Digital Sanskrit Buddhist Canon

महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahācakravartināmāṣṭottaraśatastotram
महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम्



वज्रसत्त्व महावज्र वज्रनाथ सुसाधक।

वज्राभिषेक वज्राभ वज्रकेतु (तो) नमोऽस्तु ते॥ १॥



हासवज्र महाधर्म वज्रकोश महावर।

सर्वमण्डलराजाग्र्य निष्प्रपञ्च नमोऽस्तु ते॥ २॥



वज्रकर्म महारक्ष चण्डयक्ष महाग्रह।

वज्रमुष्टि महामुद्र सर्वमुद्र नमोऽस्तु ते॥ ३॥



बोधिचित्त महाबोधे बुद्ध सर्वतथागत।

वज्रयान महाज्ञान महायान नमोऽस्तु ते॥ ४॥



सर्वार्थ सर्वतत्त्वार्थ महासत्त्वार्थ सर्ववित्।

सर्वज्ञ सर्वकृत् सर्व सर्वदर्शि नमोऽस्तु ते॥ ५॥



वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक्।

महासमय तत्त्वार्थ महासत्य नमोऽस्तु ते॥ ६॥



वज्राङ्कुश महाकाम सुरते सुमहाप्रभ।

वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमोऽस्तु ते॥ ७॥



वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम।

वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमोऽस्तु ते॥ ८॥



वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक्।

वज्रसूक्ष्म महाध्यान वज्रकार्य नमोऽस्तु ते॥ ९॥



बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध।

बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमोऽस्तु ते॥ १०॥



बुद्धपूजा-महापूजा-सत्त्वपूजासुपूजक।

महोपाय महासिद्धे वज्रसिद्धि नमोऽस्तु ते॥ ११॥



तथागत महाकाय तथागतसरस्वते।

तथागतमहाचित्त वज्रचित्त नमोऽस्तु ते॥ १२॥



बुद्धाधिप जिनाज्ञाकृद् बुद्धमित्र जिनाग्रज।

महावैरोचन विभो शान्तरौद्र नमोऽस्तु ते॥ १३॥



तथागतमहातत्त्व भूतकोटे महानय।

सर्वपारमिताज्ञान परमार्थ नमोऽस्तु ते॥ १४॥



समन्तभद्र चर्याग्र्य मार मारप्रमदर्क।

सर्वाग्र्य समताज्ञान सर्वत्रग नमोऽस्तु ते॥ १५॥



बुद्धहुंकर हुंकार वज्रहुंकर दामक।

विश्ववज्राड्ग वज्रोग्र वज्रपाणे नमोऽस्तु ते॥ १६॥



वन्दयः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः।

यस्माद् वज्रदृढं चित्तं वज्रसत्त्वस्त्वमुच्यसे॥ १७॥



त्वदधीना हि संबोधिः पिता त्वं सर्वदर्शिनाम्।

संभूताः संभविष्यन्ति त्वामासाद्य तथागताः॥ १८॥



अनेन स्तोत्रराजेन यः स्तुयाद्बै सुभक्तितः।

यो गायंस्तु स्तुयात् सोऽपि भवेद्वज्रधरोपमः॥ १९॥



अध्येषयामस्त्वां नाथ सर्वबुद्धवशंकरम्।

सर्वसत्त्वार्थकार्यार्थमुत्पादय स्वकं कुलम्॥ २०॥



महाचक्रवर्तिनामाष्टोत्तरशताध्येषणास्तोत्रं सम्पूर्णम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project