Digital Sanskrit Buddhist Canon

13 acintyaparivartastrayodaśaḥ

Technical Details
13 acintyaparivartastrayodaśaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā| bhagavānāha-evametatsubhūte, evametat| mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā| acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā| kathaṃ ca subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? acintyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam| evaṃ hi subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā| na hīdaṃ śakyaṃ cittena cintayitum| tatkasya hetoḥ ? na hi cittaṃ vā cetanā vā caitasiko vā atra dharmaḥ pravartate| kathaṃ ca subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? na śakyaṃ subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ cintayituṃ vā tulayituṃ vā| evaṃ hi subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā| kathaṃ ca subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? aprameyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam| evaṃ hi subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā| kathaṃ ca subhūte asaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? asaṃkhyeyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam| evaṃ hi subhūte asaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā| kathaṃ ca subhūte asamasamakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya svayaṃbhuvaḥ sarvajñasya samaḥ, kutaḥ punaruttaraḥ? evaṃ hi subhūte asamasamakṛtyeneyaṃ prajñāpāramitā pratyupasthitā||



sthaviraḥ subhūtirāha-kiṃ punarbhagavaṃstathāgatatvamevācintyamatulyamaprameyasaṃkhyeyamasamasamam? evaṃ buddhatvameva svayaṃbhūtvameva sarvajñatvameva atulyamaprameyamasaṃkhyeyamasamasamam, utāho rūpamapyacintyamatulyamaprameyamasaṃkhyeyamasamasamam? evaṃ vedanāpi saṃjñāpi saṃskārā apiḥ? vijñānamapyacintyamatulyamaprameyamasaṃkhyeyamasamasamam, utāho sarvadharmā apyacintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| rūpamapi subhūte acintyamatulyamaprameyamasaṃkhyeyamasamasamam| evaṃ vedanāpi saṃjñāpi saṃskārā api| vijñānamapi subhūte acintyamatulyamaprameyamasaṃkhyeyamasamasamam| evaṃ sarvadharmā api subhūte acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ| tatkasya hetoḥ? rūpasya hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| vijñānasya hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā| sarvadharmāṇāṃ hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā| evaṃ hi subhūte rūpamapyacintyamatulyam| evaṃ vedanāpi saṃjñāpi saṃskārā api| vijñānamapyacintyamatulyam| evaṃ sarvadharmā apyacintyā atulyāḥ| rūpamapi subhūte aprameyam| evaṃ vedanāpi saṃjñāpi saṃskārā api| vijñānamapi subhūte aprameyam, sarvadharmā api subhūte aprameyāḥ| tatkasya hetoḥ? rūpasya hi subhūte pramāṇaṃ na prajñāyate| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| vijñānasya hi subhūte pramāṇaṃ na prajñāyate| sarvadharmāṇāmapi hi subhūte pramāṇaṃ na prajñāyate| kena kāraṇena subhūte rūpasya pramāṇaṃ na prajñāyate? kena kāraṇena vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṃ na prajñāyate? kena kāraṇena subhūte sarvadharmāṇāmapi pramāṇaṃ na prajñāyate? rūpasya hi subhūte pramāṇaṃ na vidyate| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām|



