Digital Sanskrit Buddhist Canon

10 dhāraṇaguṇaparikīrtanaparivarto daśamaḥ

Technical Details
10 dhāraṇaguṇaparikīrtanaparivarto daśamaḥ|



atha khalu śakrasya devānāmindrasyaitadabhūt-pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ, kalyāṇamitraparigṛhītāśca bhaviṣyanti, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati| kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti| bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti| paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām| śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt, ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti| śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ, ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante||



atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ caitasaiva cetaḥparivitarkamājñāya bhagavantametadavocat-yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati, tathatvāya śikṣiṣyate, tathatvāya pratipatsyate, tathatvāya yogamāpatsyate, yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ| tatkasya hetoḥ? gambhīrā bhagavan iyaṃ prajñāpāramitā| na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvamacaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā| ye punaranadhimucya enāmanavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante, pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tatkasya hetoḥ? yathāpi nāma parīttatvātkuśalamūlānām| na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum| ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām, te'pyevaṃ veditavyāḥ-pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā| tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ, nāsti kṣāntirnāsti rucirnāsti cchando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ, na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ, na ca paripraśnīkṛtā iti||



atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat-gambhīrā ārya śāriputra prajñāpāramitā| kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvamacaritāvī bodhisattvo mahāsattvo nādhimucyeta? atha khalu śakro devānāmindro bhagavantametadavocat-namaskaromi bhagavan prajñāpāramitāyai| sarvajñajñānasya sa bhagavannamaskāraṃ karoti, yaḥ prajñāpāramitāyai namaskāraṃ karoti| bhagavānāha-evameva kauśika, evametat| sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti| tatkasya hetoḥ? atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā| sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate| evamasyāṃ prajñāpāramitāyāṃ caritavyam| evamasyāṃ prajñāpāramitāyāṃ sthātavyam| evamasyāṃ prajñāpāramitāyāṃ pratipattavyam| evamasyāṃ prajñāpāramitāyāṃ yogamāpattavyam||



atha khalu śakro devānāmindro bhagavantametadavocat-kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati? kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate? evamukte bhagavān śakraṃ devānāmindrametadavocat-sādhu sādhu kauśika| sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase| idamapi te kauśika buddhānubhāvena pratibhānamutpannam| iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati, rūpamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati, rūpamiti na tiṣṭhati, evaṃ rūpe yogamāpadyate| evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu| vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati| yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati, evaṃ vijñāne yogamāpadyate| rūpamiti kauśika na yojayati, yataḥ kauśika rūpamiti na yojayati, evaṃ rūpamiti na tiṣṭhati| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānamiti kauśika na yojayati, yataḥ kauśika vijñānamiti na yojayati, evaṃ vijñānamiti na tiṣṭhati| evaṃ prajñāpāramitāyāṃ sthito bhavati| evaṃ yogamāpadyate||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| duravagāhā bhagavan prajñāpāramitā| durudgrahā bhagavan prajñāpāramitā| apramāṇā bhagavan prajñāpāramitā| bhagavānāha-evametacchāriputra, evametat| rūpaṃ gambhīramiti śāriputra na tiṣṭhati| yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati, evaṃ rūpe yogamāpadyate| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaṃ śāriputra gambhīramiti na tiṣṭhati| yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati, evaṃ vijñāne yogamāpadyate| rūpaṃ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate, evaṃ rūpaṃ gambhīramiti na tiṣṭhati| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaṃ śāriputra gambhīramiti na yogamāpadyate| yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate, evaṃ vijñānaṃ gambhīramiti na tiṣṭhati||



evamukte āyuṣmān śāriputro bhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā| tatkasya hetoḥ? sa hi bhagavan na kāṅkṣiṣyati, na vicikitsiṣyati na dhaṃdhāyiṣyati na vivadiṣyati||



atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat-sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta, ko doṣo bhavet? evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat-dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṃprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ, yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| śrutvā ca notrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate| na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ| āsannaṃ tasya vyākaraṇaṃ veditavyam| sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati, tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau| api tu tānārāgayiṣyati, ārāgayitvā tāṃstathāgatānarhataḥ samyaksaṃbuddhānna virāgayiṣyati| tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati, tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau| yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau, tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati| cirayānasaṃprasthitaḥ| paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||



atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ| cirayānasaṃprasthitaḥ| paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya| kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-pratibhāti me bhagavan, pratibhāti me sugata aupamyodāharaṇam| tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet, veditavyametadbhagavan, ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodherabhisaṃbodhāyeti| evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya, kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya| veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasaṃprasthitaḥ| āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya| vyākariṣyantyenaṃ buddhā bhagavanto bodhisattvaṃ mahāsattvamanuttarāyāḥ samyaksaṃbodherabhisaṃbodhāyeti| cirayānasaṃprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ, yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi| kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati| tatkasya hetoḥ? bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ, teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti, cittāni parivellayiṣyanti| na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti|



upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ, yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati| tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet| sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā, tato'nyāpi va nimittāni, yairnimittairgrāmo vā nagaraṃ vā nigamo va sūcyeta| tasya tāni pūrvanimittāni dṛṣṭaivaṃ bhavati-yathemāni pūrvanimittāni dṛśyante, tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti| sa āśvāsaprāpto bhavati| nāsya bhūyaścoramanasikāro bhavati| evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate, veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ, nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti| nāpi tenotrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā| tatkasya hetoḥ? tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya| evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| pratibhātu te śāriputra punarapyetatsthānam, yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca||



evamukte āyuṣmān śāriputro bhagavantametadavocat-tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet| sa gacchenmahāsamudraṃ darśanāya| yathā yathā ca sa gacchenmahāsamudraṃ darśanāya, tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti| sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tenaivaṃ veditavyam-abhyāsanna ito mahāsamudra iti| tatkasya hetoḥ? anupūrvanimno hi mahāsamudraḥ, na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti| kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā, atha ca punaḥ sa niṣṭhāṃ gacchati-abhyāsanno'smi mahāsamudrasya, neto bhūyo dūre mahāsamudra iti| evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam-kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ, atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya| tatkasya hetoḥ? tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti| tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti| pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti| tatkasya heto? tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti|



evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya, upavartate tasyeyaṃ gambhīrā prajñāpāramitā| tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ-tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā| tatra yā devatāḥ pūrvabuddhadarśinyaḥ, tāḥ pramuditā bhavanti prītisaumanasyajātāḥ-paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya| nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti| tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā| tasyā yadā kāyo veṣṭate, adhimātraṃ vā kāyaklamatho jāyate, na ca sā caṃkramaṇaśīlā bhavati| alpāhārā ca bhavati| alpastyānamiddhā ca bhavati| alpabhāṣyā ca bhavati| alpasthāmā ca bhavati| vedanābahulā ca bhavati| krandantī ca bahulaṃ viharati| na ca saṃvāsaśīlā bhavati| paurvakeṇāyoniśomanasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti, tadā veditavyamidaṃ bhagavan-yathāsyāḥ pūrvanimittāni saṃdṛśyante, tathā nacireṇa bateyaṃ strī prasoṣyate iti| evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya, śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām, arthikatayā cotpadyate, tadā veditavyamidaṃ bhagavan-nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-sādhu sādhu śāriputra| idamapi te śāriputra buddhānubhāvena pratibhāti| atha khalvāyuṣmān subhūtirbhagavantametadavocat-āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena| bhagavānāha-tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ| anuttarāṃ samyaksaṃbodhimabhisaṃbudhyānuttaraṃ dharmaṃ deśayitukāmāḥ||



subhūtirāha-iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati? bhagavānāha-yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati, carati prajñāpāramitāyām| evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām| na vijñānasya vṛddhiṃ samanupaśyati, carati prajñāpāramitāyām| na rūpasya parihāṇiṃ samanupaśyati, carati prajñāpāramitāyām| evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām| na vijñānasya parihāṇiṃ samanupaśyati, carati prajñāpāramitāyām| dharmaṃ na samanupaśyati, carati prajñāpāramitāyām| adharmamapi na samanupaśyati, carati prajñāpāramitāyām| evamasya prajñāpāramitābhāvanā paripūriṃ gacchati||



subhūtirāha-acintyamidaṃ bhagavan deśyate| bhagavānāha-rūpaṃ hi subhūte acintyam| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaṃ hi subhūte acintyam| rūpamacintyamityapi subhūte na saṃjānīte, carati prajñāpāramitāyām| evaṃ vedanāsaṃskārāḥ| vijñānamacintyamityapi subhūte na saṃjānīte, carati prajñāpāramitāyām||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-ko'tra bhagavan adhimokṣayiṣyati evaṃgambhīrāyāṃ prajñāpāramitāyām? bhagavānāha-yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām, so'tra prajñāpāramitāyāmadhimokṣayiṣyati| āyuṣmān śāriputra āha-kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati, kathaṃ caritāvīti nāmadheyaṃ labhate? bhagavānāha-iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati, vaiśāradyāni na kalpayati, buddhadharmānapi na kalpayati, sarvajñatāmapi na kalpayati| tatkasya hetoḥ? balāni hi śāriputra acintyāni, vaiśāradyānyapyacintyāni, buddhadharmā apyacintyāḥ sarvajñatāpyacintyā, sarvadharmā apyacintyāḥ| evaṃ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati, carati prajñāpāramitāyām| evaṃ sa caritāvītyucyate, caritāvīti nāmadheyaṃ labhate||



