Digital Sanskrit Buddhist Canon

विद्याक्षरस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vidyākṣarastotram
विद्याक्षरस्तोत्रम्



ॐकारोत्पन्नशुक्लाभं मध्यसिंहासनस्थितम्।

बोध्यं त्रिमुद्रया युक्तं वैरोचनमुनिं नुमः॥ १॥



हूंकारोत्पन्ननीलाभं पूर्वे गजासनस्थितम्।

भूस्पर्शमुद्रया युक्तम् अक्षोभ्यं श्रीघन नुमः॥ २॥



त्रांकारोत्पन्नहेमाभं दक्षिणेऽश्वमारूढम्।

वरदमुद्रया युक्तं नमामि रत्नसंभवम्॥ ३॥



झिङ्कारोत्पन्नरक्ताभं पश्चिमे मयूरासनम्।

ध्यानमूर्तिधरं नाथम् अमिताभमुनिं नुमः॥ ४॥



खङ्कारोत्पन्नश्यामाभम् उत्तरे गरुडासनम्।

अभयमुद्रसंबद्धममोघसिद्धिं नमाम्यहम्॥ ५॥



रोचना मामकी चैव पाण्डरा तारणी तथा।

ब्रह्मादिकोणसंस्थाश्च चतुर्देव्यो नमो नमः॥ ६॥



निरंजनं निराकारं प्रत्येकज्योतिरूपिणम्।

चैत्यमध्यस्थितं देवं वज्रसत्त्वं नुमो वयम्॥ ७॥



श्री बुद्धभट्टारकस्य विद्याक्षरस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project