Digital Sanskrit Buddhist Canon

षट्पारमितास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṭpāramitāstotram
षट्पारमितास्तोत्रम्



दानबलेन समुद्गतबुद्धो दानबलाधिपता नरसिंहे।

दानबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ १॥



शीलबलेन समुद्गतबुद्धो शीलबलाधिपता नरसिंहे।

शीलबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ २॥



क्षान्तिबलेन समुद्गतबुद्धो क्षान्तिबलाधिपता नरसिंहे।

क्षान्तिबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ ३॥



वीर्यबलेन समुद्गतबुद्धो वीर्यबलाधिपता नरसिंहे।

वीर्यबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ ४॥



ध्यानबलेन समुद्गतबुद्धो ध्यानबलाधिपता नरसिंहे।

ध्यानबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ ५॥



प्रज्ञबलेन समुद्गतबुद्धः प्रज्ञबलाधिपता नरसिंहे।

प्रज्ञबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम्॥ ६॥



श्रीषट्पारमितास्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project