Digital Sanskrit Buddhist Canon

11 mārakarmaparivarta ekādaśaḥ

Technical Details
11 mārakarmaparivarta ekādaśaḥ|



atha khalu āyuṣmān subhūtirbhagavantametadavocat-guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ| kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇyutpasyante| subhūtirāha-kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇyantarāyakarāṇyutpatsyante? bhagavānāha-teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate| idaṃ subhūte prathamaṃ mārakarma veditavyam| tadapi ca pratibhānaṃ jāyamānameva vikṣepsyate| idamapi subhūte mārakarma veditavyam| te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacittāḥ paryavāpsyanti| idamapi subhūte mārakarma veditavyam| anyonyavijñānasamaṅgino likhiṣyanti| idamapi subhūte mārakarma veditavyam| smṛtiṃ na pratilapsyante| idamapi subhūte mārakarma veditavyam| parasparamupahasanto likhiṣyanti| idamapi subhūte mārakarma veditavyam| parasparamuccagghayamānā likhiṣyanti| idamapi subhūte mārakarma veditavyam| vikṣiptacakṣuṣo likhiṣyanti| idamapi subhūte mārakarma veditavyam| likhatāmanyonyaṃ visāmagrī bhaviṣyati| idamapi subhūte mārakarma veditavyam| na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam|



na vayamatra vyākṛtāḥ prajñāpāramitāyāmityaprasannacittā utthāyāsanātprakramiṣyanti| idamapi subhūte mārakarma veditavyam| na no'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma, na no'tra nāma gotraṃ vā gṛhītam, na mātāpitrornāma gotraṃ vā gṛhītam, nāpi kulasya yatra no janmeti, te prajñāpāramitāṃ na śrotavyāṃ maṃsyante, tato'pakramitavyaṃ maṃsyante| yathā yathā ca apakramiṣyanti, tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti, yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati| tatkasmāt? imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante| idamapi subhūte teṣāṃ mārakarma veditavyam| punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante| idamapi subhūte teṣāṃ mārakarma veditavyam|



yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante| prajñāpāramitāyāmaśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti| evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante| tadyathāpi nāma subhūte kukkuraḥ svāmino'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta, evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ, pudgalāḥ, ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante| idamapi subhūte teṣāṃ mārakarma veditavyam| tatkasya hetoḥ? na hi te'lpabuddhayo jñāsyanti-prajñāpāramitā āhārikā sarvajñajñānasyeti| te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato'nye sūtrāntā ye śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tānadhikataraṃ paryavāptavyān maṃsyante| śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ| tatkasya hetoḥ? na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante| kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante? teṣāṃ subhūte evaṃ bhavati-ekamātmānaṃ damayiṣyāmaḥ, ekamātmānaṃ śamayiṣyāmaḥ, ekamātmānaṃ parinirvāpayiṣyāmaḥ, ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante| na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam| api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam-ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya, sarvasattvānapi tathatāyāṃ sthāpayiṣyāmi, aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti| sarvakuśalamūlābhisaṃskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ, na ca tairmantavyam| tadyathāpi nāma subhūte kaścideva puruṣo hastinamapaśyan hastino varṇasaṃsthāne paryeṣeta| so'ndhakāre hastinaṃ labdhvā yena prakāśaṃ tenopanidhyāyeta| tenopanidhyāyan hastipadaṃ paryeṣitavyaṃ manyeta|



hastipadācca hastino varṇasaṃsthāne grahītavye manyeta| tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ purūṣo bhavet? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṃ prajñāpāramitāmajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tān paryeṣitavyān maṃsyante| idamapi subhūte teṣāṃ mārakarma veditavyam| tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta, ratnāni na nidhyāyet nādhyālambeta| sa ratnahetorgoṣpadaṃ paryeṣitavyaṃ manyeta| sa goṣpadodakena mahāsamudraṃ samīkartavyaṃ manyeta| tatkiṃ manyase subhūte-api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti| ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante| yatra bodhisattvayānaṃ na saṃvarṇyate, kevalamātmadamaśamathaparinirvāṇameva ityapi pratisaṃlayanamiti| srotaāpattiphalaṃ prāpnuyāmiti, sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti, pratyekabodhiṃ prāpnuyāmiti, dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmiti| idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti| nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam| tatkasya hetoḥ? mahāyānasaṃprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti| na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam|



