Digital Sanskrit Buddhist Canon

12 lokasaṃdarśanaparivarto dvādaśaḥ

Technical Details
12 lokasaṃdarśanaparivarto dvādaśaḥ|



atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma-tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā| sarve te māturglānāyā udyogamāpadyeran-kathamasmākaṃ māturjīvitāntarāyo na bhavediti, kathamasmākaṃ mātā ciraṃ jīvet, kathamasmākaṃ mātuḥ kāyo na vinaśyet, kathamasmākaṃ mātā cirasthitikā bhavet, kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet, kathamasmākaṃ māturna duḥkhā vedanotpadyeta, na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta| tatkasya hetoḥ? etayā hi vayaṃ janitāḥ| duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī| iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ, sugopāyitāṃ gopāyeyuḥ, sukelāyitāṃ kelāyeyuḥ-mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta, cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet|



evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyurmamāyeyurgopāyeyuḥ-eṣāsmākaṃ mātā janayitrī, duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī, lokasya ca saṃdarśayitrīti| evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti| ye'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti, sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa| ye'pi te'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, sarvasattvānāṃ cānukampakā anukampāmupādāya, te'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti, autsukyamāpadyante-kimitīyaṃ prajñāpāramitā cirasthitikā bhavet, kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet, kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāyīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti| evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti| tatkasya hetoḥ? eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām| asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī| atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ| prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī, evamasya lokasya saṃdarśayitrī| atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā| ye'pi kecitsubhūte atīte'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| ye'pi te subhūte bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| ye'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, te'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| ahamapi subhūte etarhi tathāgato'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī, evamasya lokasya saṃdarśayitrī||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti, kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī ? katamaśca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ| katame pañca? yaduta rūpaṃ vedanā saṃjñā saṃskārā vijñānam| ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ||



subhūtirāha-kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ? kiṃ vā bhagavan prajñāpāramitayā darśitam? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ| tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ? śūnyatāsvabhāvā hi subhūte pañca skandhāḥ, asvabhāvatvāt| na ca subhūte śūnyatā lujyate vā pralujyate vā| evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī| na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā| evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhata samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti? sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti| yānyapi tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni, tānyapi subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti| evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti? sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti? dharmatātaḥ subhūte tāni cittāni vikṣiptāni| alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti| evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti? tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam, anirodhamanutpādamasthitamanāśrayamasamamaprameyamasaṃkhyeyam, yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti? asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti? prakṛtiprabhāsvarāṇi subhūte tāni cittāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti? anālayalīnāni subhūte tāni cittāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti? agrāhyāṇi subhūte tāni cittāni pragrahītavyāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti? asvabhāvāni subhūte tāni cittāni asatsaṃkalpāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti? abhāvagatikāni subhūte tāni cittāni anābhogāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya sarāgatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sarāgatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sarāgatā| yā vītarāgasya cittasya yathābhūtatā, na sā cittasyā sarāgatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya sadoṣatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sadoṣatā| yā vītadoṣasya cittasya yathābhūtatā, na sā cittasya sadoṣatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vitadoṣāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya samohatā, na sā cittasya yathābhūtatā| yā cittasya yathābhūtatā, na sā cittasya samohatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya samohatā| yā vītamohasya cittasya yathābhūtatā, na sā cittasya samohatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittāni avipulāni cittānīti yathābhūtaṃ prajānāti? asamutthānayogāni subhūte tāni cittāni asamutthānaparyāpannāni| evaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti? na hīyante subhūte tāni cittāni, na vivardhante tāni cittāni, na vigacchanti tāni cittāni, avigamatvādeva cittānām| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti? anāgatikāni subhūte tāni cittāni agatikāni aparyāpannāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti? samatāsamāni subhūte tāni cittāni svabhāvasamāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti? aniśrayatvātsubhūte tāni cittānyapramāṇāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittāni apramāṇāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti? samadarśanāni subhūte tāni cittāni cittasvabhāvāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti? alakṣaṇatvādarthaviviktatvātsubhūte adṛśyaṃ taccittaṃ trayāṇāṃ cakṣuṣāṃ sarveṣāṃ vā anavabhāsagatam| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti? asatsaṃkalpitāni subhūte tāni cittāni, śūnyānyārambaṇavaśikāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti? advayabhūtāni subhūte tāni cittāni abhūtasaṃbhūtāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāni cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte sottarasya cittasya yathābhūtatā, na tatrāsti manyamānatā| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti? aṇvapi hi subhūte cittamanupalabdham| tato niṣprapañcāni tāni cittāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti? asamasamāni hi subhūte tāni cittāni asamavahitāni, evamasamāhitāni tāni cittāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti? samasamāni hi subhūte tāni cittāni samavahitāni| evaṃ samāhitāni cittānyākāśasamāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti? svabhāvavimuktāni subhūte tāni cittāni abhāvasvabhāvāni| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti? cittaḥ hi subhūte tathāgatena na atītamupalabdhaṃ na anāgatam, na pratyutpannamupalabdham, asattvāccittasya| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti? asattvātsubhūte adṛśyaṃ taccittam| abhūtatvādavijñeyam, apariniṣpattito'grāhyaṃ prajñācakṣuṣā divyena cakṣuṣā| kutaḥ punarmāṃsacakṣuṣā? sarveṣāmanavabhāsagatatvāt| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti| kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyāṇāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti? sarvāṇi tāni subhūte rūpaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti| evaṃ vedanā saṃjñā saṃskārāḥ| sarvāṇi tāni vijñānaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti| tatra subhūte kathaṃ tathāgatena tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti? evaṃ vedanā saṃjñā saṃskārāḥ? kathaṃ tathāgatena tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti? bhavati tathāgataḥ paraṃ maraṇāditi rūpagatametat| na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatametat| bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi rūpagatametat| naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatametat| evaṃ vedanā saṃjñā saṃskārāḥ| bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatametat| na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatametat| bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi vijñānagatametat| naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatametat| śāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| aśāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| śāśvataśca aśāśvata ātmāvalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| evaṃ vedanā saṃjñā saṃskārāḥ| śāśvata ātmāvalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| aśāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| śāśvataścāśāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| naiva śāśvato nāśāśvata ātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| antavānātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| anantavānātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat|



