Digital Sanskrit Buddhist Canon

वज्रपाणिनामाष्टोत्तरशतस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vajrapāṇināmāṣṭottaraśatastotram
वज्रपाणिनामाष्टोत्तरशतस्तोत्रम्



वज्रसत्त्व महासत्त्व महायान महात्मक।

महाप्रभ महाशुद्ध महानाथ नमोऽस्तु ते॥ १॥



वज्रराज महावज्र वज्र सर्वतथागत।

महासत्त्व महावीर्य महोपाय नमोऽस्तु ते॥ २॥



वज्रराग महाशुद्ध सर्वसौख्य महासुख।

सुखाग्र्यानादिनिधन महाकाम नमोऽस्तु ते॥ ३॥



वज्रसाधु महातुष्टि साधुकार प्रहर्षक।

महाहर्ष महामोद सुप्रामोद्य नमोऽस्तु ते॥ ४॥



वज्ररत्न महाराज स्वाभिषेक महामते।

सर्वरत्न महाशोभविभूषण नमोऽस्तु ते॥ ५॥



वज्रतेज महातेज वज्रप्रभ महाद्युते।

जिनप्रभ महाज्वाल बुद्धप्रभ नमोऽस्तु ते॥ ६॥



वज्रकेतु महाकेतु महाध्वज धनप्रद।

आकाशकेतो महायष्टि त्यागध्वज नमोऽस्तु ते॥ ७॥



वज्रहास महाहास महाप्रीतिप्रमोदन।

प्रीतिवेग रतिप्रीते धर्मप्रीते नमोऽस्तु ते॥ ८॥



वज्रधर्म महाधर्म सर्वधर्मसुशोधक।

बुद्धधर्म सुधर्माग्र्य रागधर्म नमोऽस्तु ते॥ ९॥



वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते।

पापच्छेदमहाखड्ग बुद्धशस्त्र नमोऽस्तु ते॥ १०॥



वज्रहेतु महाचक्र बुद्धचक्र महानिधे।

सर्वमण्डलधर्माग्र धर्मचक्र नमोऽस्तु ते॥ ११॥



वज्रभाष महाभाष निष्प्रपञ्च महाक्षर।

अनक्षर महाजाप बुद्धवाच नमोऽस्तु ते॥ १२॥



वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत्।

गुह्यपूज महापूज बुद्धपूज नमोऽस्तु ते॥ १३॥



वज्ररक्ष महावर्म कवचाग्र्य महादृढ।

महारक्ष महासार बुद्धवीर्य नमोऽस्तु ते॥ १४॥



वज्रयक्ष महाक्रोध सर्वदुष्टभयानक।

सर्वबुद्धमहोपाय अग्रयक्ष नमोऽस्तु ते॥ १५॥



महासन्धि महामुद्र महासमयबन्धक।

महामुष्टे समुद्राग्र्य वज्रमुष्टे नमोऽस्तु ते॥ १६॥



वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः।

यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे॥ १७॥



त्वामासाद्य जिनाः सर्वे बोधिसत्त्वाश्च शौरिणः।

संभूताः संभविष्यन्ति बुद्धबोध्यग्रहेतवः॥ १८॥



नमस्ते वज्रसत्त्वाय वज्ररत्नाय ते नमः।

नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे॥ १९॥



त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः।

यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात्॥ २०॥



इदमुच्चारयेत्सम्यग् नामाष्टशतमुत्तमम्।

सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयात्॥ २१॥



श्रीवज्रपाणिनामाष्टोत्तरशतस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project