Digital Sanskrit Buddhist Canon

प्रतिसरास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pratisarāstotram
प्रतिसरास्तोत्रम्



ॐ नमः श्रीप्रतिसरायै



प्रतिसरै ! अमरौघैः पूजितां त्वां नतोऽस्मि

प्रतिपदजनरक्षाकारिणीं सर्वकालम्।

भृगुदहनसमुद्रापातदुःखे सुरक्षां

रिपुविषभयहत्रीं राज्यभोगादिकर्त्रीम्॥ १॥



परिवृतनिजवर्गान् भक्तदत्तापवर्गान्

कलितदुरितवर्गान् मोक्षलाभैकमार्गान्।

कृतनरसुरसर्गान् कारितानङ्गभङ्गान्

स्तुतिकृतमुनिगर्गान् सर्वरक्षैकसङ्गान्॥ २॥



प्रहृतसकलविघ्ने सर्वलोकैकमान्ये

दशबलकृतधन्ये पञ्चदेवीवरेण्ये।

विषमपदशरण्ये सर्वदा त्वां नमस्ये

वसित इव अरण्ये दावदग्धे विरस्ये॥ ३॥



सकलजनसुवाञ्छापूरणे कामधेनु-

मभिलषितफलाप्त्यै कल्पवृक्षाग्रवल्लीम्।

असुरसुरनराद्यैर्वन्दिताङ्घ्र्यब्जयुग्मा-

मुरसि ललितानानारत्नमालादियुक्ताम्॥ ४॥



उडुपतिशतदीप्तां शङ्खकुन्दावदातां

ग्रहभयपरिशान्तां वज्रसत्त्वात्मिकां ताम्।

श्रवणललितलोले कुण्डले संवहन्तीं

मुकुटमणिशिखाभिः काशितां तां नमामि॥ ५॥



जननि सकलदुःखात्तारणी त्वं प्रसीद

सपदि विगतरक्षां रक्ष मे मातरं च।

सकरुणरुदितं मां त्वद्दयास्वस्थभूतं

कृतसरसिनिपातां त्वं गतिस्त्वं गतिर्नौ॥ ६॥



पठति प्रतिसरायाः स्तोत्रमेतत्सदा यो

ज्वलनजलविषाणां चोरशार्दूलकानाम्।

सगदनिधनकानां भीतया नाशयन्ती

प्रतिपदमलभग्नं कामुना धैर्यलाभम्॥ ७॥



निजजनपरियुक्ता धर्मकामार्थवृद्धा

रिपुगणपरिमुक्ता सौख्यमेव प्रभुक्ता।

ददति विपुलभोग्यं कामदा सर्वदाऽसौ

निहतसकलपापं मोक्षमायान्ति चान्ते॥ ८॥



विगलितनयनाम्बुः साञ्जलिः संविलापी

स्तुतिमिति प्रचकार त्रैभवानां जनन्याः।

भवतु मम तु संपत् सर्वभावा कृशानो

तनु कुशलसुरक्षा इत्थमेवं सुचित्तः॥ ९॥



विपचतु मयि सर्वं मादृशं कर्म भोग्यं

ससुरनरचयानां भ्रातृमातृद्रुहाणाम्।

कुरुत कुरुत धैर्यं येन मोक्षं सुलभ्यं

जठरनिलयवासं मास्तु पापं कदाचित्॥ १०॥



उदरनरकवासं ये तदा सावतारं

सततशुभसुचेताः साधयिष्यामि बोधिम्।

कृतजगति सुरक्षां येन कैवल्यप्राप्तिः

इति मुदितसुचेताः कर्मणा दिग्धचित्तः॥ ११॥



प्रतिसर अवतार्यां साम्बिकां मा विलम्ब

अनिशमितिवदन् सो निन्दयन् वै स्वकर्म।

प्रतिभयविषदिग्धस्तस्थिवानर्भकः सन्

मुहुरिह हि शरण्यां तां स्मरन् सर्वरक्षाम्॥ १२॥



अहो सुधन्या जगदेकमाता प्रक्रान्तदैवा रिपुवर्गभीता।

यस्याः प्रभावाद्विहितात्यपापात् प्रयाति वह्निर्जलशीतलत्वम्॥ १३॥



प्रभावताहो पुनरेव तस्याः

वह्निं जलं चापि गिरिं स्थलं वै।

यस्याः स्मृतेनैव सविस्मतीयान्

वैश्वानरः प्राप द्विधाकृतिं ताम्॥ १४॥



गोपाशरीरं ह्रदपातशीतं शैतं त्वनाशार्थमिवाधिकोष्णाम्।

दैवादिदत्ताभिजने समन्तान्नितान्तदूरादतिपापदत्ताम्॥ १५॥



श्रीभद्रकल्पावदानोद्धृतं यशोधरागर्भस्थबालकृतं

प्रतिसरास्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project