hataḥ, mayā hataḥ, ityevaṃ vikalpayan hatasaṃjñāmutpādayati| śāriputra āha-sacedāyuṣman subhūte sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṃjñāmutpādayati-aho hataḥ, sādhu hataḥ,



suṣṭhu hataḥ, mayā hata iti, bhavati tasya karmaṇa ācayo vā upacayo vā? buddho bhagavānapi vikalpayan kṣayasaṃjñāmutpādayati| tasyāpi karmaṇa ācayo vā upacayo vā bhavet? subhūtirāha-no hīdamāyuṣman śāriputra| tatkasya hetoḥ? sarvakalpavikalpaprahīṇo hi tathāgataḥ| tadyathāpi nāma ākāśameva āyuṣman śāriputra nānārambaṇaṃ karmotpadyate, nānārambaṇaṃ cittamutpadyate| tasmāttarhyāyuṣman śāriputra sārambaṇameva karmotpadyate, na anārambaṇam| sārambaṇameva cittamutpadyate, na anārambaṇam| dṛṣṭaśrutamatavijñāteṣvāyuṣman śāriputra dharmeṣu buddhiḥ pravartate| tatra kācidbuddhiḥ saṃkleśaṃ parigṛhṇāti, kācidbuddhirvyavadānaṃ parigṛhṇāti| tasmāttarhi āyuṣman śāriputra sārambaṇaiva cetanotpadyate na anārambaṇā, sārambaṇameva karmotpadyate na anārambaṇam| śāriputra āha-yadāyuṣman subhūte sarvārambaṇāni viviktāni ākhyātāni bhagavatā, tadā kasmādāyuṣman subhūte sārambaṇaiva cetanotpadyate na anārambaṇā? subhūtirāha-nimittīkṛtya āyuṣman śāriputra vidyamānamevārambaṇamārambaṇīkṛtya sārambaṇaiva cetanotpadyate, na anārambaṇā| cetanāpyāyuṣman śāriputra viviktā, nimittamapi viviktam| evamavidyāpratyayāḥ saṃskārā api viviktāḥ, saṃskārapratyayaṃ vijñānamapi, yāvajjātipratyayaṃ jarāmaraṇamapi viviktam| evameva āyuṣman śāriputra sarvārambaṇāni viviktāni| nimittena viviktā cetanā lokavyavahāramupādāyotpadyata iti||



śāriputra āha-yadāyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṃ dadyāt, tacca dānamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati| pariṇāmitaṃ kiṃ taddānaṃ vaktavyam? subhūtirāha-ayamāyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūtaḥ| eṣa tathāgatena vyākṛto'nuttarāyāṃ samyaksaṃbodhau| eṣo'trārthe kāyasākṣī| eṣa praṣṭavyaḥ| eṣa enamarthaṃ visarjayiṣyati| atha khalvāyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-ayamāyuṣman maitreya subhūtiḥ sthavira evamāha-mayaṃ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṃ visarjayiṣyatīti| visarjaya āyuṣmannajita enamartham| atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtimetadavocat-yadāyuṣmān subhūtirevamāha-ayaṃ maitreyo bodhisattvo mahāsattvaḥ| eṣa enamarthaṃ visarjayiṣyatīti| kiṃ punarāyuṣman subhūte yadetannāmadheyaṃ maitreya iti? etadenamarthaṃ visarjayiṣyati, uta rūpaṃ visarjayiṣyati, uta vedanā saṃjñā saṃskārāḥ, atha vijñānaṃ visarjayiṣyati, utāho varṇo visarjayiṣyati, atha saṃsthānaṃ visarjayiṣyati, utāho yā rūpasya śūnyatā, sā visarjayiṣyati? evaṃ yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yā vijñānasya śūnyatā, sā visarjayiṣyati? yā khalu punarāyuṣman subhūte rūpasya śūnyatā, na sā pratibalā visarjayitum| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| yā khalu punarāyuṣman subhūte vijñānasya śūnyatā, na sā pratibalā visarjayitum| tamapyahamāyuṣman subhūte dharmaṃ na samanupaśyāmi, yo dharmo visarjayet| tamapyahaṃ dharmaṃ na samanupaśyāmi, yo dharmo visarjayitavyaḥ| tamapyahaṃ dharmaṃ na samanupaśyāmi, yena dharmeṇa visarjayet| tamapyahaṃ dharmaṃ na samanupaśyāmi, yo dharmo vyākṛto'nuttarāyāṃ samyaksaṃbodhau|



