Digital Sanskrit Buddhist Canon

17 avinivartanīyākāraliṅganimittaparivartaḥ saptadaśaḥ

Technical Details
17 avinivartanīyākāraliṅganimittaparivartaḥ saptadaśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ke ākārāḥ, kāni liṅgāni, kāni nimittāni? kathaṃ vā bhagavan vayaṃ jānīyāma ayamavinivartanīyo bodhisattvo mahāsattva iti? bhagavānāha-yā ca subhūte pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate| sarvāścaitāstathatāyā advayā advaidhīkārā avikalpā nirvikalpā iti tāṃ tathatāṃ tāṃ dharmatāmavataranti| tathatāyāṃ sthitastathatāṃ na kalpayati na vikalpayati, evamavatarati| evamavatīrṇo yathātathatāṃ śrutvāpi tato'pi cāpakramya na kāṅkṣati na vimatiṃ karoti, na vicikitsati, naivamiti na dhandhāyati, api tu evametattathataivetyadhimuñcatyavagāhate, na ca yatkiṃcanapralāpī bhavati, arthasaṃhitāmeva vācaṃ bhāṣate nānarthasaṃhitām, na ca pareṣāṃ kṛtākṛtāni vyavalokayati| ebhiḥ subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo nānyeṣāṃ śramaṇānāṃ brāhmaṇānāṃ vā mukhamullokayati-ime bhagavantaḥ śramaṇā brāhmaṇā vā jñeyaṃ jānanti, dṛśyaṃ paśyantīti| na cānyān devānnamaskaroti, na cānyebhyo devebhyaḥ puṣpaṃ vā dhūpaṃ vā gandhaṃ vā mālyaṃ vā vilepanaṃ vā cūrṇaṃ vā vastraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭāṃ vā patākāṃ vā dīpaṃ vā dātavyaṃ manyate, na cānyaṃ devaṃ vyapāśrayate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ| sa khalu punaḥ subhūte avinivartanīyo bodhisattvo mahāsattvo nāpāyeṣūpapadyate, na ca strībhāvaṃ parigṛhṇāti||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate| sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati| ātmanā ca adattādānātprativirato bhavati, parānapi ca adattādānaviramaṇāya samādāpayati| ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati| ātmanā ca surāmaireyamadyapramādasthānātprativirato bhavati, parānapi surāmaireyamadyapramādasthānaviramaṇāya samādāpayati| ātmanā ca anṛtavacanātprativirato bhavati, parānapi ca anṛtavacanaviramaṇāya samādāpayati| ātmanā ca piśunavacanātprativirato bhavati, parānapi ca piśunavacanaviramaṇāya samādāpayati| ātmanā ca paruṣavacanātprativirato bhavati, parānapi ca paruṣavacanaviramaṇāya samādāpayati| ātmanā ca saṃbhinnapralāpātprativirato bhavati, parānapi ca saṃbhinnapralāpaviramaṇāya samādāpayati | ātmanā ca abhidhyātaḥ prativirato bhavati, parānapi ca abhidhyānaviramaṇāya samādāpayati| ātmanā ca vyāpādātprativirato bhavati, parānapi ca vyāpādaviramaṇāya samādāpayati| ātmanā ca mithyādarśanātprativirato bhavati, parānapi ca mithyādarśanaviramaṇāya samādāpayati| evaṃ khalu subhūte avinivartanīyo bodhisattvo mahāsattvaḥ svayaṃ ca daśakuśalān karmapathān samādāya vartate, parānapi ca daśakuśaleṣu karmapatheṣu saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati pratiṣṭhāpayati dṛḍhīkaroti| sa svapnāntaragato'pi daśakuśalān karmapathānekaikato vā bāhulyato vā sarveṇa sarvaṃ sarvathā sarvaṃ nādhyāpadyate, cittenāpi na samudācarati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasyāpi daśakuśalāḥ karmapathā āmukhībhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo yaṃ yaṃ dharmaṃ paryavāpnoti, dadāti ca, taṃ taṃ evaṃcittaḥ paryavāpnoti, dadāti ca-imamahaṃ dharmaṃ sarvasattvānāmarthāya paryavāpnomi dadāmi ca, hitāya sukhāya ca| iti caiṣa bhavatu, anayā dharmadeśanayā dhārmikā abhiprāyāḥ sarvasattvānāṃ paripūryantāmiti| tacca dharmadānaṃ sarvasattvasādhāraṇaṃ karoti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati, na vimatiṃ karoti, na vicikitsati na dhandhāyati, hitavacanaśca bhavati, mitavacanaśca bhavati, snigdhavacanaśca bhavati, alpastyānamiddhaśca bhavati, niranuśayaśca bhavati| so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā, pratikrāmati vā| upasthitasmṛtirabhikrāmati, upasthitasmṛtiḥ pratikrāmati| na vilambitaṃ pādaṃ bhūmerutkṣipati, na vilambitaṃ pādaṃ bhūmau nikṣipati| sukhamevotkṣipati, sukhaṃ nikṣipati| na ca sahasā pādaṃ bhūmerutkṣipati, na ca sahasā pādaṃ bhūmau nikṣipati, paśyannaiva bhūmipradeśamākrāmati| tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya śarīre cīvaraparibhogo na yūkilo bhavati| sa caukṣasamudācāraśca bhavati| alpābādhaśca bhavati| alpādīnavaśca bhavati| yāni khalu punaranyeṣāṃ sattvānāmaśītiḥ kṛmikulasahasrāṇi kāye saṃbhavanti, tāni tasya kāye sarveṇa sarvaṃ sarvathā sarvaṃ na saṃbhavanti| tatkasya hetoḥ? tathā hi tasya tāni kuśalamūlāni sarvalokābhyudgatāni bhavanti||



yathā yathā ca tasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaḥ kāyapariśuddhiṃ ca parigṛhṇīte, vākpariśuddhiṃ ca parigṛhṇīte, cittapariśuddhiṃ ca parigṛhṇīte| subhūtirāha-kā punarbhagavaṃstasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā? bhagavānāha-yathā yathā subhūte tasya bodhisattvasya mahāsattvasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaścittālpakṛtyatāṃ ca parigṛhṇīte, cittāśāṭhyatāṃ ca cittāmāyāvitāṃ ca cittākuṭilatāṃ cittāvaṅkatāṃ ca parigṛhṇīte, yayā ca subhūte cittapariśuddhyā śrāvakapratyekabuddhabhūmimatikrānto bhavati| iyaṃ subhūte tasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāṃ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraślokaguruko bhavati, na cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhavati, nerṣyāmātsaryabahulo bhavati| na ca gambhīreṣu dharmeṣu bhāṣyamāṇeṣu saṃsīdati| sthirabuddhiśca bhavati, gambhīrabuddhiśca bhavati, satkṛtya ca parato dharmaṃ śṛṇoti| yaṃ ca satkṛtya parato dharmaṃ śṛṇoti, taṃ sarvaṃ prajñāpāramitāyāṃ saṃsyandayati| yāni ca laukikāni śilpasthānakarmasthānāni, tāni sarvāṇi prajñāpāramitāmāgamya dharmatayā saṃsyandayati| na ca kaṃciddharma samanupaśyati, yaṃ na dharmadhātunā yojayati| sarvameva ca taṃ prayujyamānaṃ samanupaśyati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte māraḥ pāpīyānaṣṭau mahānirayānabhinirmāya tatra ekaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇyabhinirmāya avinivartanīyaṃ bodhisattvaṃ mahāsattvamevaṃ vadet-ye tathāgatena avinivartanīyā bodhisattvā mahāsattvā vyākṛtāḥ, te eteṣu mahānirayeṣūpapannāḥ| tvamapyevaṃ mahānirayeṣu prapatsyase, yatastvamavinivartanīyo vyākṛtaḥ| punareva tvametadbodhicittaṃ pratideśaya, pratiniḥsṛja| kiṃ te buddhatvena? evaṃ tvaṃ na nirayeṣūpapatsyase| evaṃ tvaṃ kurvan svargopago bhaviṣyasīti| sacedevamapi bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati, na calati, evaṃ jānāti-asthānametadanavakāśaḥ, yadavinivartanīyo bodhisattvo mahāsattvo'pāyeṣūpapadyate iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇa avinivartanīyaṃ bodhisattvaṃ mahāsattvamupasaṃkramyaivaṃ vakṣyati-yadetattvayā pūrvaṃ śrutaṃ tatpratideśaya, yattvayā pūrvaṃ parigṛhītaṃ tatpratiniḥsṛja| sacettvamevaṃ pratideśayiṣyasi, sacettvamevaṃ pratiniḥsrakṣyasi, evaṃ vayaṃ tvāṃ punaḥ punarupasaṃkramiṣyāmaḥ| yadetattvayedānīṃ śrutam, naitadbuddhavacanam| kavikṛtaṃ kāvyametat| yatpunaridamahaṃ bhāṣe, etadbuddhabhāṣitam, etadbuddhavacanamiti| etacchrutvā sacedbodhisattvaḥ kṣubhyati calati, veditavyametatsubhūte-nāyaṃ vyākṛto bodhisattvastathāgataiḥ| aniyato'yaṃ bodhisattvo'nuttarāyāṃ samyaksaṃbodhau| nāyamavinivartanīyadhātau sthita iti| sacetpunaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na calati, śrutvāpi cemāṃ vācaṃ mārasya pāpīyasaḥ dharmatāmeva pratisarati, anutpādamevānirodhamevānabhisaṃskārameva pratisarati, na parasya śraddhayā gacchati| tadyathāpi nāma subhūte arhan bhikṣuḥ kṣīṇāsravo na parasya śraddhayā gacchati dharmatāyāṃ pratyakṣakārī| asaṃhāryo bhavati māreṇa pāpīyasā| evameva subhūte avinivartanīyo bodhisattvo mahāsattvo'navamardanīyaḥ śrāvakayānikaiḥ pudgalaiḥ pratyekabuddhayānikaiśca| apratyudāvartanīyadharmā bhavati, śrāvakabhūmau vā pratyekabuddhabhūmau vā niyato bhavati sarvajñatāyāṃ samyaksaṃbodhiparāyaṇaḥ| sa khalu punaḥ subhūte bodhisattvo mahāsattvo yadā avinivartanīyadhātau sthito bhavati, tadā aparapraṇeyo bhavati| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyaṃ bodhisattvaṃ mahāsattvamupasaṃkramya kaścidevaṃ vakṣyatisaṃsāracārikaiṣā, naiṣā bodhisattvacārikā| ihaiva tvaṃ duḥkhasyāntaṃ kuru| na bhūyastāni saṃsārāvacarāṇi duḥkhadaurmanasyāni pratyanubhaviṣyasīti| aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase iti vā| sacedevamapi na kṣubhyati na calati, tamenaṃ māraḥ pāpīyān svayamevaṃ vakṣyati-icchasi tvaṃ draṣṭuṃ tān bodhisattvān mahāsattvān yairgaṅgānadīvālukopamān kalpān buddhā bhagavantaḥ pratyupasthitāścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, gaṅgānadīvālukopamānāṃ buddhānāṃ bhagavatāmantikeṣu brahmacaryaṃ caritam, gaṅgānadīvālukopamā eva buddhā bhagavantaḥ paryupāsitāḥ paripṛṣṭāḥ paripraśnīkṛtāśca asyaiva bodhisattvayānasyārthāya kathaṃ bodhisattvairmahāsattvaiḥ sthātavyamiti? yathā ca bodhisattvairmahāsattvaiḥ sthātavyam, tathā ca taistathāgatairevākhyātam| tathāpi sthitvā tathā caritvā tathaiva yogamāpadya adyāpi taireva tāvanna anuttarā samyaksaṃbodhirabhisaṃbuddhā| tathā avavādānuśāsanyāṃ sthitaistathā śikṣamāṇaiḥ sarvajñatā nānuprāptā| kutaḥ punastvamanuttarāṃ samyaksaṃbodhimanuprāpsyasīti? sacedevamapi na kṣubhyati na calati, taṃ māraḥ pāpīyāṃstasminneva pṛthivīpradeśe bhikṣūnabhinirmāyaivaṃ vakṣyati-ete bhikṣavo'rhantaḥ kṣīṇāsravāḥ saṃvṛttāḥ, ye bodhaye saṃprasthitā abhūvan, tatra tarhi