atha khalu āyuṣmān subhūtirbhagavantametadavocat-gambhīrā bhagavan prajñāpāramitā| ratnarāśirbhagavan prajñāpāramitā| śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya| āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati| tatkasya hetoḥ? tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum| tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta, likhitavyaiva bhavet| sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet, tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā| tatkasya hetoḥ? evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante||



evamukte āyuṣmān subhūtirbhagavantametadavocat-iha bhagavan prajñāpāramitāyāmudgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate, antarāyakarmaṇa udyogaṃ ca kariṣyati| bhagavānāha-kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyāmudgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca, atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya, tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante|



tatkasya hetoḥ? eṣā hi śāriputra dharmāṇāṃ dharmatā, ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca| ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca| na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum||



evamukte āyuṣmān śāriputro bhagavantametadavocat-ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, evaṃ ca saṃpādayiṣyanti||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante| jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā| ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, śrutvo udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ, tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye|



ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti, na ca tathatvāya śikṣiṣyante, na ca tathatvāya pratipatsyante, na ca tathatvāya yogamāpatsyante, te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau, te'pi śāriputra tathāgatena jñātāḥ| te'pi tathāgatenādhiṣṭhitāḥ| te'pi tathāgatena dṛṣṭāḥ| te'pi tathāgatena vyavalokitā buddhacakṣuṣā| teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati| tatkasya hetoḥ? tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām| ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti, dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti, vartanyāḥ punaruttarapathe pracariṣyanti| navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca| tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti, vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti, jñātāste śāriputra tathāgatena| adhiṣṭhitāste śāriputra tathāgatena| dṛṣṭāste śāriputra tathāgatena| vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā||



śāriputra āha-iyamapi bhagavan prajñāpāramitā evaṃgambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge? bhagavānāha-ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante, te vaistārikīṃ kariṣyati| cirayānasaṃprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ, ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante||



śāriputra āha-kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge, bahava utāho alpakāḥ? ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante? bhagavānāha-bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti|



kiṃcāpi śāriputra bahavaste, tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante, cirayānasaṃprasthitāste bodhisattvā mahāsattvā veditavyāḥ| anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ| pūjitāśca taiḥ paurvakāstathāgatā arhanta samyaksaṃbuddhāḥ kulaputraiḥ kuladuhitṛbhiśca bodhisattvayānikaiḥ pudgalaiḥ| śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti, bahujanasya ca te'rthaṃ kariṣyanti, yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya| tatkasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā| teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti|



enāmeva ca te kathāṃ kariṣyanti, enāmeva ca kathāmabhinandiṣyanti, yaduta anuttarāṃ samyaksaṃbodhimārabhya| teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām| māreṇāpi te na śakyā bhedayitum, kutaḥ punaranyaiḥ sattvaiḥ, yaduta cchandato vā mantrato vā| tatkasya hetoḥ? yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau| te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante| bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā-bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti| tatkasya hetoḥ? anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā-bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ, saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti|



evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti, yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante| yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti, tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti| teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti||



evamukte āyuṣmān śāriputro bhagavantametadavocat-āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā| na sa kaściddharmo yo na jñāto na sa kāciccaryā sattvānāṃ yā na vijñātā, yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryāṃ jñātā bodhicchandikānāmadhyāśayasaṃpannānāmārabdhavīryāṇām| ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante, gaveṣiṣyante, teṣāṃ ca kulaputrānāṃ kṛladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante, kecinna lapsyante, kecidagaveṣayanto'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām|



kimatra bhagavan kāraṇam? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-evametacchāriputra, evametat| nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā| tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇā paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām| kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto'pi lapsyante| tatkasya hetoḥ? tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurairmārgitā ca paryanviṣṭā ca| te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitāmamārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante| yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti, tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca| tatkasya hetoḥ? evametacchāriputra bhavati-ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca, sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate| tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti, upapatsyante upanaṃsyante ceti||



evamukte āyuṣmān śāriputro bhagavantametadavocat-ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante, nānye? bhagavānāha-ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti, te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca| tatkasya hetoḥ? evaṃ hyetacchāriputra bhavati-ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti, svayaṃ ca tatra śikṣiṣyante, teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti, svayamevopapatsyante svayamevopanaṃsyante ceti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project