Digital Sanskrit Buddhist Canon

16 tathatāparivartaḥ ṣoḍaśaḥ

Technical Details
16 tathatāparivartaḥ ṣoḍaśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-sarvadharmānupalambho batāyaṃ bhagavan dharmo deśyate| nāyaṃ bhagavan dharmaḥ kvacitpratihanyate| apratihatalakṣaṇo batāyaṃ bhagavan dharmaḥ ākāśasamatayā sarvapadānupalabdhitaḥ| apratimalakṣaṇo batāyāṃ bhagavan dharmo'dvitīyatvāt| apratilakṣaṇo batāyaṃ bhagavan dharmo niṣpratyarthikatvāt| apado batāyaṃ bhagavan dharmo'nabhinirvṛttatvāt| anutpādo batāyaṃ bhagavan dharmaḥ sarvopapatyanupapattitvāt| apatho batāyaṃ bhagavan dharmaḥ sarvapathānupalabdhitvāt||



atha khalu devānāmindro brahmā sahāpatiste ca kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-anujāto batāyaṃ bhagavan bhagavataḥ śrāvaka āryasubhūtiḥ sthaviraḥ| tatkasya hetoḥ? tathā hi bhagavan yaṃ yameva ayamāryasubhūtiḥ sthaviro dharmaṃ deśayati, taṃ tameva dharmaṃ śūnyatāmārabhya deśayati||



atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindraṃ brahmāṇaṃ ca sahāpatiṃ tāṃśca kāmāvacarān rūpāvacarāṃśca devaputrānāmantrayate sma-yaddevaputrā evaṃ vadatha-anujāto'yaṃ subhūtiḥ sthavirastathāgatasyeti| ajātatvātsubhūtiḥ sthaviro'nujātastathāgatasya| anujātastathatāṃ subhūtiḥ sthavirastathāgatasya| yathā tathāgatatathatā anāgatā agatā, evaṃ hi subhūtitathatā anāgatā agatā| evaṃ hi subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| ādita eva subhūtiḥ sthavirastathāgatatathatāmanujātaḥ| tatkasya hetoḥ? yā hi tathāgatatathatā, sā sarvadharmatathatā| yā sarvadharmatathatā, sā tathāgatatathatā| yā ca tathāgatatathatā, yā ca sarvadharmatathatā, saiva subhūteḥ sthavirasya tathatā| tāṃ tathatāmanujātaḥ subhūtiḥ sthaviraḥ| ato'nujātastathāgatasya| sāpi ca tathatā atathatā| tāṃ tathatāmanujātaḥ| evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ| tathāgatasya yā sā tathatāyāḥ sthititā, tayā sthititayā subhūtiḥ sthavirastathāgatamanujātaḥ|



yathā tathāgatatathatā avikārā nirvikārā, avikalpā nirvikalpā, evaṃ hi subhūtitathatā avikārā nirvikārā, avikalpā nirvikalpā| evaṃ hi subhūtiḥ sthavirastayā tathatayā avikāro nirvikāro'vikalpo nirvikalpastathāgatasyānujātaḥ| yathā ca tathāgatatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate, evaṃ sarvadharmatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate| tatkasya hetoḥ? yā ca tathāgatatathatā, yā ca sarvadharmatathatā, ekaivaiṣā tathatā advayādvaidhīkārā advayatathatā| na kvacittathatā, na kutaścittathatā, na kasyacittathatā| yataḥ sā na kasyacittathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṃ hi subhūtiḥ sthaviro'nujātastathāgatasyākṛtatathatayā| yā ca akṛtatathatā, na sā kadācinna tathatā| yataśca sā na kadācinna tathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā| evaṃ hi subhūtiḥ sthaviro'nujātastathāgatam| yathā tathāgatatathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā, evaṃ subhūtitathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā| evameva ca tathāgatatathatayābhinirmitaḥ subhūtiśceti dvayamapyaluptametadabhinnaṃ bhedakānupalabdhitaḥ| evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nānyatra sarvadharmatathatāyāḥ, evaṃ hi subhūtitathatā nānyatra sarvadharmatathatāyāḥ| yā nānyatra sarvadharmatathatāyāḥ, na sā kasyacinna tathatā| saiva sā tathatā sarvadharmatathatā| tāṃ tathatāṃ subhūtiḥ sthaviro'nanyatathatānugamenopagataḥ| na cātra kaścinna kvacidanugatimupagataḥ| evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ| yathā tathāgatatathatā nātītā na anāgatā na pratyutpannā, evaṃ sarvadharmatathatā nātītā nānāgatā na pratyutpannā|