arhattvamanuprāptā arhattve sthitāḥ| kutaḥ punastvamanuttarāṃ samyaksaṃbodhimanuprāpsyatīti? sacetkhalu punarevamapi bhāṣyamāṇe evaṃ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na calati, ayaṃ bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ| sacedbodhisattvasya mahāsattvasya cittaṃ parataḥ śrutvaivaṃ vivekapadāni dharmatāyā na parihīyate, na pratyudāvartate'sya mānasam, na cānyathābhāvaścittasya bhavati, tāni ca sarvāṇi mārakarmāṇi tathā saṃjānāti-asthānaṃ subhūte anavakāśaḥ, yatsa bodhisattvo mahāsattvastathā caran pāramitāsu na sarvajñatāmanuprāpnuyāt-asthānametadanavakāśo yattathā caratastathā śikṣamāṇasya bodhisattvasya mahāsattvasya yathā tathāgatairākhyātaṃ tayā caryayā avirahitasya ebhiḥ pāramitāpratisaṃyuktairmanasikārairviharato māraḥ pāpīyānnāvatāraṃ lapsyate| sacedbodhisattvo mahāsattvo mārakarmāṇi budhyate, parataśca śrutvā vivekapadāni na parihīyate, na pratyudāvartate'sya mānasam, na cāsya cittamanyathā bhavati, tāni ca mārakarmāṇi tathā saṃjānāti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na rūpasaṃjñāmabhisaṃskāroti, na rūpasaṃjñāmutpādayati| evaṃ na vedanāsaṃjñāṃ na saṃjñāsaṃjñāṃ na saṃskārasaṃjñām| na vijñānasaṃjñāmabhisaṃskaroti, na vijñānasaṃjñāmutpādayati| tatkasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyairdharmairbodhisattvanyāmāvakrāntaḥ| tamapi dharmaṃ nopalabhate nābhisaṃskāroti notpādayati| tata ucyate anutpādajñānakṣāntiko bodhisattvo mahāsattvo'vinivartanīya iti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvamevaṃ vicchandayiṣyati-ākāśasamaiṣā yaduta sarvajñatā| asanneṣa dharmo yaduta sarvajñatā| asaṃvidyamāna eṣa dharmo yaduta sarvajñatā| ko'trājñāsyati, ko'trābhisaṃbhotsyate? naitena kaścinniryāsyati-yaścābhisaṃbudhyeta, yaccābhisaṃboddhavyam, yaśca ājānīyāt, yacca ājñātavyam| sarvatra te dharmā ākāśasamāḥ| nirarthakaṃ tvaṃ vihanyase| mārakarmairvaitatparidīpitaṃ yaduta anuttarā samyaksaṃbodhirabhisaṃboddhavyeti, naitadbuddhabhāṣitamiti| tena kulaputreṇa vā kuladuhitrā vā evaṃ jñātavyamevaṃ samanvāhartavyamevaṃ veditavyam-mārakarmaivaitat, yeyaṃ vivecanatā| evaṃ cintayitvā tatra dṛḍhacittena bhavitavyam, aprakampyacittenāsaṃhāryacittena bhavitavyam| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūminirvṛttaḥ sarvajñatāyāṃ pravṛtto bhavati| sa ākāṅkṣan prathamaṃ dhyānaṃ samāpadyate| tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturthaṃ dhyānaṃ samāpadyate| sa ebhiścaturbhirdhyānairviharati, dhyānaparijayaṃ ca karoti, dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate| sa punareva kāmāvacarān dharmānadhyālambate| idamapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na nāmaguruko bhavati, na kīrtiśabdaślokaguruko bhavati, na nāmni sajjate| so'saṃkṣubhitacitto bhavati, sarvasattveṣu hitacittaśca bhavati| so'bhikrāman vā pratikrāman vā abhrāntacitto'bhikrāmati, abhrāntacittaḥ pratikrāmati| smṛtimānevābhikrāmati, smṛtimāneva pratikrāmati| sacetso'gāramadhyāvasati, nāsya bhavatyadhimātraḥ kāmeṣu kāmābhiṣvaṅgo vā abhiprāyo vā| sa nirvitsaṃjñyeva kāmān paribhuṅkte| sa