atha khalvāyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-kaccitpunarāyuṣman maitreya tvayā ete dharmā evaṃ sākṣātkṛtāḥ, yathainān vācā bhāṣase? maitreya āha-na mayā āyuṣman śāriputra ete dharmā evaṃ sākṣātkṛtāḥ, yathainān vācā bhāṣe| evamapyahamenānāyuṣman śāriputra dharmānna vedmi, nopalabhe, na samanupaśyāmi, yathā vācā bhāṣe, cittena vā cintayāmi| api tu khalu punarāyuṣman śāriputra na kāyena spṛśyeta, na vācā bhāṣyeta, na manasā samanvāhriyeta| evaṃsvabhāvāḥ sarve dharmā asvabhāvatvāt| atha khalvāyuṣmataḥ śāriputrasyaitadabhūt-gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattvaḥ, yathāpi nāma dīrgharātraṃ prajñāpāramitāyāṃ caritāvī nirdiśati||



atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma-kutaste śāriputra etadabhūt-gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattva iti? samanupaśyasi tvaṃ śāriputra taṃ dharmaṃ yena dharmeṇa samanvāgato'rhanniti prabhāvyate? śāriputra āha-na hyetadbhagavan| bhagavānāha-evameva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati-ayaṃ dharmo vyākṛto'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo vyākariṣyate'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo vyākriyate'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| evaṃ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām| sa carannotrasyati, na saṃtrasyati, na saṃtrāsamāpadyate| labdhabalādhānatvānnāhaṃ nābhisaṃbhotsya ityevaṃ yogamāpadyate| sacedevaṃ carati, carati prajñāpāramitāyām||



punaraparaṃ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvaṃ parityaktavyaṃ sarvasattvānāmarthāya| tenaivaṃ cittamutpādayitavyam-yadi cenmāṃ vyālā bhakṣayeyuḥ, tebhya eva taddānaṃ dattaṃ bhavatu| mama ca dānapāramitāparipūrirbhaviṣyati| anuttarā ca me samyaksaṃbodhirāsannībhaviṣyati| tathā ca kariṣyāmi, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvatra me buddhakṣetre na bhaviṣyanti, na prajñāsyante, divyopabhogaparibhogāśca bhaviṣyantīti||



punaraparaṃ śāriputra corakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam| tatkasya hetoḥ? sarvasvaparityāgakuśalābhiratā hi bodhisattvā mahāsattvā bhavanti| utsṛṣṭakāyenāpi ca bodhisattvena mahāsattvena bhavitavyaṃ parityaktasarvapariṣkāropakaraṇena| tenaivaṃ cittamutpādayitavyam-sacenmama sattvāḥ sarvapariṣkāropakaraṇāni hareyuḥ, tebhya eva taddānaṃ dattaṃ bhavatu| yadi cenmāṃ kecijjīvitādvyaparopayeyuḥ, tatra na mayā vyāpādakrodharoṣā utpādayitavyāḥ| teṣāmapi ca mayā na kāyena na vācā na manasā aparāddhavyam| evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati| anuttarā ca me samyaksaṃbodhirabhyāsannībhaviṣyati| tathā ca kariṣyāmi, tathā ca pratipatsye, yathā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataścorakāntārāṇyapi tasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante| tathā ca buddhakṣetrapariśuddhaye vyāpatsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante||



punaraparaṃ śāriputraṃ pānīyakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| tatkasya hetoḥ? asaṃtrastānutrastadharmāṇo hi bodhisattvā mahāsattvā bhavanti| evaṃ cānena cittamutpādayitavyam-sarvasattvānāṃ mayā sarvatṛṣṇācchedāya śikṣitavyam| na ca bodhisattvena mahāsattvenotrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam| sacedahaṃ tṛṣṇayā kālaṃ kariṣyāmi, pretaloke mamopapattirbhaviṣyatīti| api tu khalu punaḥ sarvasattvānāmantike mahākaruṇācittamutpādayitavyam-aho bata alpapuṇyā amī sattvāḥ, yadeteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante| tathā punarahaṃ kariṣyāmi, tathā pratipatsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na bhaviṣyanti, na prajñāsyante| tathā ca sarvasattvān puṇyaiḥ saṃniyokṣye, yathā aṣṭāṅgopetapānīyalābhino'mī bhaviṣyanti| tathā ca dṛḍhaṃ vīryamārapsye sarvasattvānāṃ kṛtaśaḥ, yathā vīryapāramitā ca me tasmin samaye paripūriṃ gamiṣyatīti||



punaraparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| evaṃ cānena saṃnāhaḥ saṃnāhyaḥ-tathā dṛḍhaṃ vīryamārapsye, tathā ca svaṃ buddhakṣetraṃ pariśodhayiṣyāmi, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre evaṃrūpāṇi bubhukṣākāntārāṇi sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante| sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ| tathā ca kariṣyāmi, yathā teṣāṃ sattvānāṃ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣiṣyanti manasā, tattadeva prādurbhaviṣyati tadyathāpi nāma devānāṃ trāyastriṃśānāṃ manasaiva sarvamutpadyate, yathā teṣāṃ sattvānāṃ manasaiva sarvaṃ prādurbhaviṣyati, manasā sarvamutpatsyate, tathā dṛḍhaṃ vīryamārapsye| yathā teṣāṃ sattvānāṃ dhārmikā abhiprāyāḥ paripūriṃ gamiṣyanti, avaikalyaṃ ca jīvitapariṣkāraiḥ sarvasattvānāṃ bhaviṣyati sarvathā sarvataḥ sarvadā, tathā ca svacittapariśuddhaye vyāyaṃsye sarvasattvānāṃ kṛtaśaḥ, yathā dhyānapāramitā ca me tasmin samaye paripūriṃ gamiṣyatīti||



punaraparaṃ śāriputra vyādhikāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| evaṃ cānenopaparīkṣitavyaṃ cintayitavyaṃ tulayitavyam-neha sa kaściddharmo yo vyādhyā bādhyate, nāpi sa kaściddharmo yo vyādhirnāma| evaṃ tena śūnyatā pratyavekṣitavyā| na cotrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| na ca śāriputra bodhisattvena mahāsattvenaivaṃ cittamutpādayitavyam-cireṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| tatkasya hetoḥ? yo hi cittakṣaṇaḥ, iyatī saiṣā apūrvā koṭiryaduta akoṭiḥ| evaṃ tena bodhisattvena mahāsattvena [na] duṣkarasaṃjñotpādayitavyā-bahvī dīrghā caiṣā apūrvā koṭiriti, ekacittakṣaṇasamāyuktā hyeṣā apūrvā koṭiryaduta akoṭiḥ| evaṃ śāriputra bodhisattvena mahāsattvena cireṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam| yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattva ebhyaścānyebhyaśca dṛṣṭaśrutamatavijñātebhyo bhayabhairavebhyo notrasyati na saṃtrasyati na saṃtrāsamāpadyate, jñātavyamidaṃ śāriputra bhavyo'yaṃ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhumiti| evaṃ ca śāriputra bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhavyaḥ-tathā kariṣyāmi, tathā dṛḍhaṃ vīryamārapsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre sarvasattvānāṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvavyādhayo na bhaviṣyanti, na prajñāsyante| tathā kariṣyāmi, yathā tathāgatānāmuktavādī yathoktakārī ca bhaviṣyāmi| tathā ca prajñāpāramitāyāṃ parijayaṃ kariṣyāmi sarvasattvānāṃ kṛtaśaḥ, yathā prajñāpāramitāpi me tasmin samaye paripūriṃ gamiṣyatīti||



atha khalu tatra parṣadi anyatarā strī saṃnipatitā saṃniṣaṇṇābhūt| sā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-ahaṃ bhagavan atra sthāne notrasiṣyāmi, na saṃtrasiṣyāmi, na saṃtrāsamāpatsye| anutrastā ca asaṃtrastā ca sarvasattvebhyo dharmaṃ deśayiṣyāmīti| atha khalu bhagavāṃstasyāṃ velāyāṃ suvarṇavarṇasmitaṃ prādurakarot| tadanantāparyantān lokadhātūnābhayā spharitvā yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata eva mūrdhni antaradhīyata| samanantaraṃ prāduṣkṛte ca bhagavatā tasmin smite atha khalu sā strī suvarṇapuṣpāṇi gṛhītvā bhagavantaṃ suvarṇapuṣpairabhyavākiradabhiprākirat| atha khalu tāni suvarṇapuṣpāṇyasaktāni antarīkṣe vihāyasi sthitānyabhūvan||



atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti| evamukte bhagavānāyuṣmantamānandametadavocat-iyamānanda gaṅgadevā bhaginī anāgate'dhvani suvarṇapuṣpo nāma tathāgato bhaviṣyati arhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca| buddho bhagavālloka utpatsyate, tārakopame kalpe'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| seyamānanda gaṅgadevā bhaginī strībhāvaṃ vivartya puruṣabhāvaṃ pratilabhya itaścyutvā akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre abhiratyāṃ lokadhātāvupapatsyate| tatra copapannā akṣobhyasya tathāgatāsyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ cariṣyati| tataścyutā satī buddhakṣetrādbuddhakṣetraṃ saṃkramiṣyati avirahitā tathāgatadarśanena| tato'pi buddhakṣetrādbuddhakṣetrāṇi saṃkramiṣyati| yānyavirahitāni bhaviṣyanti buddhairbhagavadbhistatra tatra saṃkramiṣyati| tadyathāpi nāma ānanda rājā cakravartīṃ prāsādātprāsādaṃ saṃkrāmet, sa yāvajjīvaṃ pādatalābhyāṃ dharaṇītalaṃ nākrāmet, sa yāvanmaraṇāvasthāyāṃ bhūmitalaṃ pabhdyāmanākramya kālaṃ kuryāt, evameva ānanda iyaṃ gaṅgadevā bhaginī buddhakṣetraṃ saṃkramiṣyati| tatra ca avirahitā bhaviṣyati buddharbhagavadbhiryāvannānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate||



atha khalvāyuṣmata ānandasyaitadabhūt-ye tatrākṣobhyasya tathāgatāsyārhataḥ samyaksaṃbuddhasyāntike bodhisattvā mahāsattvā bhaviṣyanti, tathāgatasaṃnipāta eva sa veditavyaḥ| atha khalu bhagavānāyuṣmata ānandasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat-evametadānanda, evametat| uttīrṇapaṅkāste bodhisattvā mahāsattvāḥ, ye akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre brahmacaryaṃ caranti| bodhipariniṣpatyupagatāste ānanda bodhisattvā mahāsattvā veditavyāḥ| tasya khalu punarānanda suvarṇapuṣpasya tathāgatasyārhataḥ samyaksaṃbuddhasya na pramāṇabaddhaḥ śrāvakasaṃgho bhaviṣyati| tatkasya hetoḥ? tāvanto hyānanda tatra śrāvakā bhaviṣyanti yeṣāṃ nāsti pramāṇam| api tvaprameyā asaṃkhyeyā ityevaṃ saṃkhyāṃ gamiṣyanti| tena khalu punarānanda kālena tena samayena tasmin buddhakṣetre na vyālakāntārāṇi bhaviṣyanti, na caurakāntārāṇi na pānīyakāntārāṇi na vyādhikāntārāṇi na durbhikṣakāntārāṇi bhaviṣyanti| etāni cānyāni ca ānanda asātakāntārāṇi tasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante| suvarṇapuṣpasya khalu punarānanda tathāgatasyārhataḥ samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya imānyevaṃrūpāṇi bhayabhairavakāntārāṇi sarveṇa sarvaṃ sarvathā sarvaṃ tadānīṃ na bhaviṣyanti, na prajñāsyante||



evamukte āyuṣmānānando bhagavantametadavocat-anayā bhagavan gaṅgadevayā bhaginyā katamasya tathāgatasyāntike prathamacittotpādakuśalamūlamavaropitamanuttarāyāṃ samyaksaṃbodhau? evamukte bhagavānāyuṣmantamānandametadavocat-anayā ānanda gaṅgadevayā bhaginyā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamacittotpādakuśalamūlamavaropitam, anuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ ca| sa ca dīpaṃkarastathāgato'rhan samyaksaṃbuddhaḥ suvarṇapuṣpairevāvakīrṇo'nuttarāṃ samyaksaṃbodhiṃ prārthayamānayā| yadā mayā pañcabhirutpalairdīpaṃkarastathāgato'rhan samyaksaṃbuddho'vakīrṇaḥ, anutpattikeṣu ca mayā dharmeṣu kṣāntiḥ pratilabdhā, tato'haṃ dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena vyākṛto'nuttarāyāṃ samyaksaṃbodhau-bhaviṣyasi tvaṃ māṇavaka anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavāniti| tadā etasyā bhaginyā mama vyākaraṇaṃ śrutvā evaṃ cittamudapādi-aho bata ahamapyevaṃ vyākriyeya anuttarāyāṃ samyaksaṃbodhau yathāyaṃ māṇavako vyākṛto'nuttarāyāṃ samyaksaṃbodhau| evaṃ ca ānanda etasyā bhaginyā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamacittotpādakuśalamūlamavaropitamabhūdanuttarāyāṃ samyaksaṃbodhau| evamukte āyuṣmānānando bhagavantametadavocat-kṛtaparikarmā bateyaṃ bhagavan kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṃ samyaksaṃbodhau| evamukte bhagavānāyuṣmantamānandametadavocat-evametadānanda, evametat yathā vadasi-kṛtaparikarmā bateyaṃ kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṃ samyaksaṃbodhāviti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ gaṅgadevībhaginīparivarto nāma ekonaviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project