evaṃ hi subhūtiḥ sthavirastāṃ tathatāmanujātastathāgatamanujāta ityucyate| tathāgatatathatayāpi hyanugatastathatāṃ tathāgatatathatayā atītatathatāmanugataḥ| atītatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā anāgatatathatāmanugataḥ| anāgatatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā pratyutpannatathatāmanugataḥ| pratyutpannatathatayā tathāgatatathatāmanugataḥ| tathāgatatathatayā atītānāgatapratyutpannatathatāmanugataḥ| atītānāgatapratyutpannatathatayā tathāgatatathatāmanugataḥ| iti hi subhūtitathatā ca atītānāgatapratyutpannatathatā ca tathāgatatathatā ca advayametadadvaidhīkāram| evaṃ sarvadharmatathatā ca subhūtitathatā ca advayametadadvaidhīkāram| yaiva ca bhagavato bodhisattvabhūtasya tathatā, saiva bhagavato'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya tathatā| iyaṃ sā tathatā, yayā tathatayā bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ san tathāgata iti nāmadheyaṃ labhate| asyāṃ khalu punastathātagatathatāyāṃ nirdiśyamānāyāmiyaṃ mahāpṛthivī tasyāṃ velāyāṃ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṃprākampat, acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat tathāgatasyaivānuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānasyeti| punaraparaṃ subhūtiḥ sthavirastān devaputrānāmantrayate sma-evaṃ hi devaputrāḥ subhūtiḥ sthavirastathāgatamanujātaḥ||



punaraparaṃ subhūtiḥ sthaviro na rūpamanujāto na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānamanujāto na srotaāpattiphalamanujāto na sakṛdāgāmiphalaṃ na anāgāmiphalaṃ na arhattvaphalamanujāto na pratyekabuddhatvamanujāto na buddhatvamanujātaḥ| tatkasya hetoḥ? tathā hi te dharmā na saṃvidyante nopalabhyante yairanujāyeta, ye cānujāyeran| evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīracaryeyaṃ bhagavan yaduta tathatā| evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| gambhīracaryeyaṃ śāriputra yaduta yathatā| asmin khalu punastathatānirdeśe nirdiśyamāne trayāṇāṃ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni, pañcānāṃ ca bhikṣuṇīśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, pañcabhiśca devaputrasahasraiḥ pūrvaparikarmakṛtairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, ṣaṣṭeśca bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni||



atha khalvāyuṣmān śāriputrasteṣāṃ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni viditvā bhagavantametadavocat-ko bhagavan hetuḥ kaḥ pratyayo yadeteṣāṃ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni? bhagavānāha-etaiḥ śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni, sarvatra ca dānaṃ dattaṃ śīlaṃ rakṣityaṃ kṣāntyā saṃpāditaṃ vīryamārabdhaṃ dhyānānyutpāditāni| te khalu punarime prajñāpāramitayā aparigṛhītā upāyakauśalyena ca virahitā abhūvan| kiṃcāpi śāriputra eteṣāṃ bodhisattvānāmasti mārgaḥ śūnyatā vā ānimittacaryā vā apraṇihitamanasikāratā vā, atha ca punaretairupāyakauśalyavikalatvādbhūtakoṭiḥ sākṣātkṛtā, śrāvakabhūmau nirjātāḥ, na buddhabhūmau| tadyathāpi nāma śāriputra pakṣiṇaḥ śakuneryojanaśatiko vā dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā pañcayojanaśatiko vā ātmabhāvo bhavet| sa trāyastriṃśeṣu deveṣu vartamāno jambūdvīpamāgantavyaṃ manyeta| sa khalu punaḥ śāriputra pakṣī śakunirajātapakṣo vā bhavet, śīrṇapakṣo vā bhavet, chinnapakṣo vā bhavet| sa trāyastriṃśato devanikāyādātmānamutsṛjet-iha jambūdvīpe pratiṣṭhāsyāmīti manyeta| atha tasya pakṣiṇaḥ śakunestataḥ patataḥ ākāśe antarīkṣe sthitasya antarā cittasyaivaṃ bhavet-aho batāhaṃ punareva trāyastriṃśeṣu deveṣu pratiṣṭheyamiti| tatkiṃ manyase śāriputra api nu sa pakṣī śakuniḥ pratibalaḥ punareva trāyastriṃśeṣu deveṣu pratiṣṭhātum? āyuṣmān śāriputra āha-no hīdaṃ bhagavan| bhagavānāha-sacetpunarevaṃ cintayet-aho batāhamakṛto'nupahato jambūdvīpe pratiṣṭheyamiti| tatkiṃ manyase śāriputra api nu sa pakṣī śakunirakṛto'nupahato jambūdvīpe pratiṣṭhet? śāriputra āha-no hīdaṃ bhagavan| kṛtaśca sa bhagavan upahataśca bhavejjambūdvīpe ca patitaḥ san maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham| tatkasya hetoḥ? evaṃ hyetadbhagavan bhavati-yadasya mahāṃścātmabhāvo bhavati, pakṣau cāsya na bhavataḥ, uccācca prapatati||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| kiṃ cāpi śāriputra bodhisattvo mahāsattvo'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, śīlaṃ rakṣet, kṣāntyā saṃpādayet, vīryamārabheta, dhyānāni, samāpadyeta, mahaccāsya prasthānaṃ bhavet, mahāṃścāsya cittotpādo bhavedanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| sacedayaṃ prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavet, evaṃ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati||