antavāṃśca anantavāṃścātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṃ mohamanyaditi rūpagatametat| evaṃ vedanā saṃjñā saṃskārāḥ| antavānātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| anantavānātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| antavāṃśca anantavāṃścātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| naivāntavān nānantavānātmā avalokaśca idameva satyaṃ mohamanyaditi vijñānagatametat| sa jīvastaccharīramidameva satyaṃ mohamanyaditi rūpagatametat| anyo jīvo'nyaccharīramidameva satyaṃ mohamanyaditi rūpagatametat| evaṃ vedanā saṃjñā saṃskārāḥ| sa jīvastaccharīramidameva satyaṃ mohamanyaditi vijñānagatametat| anyo jīvo'nyaccharīramidameva satyaṃ mohamanyaditi vijñānagatametat| evaṃ hi subhūte tathāgatenārhatā samyaksaṃbuddhena imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti| evaṃ vedanā saṃjñā saṃskārāḥ| tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti||



punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmamasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti| iha subhūte tathāgato rūpaṃ jānāti| kathaṃ ca subhūte tathāgato rūpaṃ jānāti? tathā subhūte tathāgato rūpaṃ jānāti, yathā tathatā| evaṃ hi subhūte tathāgato rūpaṃ jānāti| evaṃ vedanā saṃjñā saṃskārāḥ| iha subhūte tathāgato vijñānaṃ jānāti| kathaṃ ca subhūte tathāgato vijñānaṃ jānāti? tathā subhūte tathāgato vijñānaṃ jānāti, yathā tathatā| evaṃ hi subhūte tathāgato vijñānaṃ jānāti| evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti| evaṃ hi subhūte tathāgatastathāgatatathatayā ca skandhatathatayā ca unmiñjitanimiñjitatathatayā ca tathatāṃ prajñapayati| yaiva ca subhūte skandhatathatā, saiva lokasyāpi tathatā| tatkasya hetoḥ? uktaṃ hyetatsubhūte tathāgatena-pañca skandhā loka iti saṃjñātāḥ iti| tasmāttarhi subhūte yā skandhatathatā, sā lokatathatā| yā lokatathatā, sā sarvadharmatathatā|