utrastasaṃjñyeva kāmān paribhuṅkte| tadyathāpi subhūte caurakāntāramadhyagataḥ puruṣaḥ āhārakṛtyaṃ kurvannutrastasaṃjñyevāhāraṃ kuryāt, gamanasaṃjñyevāhāraṃ kuryāt, kadā nu khalu nāma ahamitaścaurakāntārādatikrānto bhaviṣyāmītyevaṃsaṃjñī aviśrabdhamāhāramāharati| evameva subhūte avinivartanīyā bodhisattvā mahāsattvā agāramadhyāvasanto yān yāneva kāmān paribhuñjate, tāṃstānanarthikā eva agṛddhā eva asaktā eva kāmān paribhuñjate| anarthikā eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ| te'gāramadhyāvasanto na samaviṣameṇa jīvikāṃ kalpayanti| dharmeṇaiva jīvikāṃ kalpayanti nādharmeṇāpi| maraṇamupagacchanti na tveva pareṣāmapamardanaṃ kurvanti| tatkasya hetoḥ? tathā hi taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ puruṣapravaraiḥ puruṣaśobhanaiḥ puruṣarṣabhaiḥ puruṣodāraiḥ puruṣaśauṭīraiḥ puruṣapuṃgavaiḥ puruṣadhuryaiḥ puruṣapadmaiḥ puruṣapuṇḍarīkaiḥ puruṣājāneyaiḥ puruṣanāgaiḥ puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ| evaṃ hi subhūte agāramadhyāvasanti bodhisattvā mahāsattvā yathāpi nāma prajñāpāramitābalādhānaprāptatvāt| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgatā bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṃbodherdhārayitavyāḥ||



punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya vajrapāṇirmahāyakṣo nityānubaddho bhavati| sa durdharṣo bhavati, anatikramaṇīyaśca bhavati manuṣyairvā amanuṣyairvā, durāsadaḥ sarvasattvānām| sa na vikṣiptacitto bhavati, na vikalendriyo bhavati, paripūrṇaindriyaśca bhavati nāparipūrṇendriyaḥ| puruṣavṛṣabhendriyasamanvāgataśca bhavati nāsatpuruṣaḥ| sa yānīmāni strīṇāṃ vaśīkaraṇāni mantrajāpyauṣadhividyābhaiṣajyādīni, tāni sarvāṇi sarveṇa sarvaṃ na prayojayati| śuddhājīvaśca bhavati na mithyājīvaḥ| na vigrahavivādaśīlaḥ| ṛjudṛṣṭikaśca bhavati| nātmotkarṣī na parapaṃsakaḥ| sa ebhiścānyaiśca guṇaiḥ samanvāgato bhavati| sa na striyaṃ na ca puruṣaṃ vyākaroti-putro vā te bhaviṣyati, duhitā vā te bhaviṣyatīti| tasyaivamādikā evaṃrūpā ādeyatādoṣā na bhavanti| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo veditavyo'nuttarāyāḥ samyaksaṃbodheḥ, tānākārāṃstāni liṅgāni tāni nimittāni deśayiṣyāmi| te punaḥ katame? tadyathā-na te skandhāyatanadhātupratītyasamutpādayogānuyogamanuyuktā viharanti, na saṃgaṇikārāmakathāyogānuyogamanuyuktā viharanti, na rājakathāyogānuyogamanuyuktā viharanti, na caurakathāyogānuyogamanuyuktā viharanti, na senākathāyogānuyogamanuyuktā viharanti, na yuddhakathāyogānuyogamanuyuktā viharanti, na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti, nātmakathāyogānuyogamanuyuktā viharanti, nāmātyamahāmātrakathāyogānuyogamanuyuktā viharanti, na strīpuruṣanapuṃsakakathāyogānuyogamanuyuktā viharanti, na yānodyānavihāraprāsādahradasarastaḍāgapuṣkariṇīvanārāmaśailakathāyogānuyogamanuyuktā viharanti, na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti, nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti, na vīthīcatvaraśṛṅgāṭakaviśikhāpaṇaśibikākuṭumbakathāyogānuyogamanuyuktā