tatkasya hetoḥ? lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ| tasmāttairnityakālaṃ satatasamitaṃ ṣaṭpāramitāsu śikṣitavyam| ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ, te ṣaṭpāramitāpratisaṃyuktān sūtrāntānajānānā anavabuddhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti, tān paryeṣitavyān maṃsyante| idamapi subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt| sa sūryācandramasorvimānapramāṇaṃ maṇḍalaṃ paryeṣeta| paryeṣamāṇaḥ sa sūryācandramasorvimānaṃ paśyet| sa tataḥ pramāṇaṃ grahītavyaṃ manyate| tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante, ye te sūtrāntā evamabhivadanti-ekamātmānaṃ damayiṣyāmaḥ, ekamātmānaṃ śamayiṣyāmaḥ, ekamātmānaṃ parinirvāpayiṣyāma iti| kevalamātmadamaśamathaparinirvāṇamevopanayanti, tathārūpān sūtrāntān paryeṣyante, tathā ca śikṣitavyaṃ maṃsyante| tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-idamapi subhūte teṣāṃ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet, sa rājānaṃ cakravartinaṃ paśyet| dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet| sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet-īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti| tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta? subhūtirāha-no hīdaṃ bhagavan|



bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante| idamapi subhūte teṣāṃ mārakarma veditavyam| na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi| api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānāmupāyakauśalyamākhyātam, tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ| tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati-evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti| tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti, ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam, tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta| ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta|



tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvāḥ, ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti, prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti, prajñāpāramitāṃ dūrīkariṣyanti, prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante| ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti, taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante| tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-idamapi subhūte teṣāṃ mārakarma veditavyam| tadyathāpi nāma subhūte kaścideva puruṣo'nardhyaṃ maṇiratnaṃ labdhvā alpārdhyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta| tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-evameva subhūte bhaviṣyantyanāgate'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante, śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante| tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha-no hīdaṃ bhagavan| bhagavānāha-idamapi subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam| punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāsyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāmudgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyāmapi bahūni pratibhānānyutpatsyante, yāni cittavikṣepaṃ kariṣyanti| idamapi subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam||



evamukte āyuṣmān subhūtirbhagavantametadavocat-śakyā punarbhagavan prajñāpāramitā likhitum? bhagavānāha-no hīdaṃ sūbhūte| ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante, asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante, anakṣareti vā, idamapi subhūte teṣāṃ mārakarma veditavyam||



punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante, grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante, udyānamanasikārā utpatsyante, gurumanasikārā utpatsyante, ākhyānamanasikārā utpatsyante, cauramanasikārā utpatsyante, gulmasthānamanasikārā utpatsyante, viśikhāmanasikārā utpatsyante, śibikāmanasikārā utpatsyante, sukhamanasikārā utpatsyante, duḥkhamanasikārā utpatsyante, bhayamanasikārā utpatsyante, strīmanasikārā utpatsyante, puruṣamanasikārā utpatsyante, napuṃsakamanasikārā utpatsyante, priyāpriyavyatyastamanasikārā utpatsyante, mātāpitṛpratisaṃyuktā manasikārā utpatsyante, bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante, mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante, prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante, gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante, cailamanasikārā utpatsyante, śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārā sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārā kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ, ityetāṃścānyāṃśca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmudgṛhyamāṇāyāṃ vācyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyāmantarāyaṃ kariṣyati, cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām| tatra bodhisattvena mahāsattvena mārakarmāṇi boddhavyāni| buddhvā ca vivarjayitavyāni| punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārāhastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ| idamapi subhūte teṣāṃ mārakarma veditavyam| punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ| idamapi subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam||



punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā| idamapi subhūte bodhisattvairmahāsattvairmārakarma veditavyam| etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni, buddhvā ca vivarjayitavyāni||



punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ, tān māraḥ pāpīyān bhikṣuveṣaṇopasaṃkramya upasaṃhariṣyati-iha śikṣasva, idaṃ likha, idamuddiśa, idaṃ svādhyāya, itaḥ sarvajñatā niṣpatsyate iti| na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā| tatkasya hetoḥ? kiṃ cāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni, na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam| tatra ye'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya, te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante| te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā śrāvakapratyekabuddhabhūmipratisaṃyukteṣu sūtrānteṣu upāyakauśalyaṃ paryeṣitavyaṃ maṃsyante| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmaḥ, dharmabhāṇakaśca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dharmabhāṇakaśca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ, dhārmaśravaṇikaśca kilāsī vā bahukṛtyo vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo'ntaśo likhitukāmo'pi bhaviṣyati, gatimāṃśca matimāṃśca smṛtimāṃśca bhaviṣyati| dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate noddhaṭṭitajño vā na vā vipañcitajñaḥ, anabhijño vā bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dharmabhāṇakaśca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām, dhārmaśravaṇikaśca deśāntaraṃ prasthito bhaviṣyati noddhaṭṭitajño vā na vā vipañcitajño'nabhijño vā bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dharmabhāṇakaśca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati| dhārmaśravaṇikāśca alpecchaḥ saṃtuṣṭaḥ pravivikto'rthaṃ vā na dātukāmo bhaviṣyati|



iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ śikṣyamāṇāyāṃ likhyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṃ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo'rthamavaboddhukāmo'rthaṃ dātukāmo'rthaṃ parityaktukāmaḥ| dharmabhāṇakaśca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ| ato'pi subhūte visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dhārmaśravaṇikaśca śrāddho bhaviṣyati śrotukāmo'rthamavaboddhukāmaḥ| dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na saṃbhaviṣyanti nāvatariṣyanti| ato'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṃ subhūte dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca acchandiko bhaviṣyati śravaṇāya| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam| punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati| dharmabhāṇakaśca bhāṣitukāmo bhaviṣyati| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam| punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati| sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati| dhārmaśravaṇikaśca śrotukāmo bhaviṣyati| iyamapi subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate, tiryagyoneravarṇaṃ bhāṣiṣyate, pretaviṣayasyāvarṇaṃ bhāṣiṣyate, asurakāyānāmavarṇaṃ bhāṣiṣyate-evaṃduḥkhā nirayāḥ, evaṃduḥkhā tiryagyoniḥ, evaṃduḥkhaḥ pretaviṣayaḥ, evaṃduḥkhā āsurāḥ kāyāḥ, evaṃduḥkhāḥ saṃskārāḥ| ihaiva duḥkhasyāntaḥ karaṇīya iti| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||



punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate-evaṃsukhitā devāḥ, evaṃsukhāḥ svargāḥ, evaṃ kāmadhātau kāmāḥ sevitavyāḥ, evaṃ rūpadhātau dhyānāni samāpattavyāni, evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ| tadapi ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti| uktaṃ hīdaṃ bhagavatā-acchaṭāsaṃghātamātrakamapyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi| sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ| tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam, sakṛdāgāmiphalamanāgāmiphalam, ihaivārhattvaṃ prāptavyam| mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi| tatraike bodhisattvāḥ saṃvegamāpatsyante| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||



punaraparaṃ subhūte ye'pi te bhikṣavo dharmabhāṇakāḥ, te ekākitābhiratā bhaviṣyanti| ye'pi dhārmaśravaṇikāste'pi parṣudgurukā bhaviṣyanti| te'pi dharmabhāṇakā evaṃ vakṣyanti-ye māmanuvartsyanti, tebhyo'hamimāṃ prajñāpāramitāṃ dāsyāmi| ye māṃ nānuvartsyanti, tebhyo na dāsyāmīti| evaṃ te kulaputrāḥ kuladuhitaraśca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti, na cāvakāśaṃ dāsyanti, sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī, te ca na dātukāmāḥ| sa ca tena tena gamiṣyati, yena yena durbhikṣaśca ayogakṣemaśca jīvitāntarāyaśca bhaviṣyati| te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti-asau pradeśo durbhikṣaśca ayogakṣemaśca| tasmiṃśca pradeśe jīvitāntarāyo bhavediti| sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati-amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam| kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ? evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate| te ca nirviṇṇarūpā evaṃ jñāsyanti-pratyākhyānanimittānyetāni, naitāni dātukāmatānimittānīti| nāyaṃ dātukāma iti viditvā nānuvartsyanti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena saṃprasthito bhaviṣyati| sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati| sa tān dhārmaśravaṇikānevaṃ vakṣyati-yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ saṃprasthitāḥ| jānīdhvaṃ kulaputrāḥ-śakyatha yūyametāni duḥkhāni pratyanubhavitum? evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati| tataste nirvetsyante| nirviṇṇāḥ santo nānuvartsyanti| te punareva pratyudāvartsyante| ayamapi subhūte prajñāpāramitāyāmantarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ| idamapi subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam||



punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati| sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyānyupasaṃkramitavyāni maṃsyate| sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati-asti tāvanme kiṃcidavalokayitavyam, asti tāvanmamopasaṃkramitavyamiti| iyamapi subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate, yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati, na dhārayiṣyati, na vācayiṣyati, na paryavāpsyati, na pravartayiṣyati, na deśayiṣyati, nopadekṣyati, noddekṣyati, na svādhyāsyati, na lekhayiṣyati, na likhiṣyati| tasmāttarhi subhūte yāvanto'ntarāyā visāmagryāṃ saṃvartante, tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni, buddhvā ca vivarjayitavyānīti||



evamukte āyuṣmān subhūtirbhagavantametadavocat-kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate? tathā tathā copāyena ceṣṭiṣyate, yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā| sarvajñatānirjātaṃ ca tathāgataśāsanam| tathāgataśāsananirjātaṃ ca aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ kleśaprahāṇam| prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate| alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati| ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate| sa mahatodyogena tathā tathopāyena ceṣṭate, yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti||



punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati| evaṃ ca navayānasaṃprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti| yathā punarmama sūtrāgataṃ sūtraparyāpannam, iyaṃ sā prajñāpāramitā| ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati| evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasaṃprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikānandhīkṛtānavyākṛtānanuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati| te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati-yo bodhisattvo gambhīreṣu dharmeṣu carati, sa bhūtakoṭiṃ sākṣātkaroti| sa śrāvako bhavati, na bodhisattvo yathāyaṃ bodhisattva iti| idamapi subhūte bodhisattvena mahāsattvena mārakarma veditavyam||



evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyānyapi mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām| tāni bodhisattvena mahāsattvena boddhavyāni| buddhvā ca vivarjayitavyāni| na bhaktavyāni| ārabdhavīryeṇa smṛtimatā saṃprajānatā ca bhavitavyam||



evamukte āyuṣmān subhūtirbhagavantametadavocat-evametadbhagavan, evametatsugata| yāni tāni bhagavan mahāratnāni, tāni bahupratyarthikāni bhavanti| tatkasya hetoḥ? yaduta durlabhatvānmahārghatvācca| agrāṇi hi tāni bhagavan bhavanti| tasmāttāni ca bahupratyarthikāni bhavanti| evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo'ntarāyā utpatsyante| tatra ye'ntarāyavaśena kusīdā bhaviṣyanti, veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti, navayānasaṃprasthitāśca te bhagavan bhaviṣyanti, alpabuddhayaśca te bhagavan bhaviṣyanti, mandabuddhayaśca te bhagavan bhaviṣyanti, parīttabuddhayaśca te bhagavan bhaviṣyanti, viparyastabuddhayaśca te bhagavan bhaviṣyanti| nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati, ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante, na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyāmapi maṃsyante||



evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ| navayānasaṃprasthitāśca te subhūte bodhisattvā bhaviṣyanti, alpabuddhayaśca te bhaviṣyanti, mandabuddhayaśca te bhaviṣyanti, parīttabuddhayaśca te bhaviṣyanti, viparyastabuddhayaśca te bhaviṣyanti| na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati, ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante, na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyāmapi maṃsyante||



kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante, subahavaścātra māradoṣā antarāyakarā utpatsyante| atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyāmapi maṃsyante, veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante| buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti| tatkasya hetoḥ? māro'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya| tathāgato'pyarhan samyaksaṃbuddha udyogamāpatsyate'nuparigrahāyeti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāmaikādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project