vijñānasya hi subhūte pramāṇaṃ na vidyate| sarvadharmāṇāmapi hi subhūte pramāṇaṃ na vidyate| kena kāraṇena subhūte rūpasya pramāṇaṃ na vidyate? evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṃ na vidyate? kena kāreṇena subhūte sarvadharmāṇāmapi pramāṇaṃ na vidyate? apramāṇatvātsubhūte sarvadharmāṇām| rūpamapi subhūte asaṃkhyeyam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamapi subhūte asaṃkhyeyam| sarvadharmā api subhūte asaṃkhyeyāḥ, gaṇanāsamatikrāntatvāt| rūpamati subhūte asamasamam| evaṃ vedanā saṃjñā saṃskārāḥ| vijñānamapi subhūte asamasamam| evaṃ sarvadharmā api subhūte asamasamāḥ, ākāśasamatvātsubhūte sarvadharmāṇām| tatkiṃ manyase subhūte api tu astyākāśasya samo vā gaṇanā vā pramāṇaṃ vā tulyaṃ vā cittaṃ vā caitasikā vā dharmāḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte anena paryāyeṇa sarvadharmā api acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ| ete ca subhūte tathāgatadharmā acintyāścittoparamatvāt, atulyāstulanāsamatikrāntatvāt| acintyā atulyā iti subhūte vijñānagatasyaitaddharmasyādhivacanam| evamaprameyā asaṃkhyeyā asamasamā iti subhūte samasaṃkhyāpramāṇoparamatvādaprameyā asaṃkhyeyā asamasamāstathāgatadharmāḥ| ākāśasamāsaṃkhyeyāprameyatayā asamasamā asaṃkhyeyā aprameyā ete dharmāḥ| ākāśatulyatayā atulyā asamavahitā bateme dharmāḥ| tasmātsubhūte atulyā ete dharmā ucyante| ākāśācintyatayā acintyā ete dharmāḥ| ākāśātulyatayā atulyā ete dharmāḥ| ākāśāprameyatayā aprameyā ete dharmāḥ| ākāśāsaṃkhyeyatayā asaṃkhyeyā ete dharmāḥ| ākāśāsamasamatayā asamasamā ete dharmāḥ| asyāṃ khalu punaracintyatāyāmatulyatāyāmaprameyatāyāmasaṃkhyeyatāyāmasamasamatāyāṃ bhāṣyamāṇāyāṃ pañcānāṃ bhikṣuśatānāmanupādāya āsravebhyaścittāni vimuktāni, ṣaṣṭeścopāsakaśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, triṃśateścopāsikānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, viṃśatyā ca bodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt| te ca bhagavatā ihaiva bhadrakalpe vyākṛtā anuttarāyāṃ samyaksaṃbodhau| ye'pi te upāsakā upāsikāśca yeṣāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, te'pi bhagavatā vyākṛtāḥ| teṣāmapyanupādāyāsravebhyaścittaṃ vimokṣyate||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| mahākṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| gambhīrā subhūte prajñāpāramitā| mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā| tatkasya hetoḥ? atra hi subhūte sarvajñatā samāyuktā, atra pratyekabuddhabhūmiḥ samāyuktā, atra sarvaśrāvakabhūmiḥ samāyuktā| tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhābhiṣiktasya janapadasthāmavīryaprāptasya yāni tāni rājakṛtyāni, yāni ca nagarakṛtyāni, yāni ca janapadakṛtyāni, sarvāṇi tāni amātyasamāyuktāni bhavanti| alpotsukastato rājā bhavatyapahṛtabhāraḥ| evameva subhūte ye kecidbuddhadharmā vā pratyekabuddhadharmā vā śrāvakadharmā vā, sarve te prajñāpāramitāsamāyuktāḥ| prajñāpāramitā tatra kṛtyaṃ karoti| anena subhūte paryāyeṇa mahākṛtyeneyaṃ prajñāpāramitā pratyupasthitā rūpasyāparigrahāya anabhiniveśāya| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām| vijñānasyāparigrahāya anabhiniveśāya, srotaāpattiphalasyāparigrahāyānabhiniveśāya, evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya, pratyekabodheraparigrahāyānabhiniveśāya, sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā||



subhūtirāha-kathaṃ bhagavan sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā? bhagavānāha-tatkiṃ manyase subhūte samanupaśyasi tvamarhattvaṃ yatra parigrahaṃ vā abhiniveśaṃ vā kuryāḥ? subhūtirāha-no hīdaṃ bhagavan| nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaṃ parigṛhṇīyāmabhiniveśeyaṃ vā arhattvamiti| bhagavānāha-evametatsubhūte, evametat| ahamapi subhūte tathāgatatvaṃ na samanupaśyāmi| so'haṃ subhūte tathāgatatvamasamanupaśyan na parigṛhṇāmi nābhiniveśe| tasmāttarhi subhūte sarvajñatāpyaparigrahā anabhiniveśā| subhūtirāha-sarvajñatāpi bhagavan aparigrahā anabhiniveśeti? mā bhagavan navayānasaṃprasthitāḥ parīttakuśalamūlā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā utrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante| api tu khalu punarbhagavan ye bodhisattvā mahāsattvā hetusaṃpannāḥ pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlā bhaviṣyanti, ta imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā adhimokṣyanti| bhagavānāha-evametatsubhūte, evametat||



atha khalu te kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan prajñāpāramitā, durdṛśā duranubodhā| pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti, ya enāṃ gambhīrāṃ prajñāpāramitāmadhimokṣyanti| sacedbhagavaṃstrisāhasramahāsāhasre lokadhātau ye sattvāḥ, te sarve śraddhānusāribhūmau kalpaṃ vā kalpāvaśeṣaṃ vā careyuḥ yaśceha gambhīrāyāṃ prajñāpāramitāyāmekadivasamapi kṣāntiṃ rocayedgaveṣeta cintayettulayedupaparīkṣeta upanidhyāyet, ayameva bhagavaṃstebhyaḥ śreyān| evamukte bhagavāṃstān kāmāvacarān rūpāvacarāṃśca devaputrānāmantrayāmāsa-yadi devaputrāḥ kaścideva kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇuyāt, yāvadasya devaputrāḥ kṣiprataraṃ nirvāṇaṃ pratikāṅkṣitavyam, na tveva teṣāṃ śraddhānusāribhūmau kalpaṃ vā kalpāvaśeṣaṃ vā caratām| atha khalu te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā| ityuktvā bhagavataḥ pādau śirasā abhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikād gamiṣyāma ityārocya prakrāntāḥ| te'vidūraṃ gatvā antarhitāḥ| kāmāvacarāśca devaputrāḥ kāmadhātau prātiṣṭhantaḥ, rūpāvacarāśca devaputrā brahmaloke prātiṣṭhanteti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmacintyaparivarto nāma trayodaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project