yā sarvadharmatathatā, sā srotaāpattiphalatathatā| yā srotaāpattiphalatathatā, sā sakṛdāgāmiphalatathatā| yā sakṛdāgāmiphalatathatā, sā anāgāmiphalatathatā| yā anāgamiphalatathatā, sā arhattvaphalatathatā| yā arhattvaphalatathatā, sā pratyekabuddhatvatathatā| yā pratyekabuddhatvatathatā, sā tathāgatatathatā| iti hi tathāgatatathatā ca skandhatathatā ca sarvadharmatathatā ca sarvāryaśrāvakapratyekabuddhatathatā ca ekaivaiṣā tathatā anekabhāvābhāvāpagatā anekatvādanānātvādakṣayatvādavikāratvādadvayatvādadvaidhīkāratvāt| evameṣā subhūte tathatā tathāgatena prajñāpāramitāmāgamya abhisaṃbuddhā| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī| evaṃ hi subhūte tathāgato'sya lokasya lokaṃ saṃdarśayati| evaṃ cāsya lokasya darśanaṃ bhavati-evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ mātā jananī janayitrī| evaṃ hi subhūte tathāgatastathatāmabhisaṃbudhya lokasya tathatāṃ jānāti, avitathatāṃ jānāti, ananyatathatāṃ jānāti| evaṃ ca subhūte tathāgatastathatāmabhisaṃbuddhaḥ saṃstathāgata ityucyate||



sthaviraḥ subhūtirāha-gambhīrā bhagavaṃstathatā| ato bhagavaṃstathatāto buddhānāṃ bhagavatāṃ bodhiḥ prabhāvyate prakāśyate| ko'tra bhagavan anyo'dhimokṣyate'vinivartanīyo bodhisattvo mahāsattvo'rhan vā paripūrṇasaṃkalpo dṛṣṭisaṃpanno vā pudgalaḥ? tathā hi bhagavan imāni sthānāni paramagambhīrāṇi tathāgatenābhisaṃbudhya ākhyātāni| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| paramagambhīrāṇīmāni sthānāni tathāgatenābhisaṃbudhya ākhyātāni| tathā hi subhūte akṣayaiṣā tathatā, yā tathāgatenābhisaṃbuddhā, abhisaṃbudhya akṣayākṣayaivākhyātā||



atha khalu śakradevendrapramukhāḥ kāmāvacarā rūpāvarāśca devaputrā brahmakāyikānāṃ ca viṃśatidevaputrasahasrāṇi yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ| ekāntasthitāśca te kāmāvacarā rūpāvacarāśca devaputrā bhagavantametadavocan-gambhīrā bhagavan dharmāḥ prakāśyante| kathaṃ bhagavan atra lakṣaṇāni sthāpyante? bhagavānāha-śūnyamiti devaputrā atra lakṣaṇāni sthāpyante| ānimittamiti apraṇihitamiti devaputrā atra lakṣaṇāni sthāpyante| anabhisaṃskāra iti anutpāda iti anirodha iti asaṃkleśa iti avyavadānamiti abhāva iti nirvāṇamiti dharmadhāturiti tathateti devaputrā atra lakṣaṇāni sthāpyante| tatkasya hetoḥ? aniśritāni hi devaputrā etāni lakṣaṇāni| ākāśasadṛśāni hi devaputrā etāni lakṣaṇāni| naitāni lakṣaṇāni tathāgatenārhatā samyaksaṃbuddhena sthāpitāni| naitāni lakṣaṇāni rūpasaṃkhyātāni| evaṃ na vedanāsaṃjñāsaṃskāravijñānasaṃkhyātāni| naitāni lakṣaṇāni rūpaniśritāni, na vedanāsaṃjñāsaṃskāravijñānaniśritāni| naitāni lakṣaṇāni devairvā nāgairvā manuṣyairvā amanuṣyairvā sthāpitāni| naitāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyāni cālayitum| tatkasya hetoḥ? sadevamānuṣāsuro'pi hi loka etallakṣaṇa eva| nāpyetāni lakṣaṇāni kenāpi hastena sthāpitāni| yo devaputrā evaṃ vadet-idamākāśaṃ kenāpi sthāpitamiti, api nu sa devaputrāḥ samyagvadan vadet? evamukte kāmāvacarā rūpāvarāśca devaputrā bhagavantametadavocan-na bhagavan ākāśaṃ kenacitsthāpitam| tatkasya hetoḥ? asaṃskṛtatvādbhagavan ākāśasya nākāśaṃ kenacitsthāpitam||



