Digital Sanskrit Buddhist Canon

6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|

Technical Details
6 anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ|



atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma-yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu, yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu, idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate, jyeṣṭhamākhyāyate, varamākhyāyate, pravaramākhyāyate, praṇītamākhyāyate, uttamamākhyāyate, anuttamamākhyāyate, niruttamamākhyāyate, asamamākhyāyate, asamasamamākhyāyate||



evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇāyāmasaṃkhyeyāsaṃkhyeyānāmaparimāṇāparimāṇānāmacintyācintyānāmanantā

-paryantānāmanupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇāmanuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ, etasminnantare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca,



yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni, balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni, evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yā ca anuttarā samyaksaṃbodhiḥ, yacca anuttaraṃ samyaksaṃbodhisukham, yā ca sarvadharmaiśvaryapāramitā, yaśca aparimeyo'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ, yacca anāvaraṇamasaṅgamapratihatamasamamasamasamamanupamamaparimeyaṃ tathāgatayathābhūtajñānabalam, yadbuddhajñānabalam, balānāṃ yadbuddhajñānadarśanam, yā ca daśabalapāramitā, yaśca caturvaiśāradyaparamasukhaparipūrṇo'dhigamaḥ, yaśca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ, yacca dharmacakrapravartanam, dharmolkāpragrahaṇam, dharmabherīsaṃpratāḍanam, dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam, dharmakhaḍgapraharaṇam, dharmavṛṣṭipravarṣaṇam, dharmayajñayajanam, dharmadānena sarvasattvasaṃtarpaṇam, dharmadānasaṃpravāraṇam, ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu,



yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni, teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām, yacca dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu, yaiśca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragairmanuṣyāmanuṣyairvā yaiśca tiryagyonigatairapi sattvaiḥ kuśalamūlānyavaropitāni, yaiśca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatāmapi kuśalamūlānyavaropitāni, yaiśca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāmapi kuśalamūlānyavaropitāni, buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃśca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣamanavaśeṣamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta-anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti| tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta,



yairārambaṇairyairākāraistaccittamutpādayet, api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti? evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat-na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti| evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-yadi so'saṃvidyamānaṃ vastu asaṃvidyamānamārambaṇamārambaṇīkuryāt, nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet? tatkasya hetoḥ? tathā hi rāgo'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate, saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ| athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam, evaṃ sarvadharmāḥ sarvadhātavaḥ| yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam, tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati? katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati?



atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat-nedamārya subhūte navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam| tatkasya hetoḥ? yadapi hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam, tadapi tasya sarvamantardhīyeta| avinivartanīyasyedamārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam| yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet, so'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate, na vipṛṣṭhīkariṣyati mānasam, na bhagnapṛṣṭhīkariṣyati, notrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate| evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam||



atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-yena maitreya cittenānumodya yatpariṇāmayati, taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam| tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye? katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye? kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti, na ca taccittasvabhāvatā śakyā pariṇāmayitum?



atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat-mā khalvārya subhūte navayānasaṃprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā utrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante? kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam? kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati?



atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-iha maitreya bodhisattvo mahāsattvasteṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāmapahṛtabhārāṇāmanuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃśca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni, yaśca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ, yaśca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā,



yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaśca tairbuddhairbhagavadbhirdharmo deśitaḥ, ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ, teṣāṃ ca yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvāvyākṛtā anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiśca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate, pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati?



evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat-sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati| evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati, yathā taccittaṃ na saṃjānīte idaṃ taccittamiti| evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati, taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati| evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati, taccittamevaṃ saṃjānīte, evaṃ samanvāharati| taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte| yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmateti| sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam||



punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānāmevamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti, yāvacca saddharmo nāntardhāsyati, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni, yaśca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti,



ye ca tasmin dharme śikṣiṣyante'dhimokṣayiṣyanti pratiṣṭhāsyanti, teṣāṃ ca yāni kuśalamūlāni yāṃśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yāṃśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti, ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti, ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti, śrutvā ca kuśalamūlānyavaropayiṣyanti, ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati| evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati|



sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti, evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte-idaṃ taccittamiti cittasaṃjñī bhavati| evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samānvāharati, taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte| yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmateti| sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam||



punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasra mahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti, yāvacca saddharmo nāntardadhāti, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni, yaśca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, ye ca tasmin dharme śikṣante'dhimokṣayanti pratitiṣṭhanti, teṣāṃ ca yāni kuśalamūlāni, yāṃśca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yāṃśca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni,



yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamulāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti, ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti, teṣāṃ ca sarveṣāṃ yāni kuśalamulāni, tāni sarvāṇyekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati|



evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati-yathā taccittaṃ na saṃjānīte idaṃ taccittamiti| evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati| evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati| sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati, taccittamevaṃ saṃjānīte evaṃ samanvāharati-taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte| yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum| yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā| yairapi dharmaiḥ pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmatā| yeṣvapi dharmeṣu pariṇāmyate, teṣāmapi dharmāṇāṃ saiva dharmateti| sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati| evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam||



punaraparamārya subhūte bodhisattvo mahāsattvo'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yaśca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca, ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca, adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca, sthitāḥ sthāsyanti tiṣṭhanti ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni,



ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiśca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragairmanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yaiśca tiryagyonigatairapi sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante'varopyante ca, yaiśca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyakato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta,



śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta| evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta- anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti| tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacetpariṇāmayan evaṃ samanvāharati-te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ, sa ca dharmo'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau| sacetpunarevamupaparīkṣate-na dharmo dharmaṃ pariṇāmayati, ityapi pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau| evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati| tatkasya hetoḥ? tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate| sacetpunarevaṃ saṃjānīte-na cittaṃ cittaṃ jānāti, na dharmo dharmaṃ jānāti, ityapi pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye| ayaṃ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ| sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte, na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? tathā hi sa tāṃ pariṇāmanāmabhiniviśate|



sacetpunarasyaivaṃ bhavati-so'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ, yadapyanumodanāsahagataṃ puṇyakriyāvastu tadapi viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| sacedevamapi na saṃjānīte-sarvasaṃskārāḥ śāntā viviktā iti, evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yadapi tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam| yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam, yenāpi tatpariṇāmitaṃ tadapi tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam| sacedevaṃ saṃjānīte, na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti| yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam, yadapyanāgataṃ tadapyasaṃprāptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ| sacedevaṃ nimittīkaroti, na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā, evamapi na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| atha tannimitaṃ samanvāharati, na ca nimittīkaroti, evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau|



evamatra bodhisattvena mahāsattvena śikṣitavyam-idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam| yenopāyakauśalena kuśalamūlaṃ pariṇāmayati, sa āsannaḥ sarvajñatāyāḥ| atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā| tatkasya hetoḥ? na hi prajñāpāramitāmanāgamya śakyeyamaśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum| tatra ya evaṃ vadet-śakyamanāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti, sa maivaṃ vocaditi syādvacanīyaḥ| tatkasya hetoḥ? niruddhā hi te ātmabhāvāḥ, niruddhā hi te saṃskārāḥ, śāntā viviktā virahitā upalabdhinaḥ| api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet, tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti| tatkasya hetoḥ? eṣa eva hi tasya mahānupalambho bhavati, yatsa parinirvāṇamapi buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca| ākārataśca nirvāṇamupalabhate| na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti| tatkasya hetoḥ? saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ|



tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca gandhataśca rasataśca sparśataśca abhilaṣaṇīyaṃ bhavati, api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām, na paribhogāya| tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta| tasya tadbhojanaṃ paribhuñjānasya varṇatasya gandhataśca rasataśca sparśataśca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati| sa tatonidānaṃ maraṇaṃ vā nigacchet, maraṇamātrakaṃ vā duḥkham| evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārthamajānānā yathābhūtamarthamanavabudhyamānā evamavavadiṣyanti, evamanuśāsiṣyanti-ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham| teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca,



ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante'varopyante ca, yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya saṃpravartate, tadyathāpi nāma tatsaviṣaṃ bhojanameva| nāstyupalambhasaṃjñinaḥ pariṇāmanā| tatkasya hetoḥ? saviṣatvādupalambhasya| tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam| kathaṃ punaranena śikṣitavyam? kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam? kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati? kathaṃ ca pariṇāmayitavyam?



kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau? ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatamanabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam| yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam, yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau, tathāhaṃ pariṇāmayāmīti| evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo'naparāddho bhavati| buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye, na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti| evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ||



punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam-yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannamārūīpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam| tatkasya hetoḥ? tryadhvatraidhātukāparyāpannatvāt| tathaiva pariṇāmo'pyaparyāpannaḥ| yatrāpi dharme sa pariṇāmaḥ pariṇāmyate, so'pi dharmo'paryāpannaḥ| sacedevamadhimuñcati, evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati| atha taṃ pariṇāmayati niviśate nimittīkaroti, mithyā pariṇāmayati| tatra yo'yaṃ pariṇāmo bodhisattvasya mahāsattvasya, anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti, yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti, tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ| evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau||



atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt-sādhu sādhu subhūte| śāstṛkṛtyaṃ tvaṃ subhūte karoṣi, yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi| tatkasya hetoḥ? yo hyayaṃ subhūte pariṇāmaḥ, dharmadhātupariṇāmo'yaṃ bodhisattvasya mahāsattvasya| asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti, tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate, tathā anumode| yathā ca abhyanujānanti, tathāhaṃ pariṇāmayāmīti| atra yaḥ puṇyaskandho yaśca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet, tasya yaḥ puṇyābhisaṃskāraḥ, tato'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate|



tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ, teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ, tato'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasaṃbhūtaḥ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ|



tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve sakṛdāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ,yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anāgāmino bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanāgāmināṃ puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ|



tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pratyekabuddhā bhaveyuḥ| tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ| ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvānekaiko bodhisattvaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairgaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ, tacca dānamupalambhasaṃjñino dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃśca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpānupatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet| evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt, evaṃ sarve'pi te dānaṃ dadyuḥ| tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? subhūtirāha-bahu bhagavan, bahu sugata| aprameyaṃ bhagavan, aprameyaṃ sugata| saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum, gaṇanāpi upamāpi aupamyamapi upanisāpi upaniṣadapi bhagavaṃstasya puṇyaskandhasya na sukarā kartum| sacedbhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣvapi trisāhasramahāsāhasreṣu lokadhātuṣu na māyet||



evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat-evametatsubhūte, evametat| yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet, puṇyaṃ prasavati| asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahvapi dānaṃ dattaṃ subahvityapi parisaṃkhyātaṃ bhavati||



atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan-mahāpariṇāmo'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai, yatra hi nāma teṣāmaupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati| atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣairdivyai ratnavarṣairdivyaiśca vastravarṣairbhagavantamabhyavākirannabhiprākiran| divyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiśca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma, gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma, divyāni ca vādyānyabhipravādayāmāsuḥ| evaṃ ca vācamabhāṣanta-mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo'yaṃ dharmadhātupariṇāmaḥ, yatra hi nāma tatteṣāmaupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvādasya mahāpariṇāmasya| evamanyebhyo'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma, ghoṣamanuśrāvayanti sma| evaṃ peyālena kartavyam|



yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca devāḥ, te'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan-āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ, yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamamapi tathā mahāvistarasamudānītamapi puṇyaskandhamabhibhavati||



atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma-tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhimabhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa, ye'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, evaṃ sarve'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ| etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃśca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ, tacca dānamupalambhasaṃjñino dadyuḥ|



yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiśca tatra anyairapi sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante'varopyante ca, tatsarvamekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati-anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti| asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṃjñino dānaṃ dadati||



atha khalvāyuṣmān subhūtirbhagavantametadavocat-yadbhagavānevamāha-atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti| tatra kiyatā bhagavan agrānumodanā bhavati ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-yadi subhūte bodhisattvayānikaḥ pudgalo'tītāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati, evaṃ cainān dharmānupaparīkṣate-kalpanāviṭhapitāḥ sarvadharmāḥ, ajātā anirjātā anāgatikā agatikāḥ| nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate, nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate| ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate|



anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānāmupalambhasaṃjñināmupalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate||



punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam-yathā vimuktistathā dānam, yathā vimuktistathā śīlaṃ, yathā vimuktistathā kṣāntiḥ, yathā vimuktistathā vīryam, yathā vimuktistathā dhyānam, yathā vimuktistathā prajñā, yathā vimuktistathā vimuktijñānadarśanam, yathā vimuktistathā anumodanā, yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu, yathā vimuktistathā pariṇāmanā, yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca, yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ, yathā vimuktistathā te dharmā ye'tītā niruddhāḥ, yathā vimuktistathā te dharmā ye'nāgatā anutpannāḥ, yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ, yathā vimuktistathā te'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, yathā vimuktistathā te'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti, yathā vimuktistathātītānāgata pratyutpannā buddhā bhagavantaḥ|



evameteṣāṃ dharmāṇāmabaddhānāmamuktānāmasaktānāṃ yā dharmatā, tāmanuttarayā anumodanayā anumode| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāya samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito'viṃnāśata iti| iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati| tiṣṭhantu khalu punaḥ subhūte te'pi ye'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārairupatiṣṭhan, anena paryāyeṇa sarve'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāṃ samyaksaṃbodhimabhisaṃpratiṣṭheran|



anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran| anena paryāyeṇa sarve'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta| etena paryāyeṇa sarve'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate'grayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṃ bodhisattvāna śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate|



tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ, anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāṃ samyaksaṃbodhimabhisaṃpratiṣṭheran| anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo'bhihataḥ paribhāṣitaḥ samāna eva, sarve'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran, yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ, etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta| evaṃ sarve'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā|



śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate| anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ| anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ| ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran| yaśca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānān kuśalamūlābhisaṃskārān sarvānekato'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate|



anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati| asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve'pyupalambhasaṃjñino vīryaṃ samādāya vartante| tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ|



ye'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ| te sarve'nuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran| yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato'bhisaṃkṣipya pīṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā| śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate| anumodya anumodanāsahagataṃ puṇyatriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati|



asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopaiti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi aupamyamapi upanisāmapi upaniṣadamapi na kṣamate| tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project