viharanti, na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti, na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti, na dharmaviruddhakathāyogānuyogamanuyuktā viharanti, na pṛthagjanaratikathāyogānuyogamanuyuktā viharanti, api tu prajñāpāramitākathāyogānuyogamanuyuktā viharanti| avirahitāśca bhavanti sarvajñatāpratisaṃyuktairmanasikāraiḥ| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharanti| dharmakāmā eva ca te bhavanti, nādharmakāmāḥ| abhedavarṇavādinaśca te bhavanti, na bhedavarṇavādinaḥ| mitrakāmāśca te bhavanti, nāmitrakāmāḥ| dharmavādinaśca te bhavanti, nādharmavādinaḥ| te tathāgatadarśanamevākāṅkṣanta ākāṅkṣanti anyeṣu lokadhātuṣu ye tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, teṣāmantike upapattaye cittamutpādayanti| te ākāṅkṣantastatropapadyante| evaṃ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca||



punaraparaṃ subhūte avinivartanīyā bodhisattvā mahāsattvāḥ kāmāvacarebhyo devebhyaścyutā rūpāvacarebhya ārūpyāvacarebhyo vā devebhyaścyutāḥ santaḥ ihaiva madhyadeśe jambūdvīpe pratyājāyante| yatra sattvāḥ kalāsu kovidāḥ, kāvyeṣu kovidāḥ, mantreṣu kovidāḥ, vidyāsu kovidāḥ, śāstreṣu kovidāḥ, nimitteṣu kovidāḥ, dharmārthakovidāḥ| alpakāḥ pratyantajanapadeṣu pratyājāyante, yadbhūyastvena madhyadeśe pratyājāyante| ye'pi pratyanteṣu janapadeṣu pratyājāyante, te'pi mahānagareṣu pratyājāyante| ete'pi teṣāṃ guṇāḥ saṃvidyante| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya naivaṃ bhavati-avinivartanīyo vāham, na vāhamavinivartanīya iti| nāsyaivaṃ vicikitsotpadyate, na cāsya saṃśayo bhavati, svasyāṃ bhūmau nāpyasya saṃsīdanā bhavati| tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphale svakāyāṃ bhūmau na kāṅkṣati na vicikitsati| na cāsya saṃśayo bhavati| svasyāṃ bhūmau nāpyasya saṃsīdanā bhavati| utpannotpannāni ca mārakarmāṇi kṣipramevābudhyate| na cotpannotpannānāṃ mārakarmaṇāṃ vaśena gacchati| tadyathāpi nāma subhūte puruṣa ānantaryakārī ānantaryacittena avirahito bhavati, yāvanmaraṇāvasthāyām, na taccittaṃ śaknoti prativinodayituṃ vā viṣkambhayituṃ vā| anuvartata evāsya taccittaṃ yāvanmaraṇakālasamaye'pi| evameva subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyacittaṃ sthitaṃ bhavati, svakāyāmavinivartanīyāyāṃ bhūmāvavikampyaṃ bhavati| sadevamānuṣāsureṇāpi lokena na śakyaṃ cālayituṃ vā kampayituṃ vā| utpannotpannāni ca mārakarmāṇyeva budhyate| na cotpannotpannānāṃ mārakarmaṇāṃ vaśena gacchati| tasya svasyāṃ bhūmau niṣkāṅkṣasya nirvicikitsasya jātivyativṛttasyāpi na śrāvakacittaṃ na pratyekabuddhacittaṃ votpadyate| jātivyativṛttasyāpyevaṃ bhavatināhaṃ nābhisaṃbhotsye| abhisaṃbhotsye evāhamanuttarāṃ samyaksaṃbodhiṃ svasyāṃ bhūmau sthitaḥ| aparapraṇeyo bhavati, anavamardanīyaśca bhavati svasyāṃ bhūmau| tatkasya hetoḥ? tathā hi sa sthito'saṃhāryeṇa cittena asaṃhāryeṇa jñānena samanvāgato bhavati| sacetkhalu punarmāraḥ pāpīyān buddhaveṣeṇopasaṃkrāmet, tamupasaṃkramyaivaṃ vadet-ihaiva tvamarhattvaṃ sākṣātkuru| na tvaṃ vyākṛto'nuttarāyāṃ samyaksaṃbodhau| na tava te ākārāstāni liṅgāni tāni nimittāni vā saṃvidyante, yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| kiṃ vātra tvaṃ carasīti? sacetpunarbodhisattvasya mahāsattvasya anyathā cittaṃ bhavati, veditavyametatsubhūte nāyaṃ bodhisattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti| sacetpunarevaṃ samanvāharati-māro batāyaṃ pāpīyān buddhaveṣamabhinirmāyopasaṃkrāntaḥ, mārādhiṣṭhito vā māranirmito veti, nāyaṃ tathāgataḥ| yathoktaṃ tathāgatenārhatā samyaksaṃbuddhena tathā tannānyathā| sacedevaṃ pratyavekṣate, evaṃ samanvāharati-māro batāyaṃ pāpīyān buddhādhiṣṭhānaṃ kṛtvā māṃ vivecayitukāmo'nuttarāyāḥ samyaksaṃbodhita iti| sacenmāraḥ pratyudāvartate, veditavyametatsubhūte vyākṛto'yaṃ bodhisattvo mahāsattvo'nuttarāyāṃ samyaksaṃbodhau paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ| sthito'yaṃ bodhisattvo mahāsattvo'vinivartanīyāyāṃ bodhisattvabhūmau| sacetsubhūte bodhisattvasya mahāsattvasya ime ākārā imāni liṅgāni imāni nimittāni saṃvidyante, veditavyametatsubhūte yathā asyeme guṇāḥ| addhā batāyaṃ bodhisattvo mahāsattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ| sthito'yaṃ bodhisattvo mahāsattvo'vinivartanīyāyāṃ bodhisattvabhūmau| tatkasya hetoḥ? tathā hyasya te ākārāstāni liṅgāni tāni nimittāni saṃvidyante, yāni avinivartanīyasya bodhisattvasya mahāsattvasya| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtaśaḥ ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| tasmādbodhisattvo mahāsattvo'vinivartanīyaḥ saddharmaparigrahāya paramudyogamāpadyate atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ premṇā ca gauraveṇa ca| dharmakāyā buddhā bhagavanta iti dharme prema ca gauravaṃ copādāya saddharmaparigrahaṃ karoti| nāyaṃ kevalamatītānāmeva buddhānāṃ bhagavatāṃ saddharmaparigrahaḥ, pratyutpannānāmapi buddhānāṃ bhagavatāmeṣa eva saddharmaparigrahaḥ, anāgatānāmapi buddhānāṃ bhagavatāmeṣa eva saddharmaparigrahaḥ-ahamapi tatra teṣāmanāgatānāṃ buddhānāṃ bhagavatāṃ saṃkhyāṃ gaṇanāṃ praviṣṭa iti, ahamapi tatra vyākṛto'nuttarāyāṃ samyaksaṃbodhau, mamāpyeṣa eva saddharmaparigraha iti| sa imamapyarthavaśaṃ saṃpaśyan saddharmaparigrahasya kṛtaśa ātmaparityāgamapi karoti, jīvitaparityāgamapi karoti| na ca tatra saṃsīdati, na ca kausīdyamāpadyate| ebhirapi subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ||



punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvastathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kāṅkṣati, na vicikitsati| subhūtirāha-kiṃ tathāgatasyaiva bhagavan dharmaṃ deśayato na kāṅkṣati na vicikitsati, na śrāvakasya? bhagavānāha-śrāvakasyāpi subhūte dharmaṃ deśayato na kāṅkṣati na vicikitsati| tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| tena sarvadharmāṇāṃ dharmatāmaviruddhāṃ śṛṇoti| śṛṇvaṃśca na kāṅkṣati, na vicikitsati| ebhiḥ subhūte guṇaiḥ samanvāgato bodhisattvo mahāsattvo'vinivartanīyo bhavati| imānyapi subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ākāraliṅganimittāni veditavyānyanuttarāyāḥ samyaksaṃbodheriti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmavinivartanīyākāra-

liṅganimittaparivarto nāma saptadaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project