atha khalu bhagavāṃstān kāmāvacarān rūpāvarāṃśca devaputrānāmantrayate sma-evametaddevaputrāḥ| utpādādvā tathāgatānāmanutpādādvā tathaivaitāni lakṣaṇāni sthitāni| tatkasya hetoḥ? yathaitāni hi sthitāni, tathābhūtāni tathāgatenābhisaṃbudhya ākhyātāni| tasmāddevaputrāstathāgatastathāgata ityucyate||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-gambhīrāṇi bhagavan imāni lakṣaṇāni tathāgatenābhisaṃbuddhāni| tathāgatānāṃ cāsaṅgajñānaṃ yaduta prajñāpāramitā| asaṅgajñānāya prajñāpāramitā tathāgatānāṃ gocaraḥ| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī| yathā subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ dharmaṃ prajñāpāramitāmupaniśritya viharanti, tathaivaite dharmāḥ sadā sthitāḥ, asthānatastathāgatairabhisaṃbuddhāḥ| ataste dharmamevopaniśritya viharanti, dharmaṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| prajñāpāramitaivaiṣā subhūte dharmāṇāṃ dharmateti tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāpāramitāṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti| tatkasya hetoḥ? ato hi subhūte prajñāpāramitātastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāyāḥ prabhāvanā bhavati| kṛtajñāḥ kṛtavedinaśca tathāgatā arhantaḥ samyaksaṃbuddhāḥ|



yatkhalu subhūte samyagvadanto vadeyuḥ-kṛtajñaḥ kṛtavedīti, tattathāgataṃ hi te samyagvadanto vadanti-kṛtajñaḥ kṛtavedīti| yatkhalu subhūte tathāgato'rhan samyaksaṃbuddho yena yena yānenāgataḥ, yayā yayā pratipadā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, tathāgatastadeva yānaṃ tāmeva pratipadamanugṛhṇīte anuparipālayati, tayaiva kṛtajñatayā kṛtaveditayā| iyaṃ subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| punaraparaṃ subhūte tathāgatena sarvadharmā akṛtā akṛtā ityabhisaṃbuddhāḥ, avikṛtā avikṛtā ityamisaṃbuddhāḥ, anabhisaṃskṛtā anabhisaṃskṛtā ityabhisaṃbuddhāḥ| iyamapi subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā| prajñāpāramitāṃ hyāgamya subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya evaṃ sarvadharmeṣu jñānaṃ pravṛttam| anenāpi subhūte paryāyeṇa prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī||



evamukte āyuṣmān subhūtirbhagavantametadavocat-yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, tadā kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sādhu sādhu subhūte, yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripraśnīkartavyaṃ manyase| subhūtirevamāha-sarvadharmā ajānakā apaśyakā iti| evametatsubhūte, evametat| sarvadharmā ajānakā apaśyakāḥ| kathaṃ subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ| sarvadharmā hi subhūte aniśritāḥ| evaṃ hi subhūte sarvadharmā ajānakā apaśyakāḥ| evamete subhūte sarvadharmāḥ prajñāpāramitāmāgamya tathāgatairabhisaṃbuddhāḥ| evamapi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī rūpasyādṛṣṭatvāt| evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyādṛṣṭatvātsaṃdarśayitrī| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī bhavati||



subhūtirāha-kathaṃ bhagavan rūpasyādṛṣṭatā bhavati? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kathaṃ bhagavan vijñānasyādṛṣṭatā bhavati? bhagavānāha-yadi subhūte na rūpārambaṇaṃ vijñānamutpadyate, evaṃ rūpasyadṛṣṭatā bhavati| evaṃ vedanā saṃjñā saṃskārāḥ| yadi subhūte na vijñānārambaṇaṃ vijñānamutpadyate, evaṃ vijñānasyādṛṣṭatā bhavati| yā ca subhūte rūpasyādṛṣṭatā, yā ca vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yā ca subhūte vijñānasyādṛṣṭatā, saiva lokasya dṛṣṭatā bhavati| evaṃ hi subhūte lokastathāgatena dṛṣṭo bhavati| evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī| kathaṃ ca subhūte prajñāpāramitā lokaṃ saṃdarśayati? iti lokaḥ śūnya iti lokaṃ sūcayati, evaṃ prajñāpayati, evaṃ lokaṃ saṃdarśayati| iti loko'cintya iti, lokaḥ śānta iti, loko vivikta iti lokaviśuddhyā lokaṃ sūcayati| evaṃ lokaṃ prajñāpayati, evaṃ saṃdarśayatīti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ lokasaṃdarśanaparivarto nāma dvādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project