punaraparaṃ śāriputra bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tacchīlaṃ taṃ samādhiṃ tāṃ prajñāṃ tāṃ vimuktiṃ tadvimuktijñānadarśanaṃ samanvāharati, ādhārayati nimittayogena, na sa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śīlaṃ na jānāti na paśyati| na samādhiṃ na prajñāṃ na vimuktiṃ na vimuktijñānadarśanaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ jānāti, na paśyati| so'jānannapaśyan śūnyatāyāḥ śabdaṃ śṛṇoti| sa taṃ śabdaṃ nimittīkaroti| taṃ śabdaṃ nimittīkṛtya anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumicchati| tato veditavyametat-sthāsyatyayaṃ śrāvakabhūmau vā pratyekabuddhabhūmau veti| tatkasya hetoḥ? evaṃ hyetacchāriputra bhavati-yatprajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahito bhavati||



śāriputra āha-yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi-yo bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahitaḥ, kiṃcāpi sa bahunāpi puṇyasaṃbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṃśayastasyānuttarāṃ samyaksaṃbodhiṃ prāptum| tasmāttarhi bhagavan bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam| evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| yaḥ śāriputra bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ, upāyakauśalyena ca virahitaḥ, kiṃcāpi sa bahunā puṇyasaṃbhāreṇa yuktaḥ kalyāṇamitravirahitaśca bhavati, saṃśayastasyānuttarāṃ samyaksaṃbodhiṃ prāptum| tasmāttarhi śāriputra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam||



atha khalu śakro devānāmindraḥ sārdhaṃ kāmāvacarairdevaputraiḥ, brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṃ bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā, durabhisaṃbhavā bhagavan anuttarā samyaksaṃbodhiḥ| paramadurabhisaṃbhavā bhagavan anuttarā samyaksaṃbodhirabhisaṃboddhum| atha khalu bhagavāṃstān śakradevendrapramukhān kāmāvacarān devaputrān sahāpatimahābrahmapramukhān rūpāvacarāṃśca devaputrānāmantrayate sma-evametaddevaputrāḥ, evametat| gambhīreyaṃ devaputrāḥ prajñāpāramitā| durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhuṃ duṣprajñairhīnavīryairhīnādhimuktikairanupāyakuśalaiḥ pāpamitrasaṃsevibhiḥ||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhumiti, kathaṃ bhagavan durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ? paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum, yatra na kaścidabhisaṃbudhyate? tatkasya hetoḥ? śūnyatvādbhagavan sarvadharmāṇām| na sa kaściddharmaḥ saṃvidyate yo dharmaḥ śakyo'bhisaṃboddhum| tathā hi bhagavan sarvadharmāḥ śūnyāḥ| yasyāpi bhagavan dharmasya prahāṇāya dharmo deśyate, so'pi dharmo na saṃvidyate| evaṃ yaścābhisaṃbudhyeta anuttarāṃ samyaksaṃbodhim, yaccābhisaṃboddhavyam, yaśca jānīyāt, yacca jñātavyam, sarva ete dharmāḥ śūnyāḥ| anenāpi bhagavan paryāyeṇa mamaivaṃ bhavati-svabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhuṃ na durabhisaṃbhaveti| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-asaṃbhavatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| asadbhūtatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| avikalpatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| aviṭhapitvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum||



atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-śūnyamityanenāpyāyuṣman subhūte paryāyeṇa durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum| tatkasya hetoḥ? na hyāyuṣman subhūte ākāśasyaivaṃ bhavati-ahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti| evaṃ ca āyuṣman subhūte ime dharmā abhisaṃboddhavyāḥ| tatkasya hetoḥ? ākāśasamā hyāyuṣman subhūte sarvadharmāḥ| yadi cāyuṣman subhūte svabhisaṃbhavā bhavedanuttarā samyaksaṃbodhiḥ, na tvevaṃ gaṅgānadīvālukopamā bodhisattvā vivarterannanuttarāyāḥ samyaksaṃbodheḥ| yasmāttarhyāyuṣman subhūte gaṅgānadīvālukopamā bodhisattvā vivartante'nuttarayāḥ samyaksaṃbodheḥ, tasmādāyuṣman subhūte evaṃ vijñāyate-durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ| paramadubhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhumiti||



evamukte āyuṣman subhūtirāyuṣmantaṃ śāriputrametadavocat-kiṃ punarāyuṣman śāriputra rūpaṃ vivartate anuttarāyāḥ samyaksaṃbodheḥ? śāriputra āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānaṃ vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyo'nyatra vijñānāt sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra yā rūpatathatā, sā vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra yā vedanātathatā saṃjñātathatā saṃskāratathatā, yā vijñānatathatā, sā vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo vivartate'nuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra rūpamabhisaṃbudhyate anuttarāṃ samyaksaṃbodhim? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānamabhisaṃbudhyate anuttarāṃ samyaksaṃbodhim? āha-no hīdamāyuṣman subhūte|



subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyaḥ, anyatra vijñānātsa dharmaḥ, yo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra rūpatathatā anuttarāṃ saṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra rūpaṃ boddhavyamanuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānaṃ boddhavyamanuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo boddhavyo'nuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyaḥ, anyatra vijñānātsa dharmaḥ yo boddhavyo'nuttarāyāṃ samyaksaṃbodhau ? āha-no hīdamāyuṣman subhūte | subhūtirāha-kiṃ punarāyuṣman śāriputra rūpatathatā boddhavyā anuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatā boddhavyā anuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo boddhavyo'nuttarāyāṃ samyaksaṃbodhau? āha-no hīdamāyuṣman subhūte| subhūtirāha-takiṃ manyase āyuṣman śāriputra tathatā vivartate anuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte|



subhūtirāha-tatkiṃ manyase āyuṣman śāriputra tathatāyāṃ sa dharmaḥ, yo vivartate anuttarāyāḥ samyaksaṃbodheḥ? āha-no hīdamāyuṣman subhūte| subhūtirāha-tatkatamaḥ punarāyuṣman śāriputra sa dharmo yo vivartate anuttarāyāḥ samyaksaṃbodheḥ? yastasyāmeva dharmatāyāṃ sthitaḥ sarvadharmāsthānayogena? katamo vā punaḥ sa śāriputra dharmo yā tathatā? kaccidvā punarāyuṣman śāriputra tathatā vivartiṣyate? āha-no hīdamāyuṣman subhūte| subhūtirāha-evamāyuṣman śāriputra satyataḥ sthitito'nupalabhyamānānāṃ sarvadharmāṇāṃ katamaḥ sa dharmaḥ, yo vivartiṣyate anuttarayāḥ samyaksaṃbodheḥ? evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-yayā dharmanayajātyā āyuṣmān subhūtiḥ sthaviro nirdiśati, tayā na sa kaściddharmo yo vivartate'nuttarāyāḥ samyaksaṃbodheḥ| ye ca khalu punarime āyuṣman subhūte trayo bodhisattvayānikāḥ pudgalāstathāgatenākhyātāḥ, eṣāṃ trayāṇāṃ vyavasthānaṃ na bhavati| ekameva hi yānaṃ bhavati yaduta buddhayānaṃ bodhisattvayānaṃ yathā āyuṣmataḥ subhūternirdeśaḥ||



atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ śāriputrametadavocat-kiṃ punarāyuṣman śāriputra āyuṣmān subhūtiḥ sthaviraḥ ekamapi bodhisattvaṃ nābhyupagacchati śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā| praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthaviraḥ| atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat-kiṃ punastvamāyuṣman subhūte ekamapi bodhisattvaṃ nābhyupagacchasi śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā? subhūtirāha-kiṃ punarāyuṣman śāriputra yā tathatāyāstathatā, tatra tathatāyāmekamapi bodhisattvaṃ samanupaśyasi śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā? śāriputra āha-na hyetadāyuṣman subhūte| tathatāpi tāvat tribhirākārairnopalabhyate, prāgeva bodhisattvaḥ| subhūtirāha-kiṃ punarāyuṣman śāriputra tathatā ekenāpyākāreṇopalabhyate? āha-na hyetadāyuṣman subhūte| subhūtirāha-kaccitpunastvamāyuṣman śāriputra tathatāyāmekamapi bodhisattvadharmaṃ samanupaśyasi? āha-na hyetadāyuṣman subhūte| subhūtirāha- evamāyuṣman śāriputra satyataḥ sthititastasya bodhisattvadharmasyānupalabhyamānasya kutastavaivaṃ bhavati-ayaṃ śrāvakayānikaḥ, ayaṃ pratyekabuddhayānikaḥ, ayaṃ mahāyānika iti? evameteṣāmāyuṣman śāriputra bodhisattvānāṃ tathatāyāṃ pravibhāvyamānānāmaviśeṣatāṃ nirviśeṣatāṃ nirnānākaraṇatāṃ śrutvā yasya bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṃ bodhisattvo mahāsattvo bodhyā iti||



atha khalu bhagavānāyuṣmantaṃ subhūtimetadavocat-sādhu sādhu subhūte| evametatsubhūte, evametat| pratibhāti te subhūte yathāpi nāma tathāgatānubhāvena buddhādhiṣṭhānenedaṃ vadasi| evameteṣāṃ bodhisattvānāṃ tathatāyāṃ pravibhāvyamānānāmaviśeṣatāṃ nirviśeṣatāṃ nirnānākaraṇatāṃ śrutvā yasya bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na pṛṣṭhībhavati, veditavyametat-niryāsyatyayaṃ bodhisattvo mahāsattvo bodhyā iti| atha khalvāyuṣmān śāriputro bhagavantametadavocat-katamayā bhagavan bodhyā niryāsyatyayaṃ bodhisattvo mahāsattvaḥ? bhagavānāha-anuttarayā śāriputra samyaksaṃbodhyā niryāsyatyayaṃ bodhisattvo mahāsattvaḥ||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-anuttarāyāṃ bhagavan samyaksaṃbodhau niryātukāmena bodhisattvena mahāsattvena kathaṃ sthātavyaṃ kathaṃ śikṣitavyam? bhagavānāha-anuttarāyāṃ subhūte samyaksaṃbodhau niryātukāmena bodhisattvena mahāsattvena sarvasattveṣu samaṃ sthātavyam| sarvasattveṣu samaṃ cittamutpādayitavyam| na viṣamacittena pare ālambitavyāḥ| maitracittena pare ālambitavyāḥ| hitacittena pare ālambitavyāḥ| kalyāṇacittena pare ālambitavyāḥ| nihatamānacittena pare ālambitavyāḥ| apratihatacittena pare ālambitavyāḥ| avirhisācittena pare ālambitavyāḥ| aviheṭhanācittena pare ālambitavyāḥ| sarvasattveṣu mātṛsaṃjñāmupasthāya pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ copasthāpya pare ālambitavyāḥ| evaṃ hi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmantike sthātavyam, evaṃ śikṣitavyam-sarvasattvānāmahaṃ nātha iti| svayaṃ ca sarvapāpanivṛttau sthātavyam| dānaṃ dātavyaṃ śīlaṃ rakṣitavyaṃ kṣāntyā saṃpādayitavyaṃ vīryamārabdhavyaṃ dhyānaṃ samāpattavyaṃ prajñāyāṃ parijayaḥ kartavyaṃ, anulomapratilomapratītyasamutpādo vyavalokayitavyaḥ, anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| evaṃ satyeṣu yāvadbodhisattvanyāmāvakrāntau sattvaparipācane ca sthitvā anyeṣāmapi tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam| tasyaivaṃ spṛhayata evaṃ śikṣamāṇasya anāvaraṇaṃ rūpaṃ yāvaddharmasthitiranāvaraṇā bhaviṣyatīti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ tathatāparivarto nāma ṣoḍaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project