Digital Sanskrit Buddhist Canon

चैत्यवन्दनास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caityavandanāstotram
चैत्यवन्दनास्तोत्रम्



जातिं बोधिं प्रबलमतुलंधर्मचक्रमरण्ये

चैत्ये चार्यं त्रिभुवननमितंश्रीमतंप्रातिहार्यम्।

स्थाने चैत्ये गिरिनगरनिभेदेवदेवावतारं

वन्दे भक्त्या प्रणमितशिरसा निर्वृता येन बुद्धाः॥ १॥



वैशाल्यां धर्मचक्रेप्रथितजिनवरेपर्वतेगृध्रकूटे

श्रावस्त्यां लुम्बिकायांकुशिनगरवरेकापिलाख्येचस्थाने।

कौशल्यां स्थूलकूटेमधुरवरपुरेनन्दगोपासराते

ये चान्ये धातुचैत्या दशबलबलिता तान् नमस्यामि बुद्धान्॥ २॥



कैलाशे हेमकूटेहिमवतिनिलयेमन्दरेमेरूशृङ्गे

पाताले वैजयन्तेधनपतिनिलयेसिद्धगन्धर्वलोके

ब्रह्माण्डे विष्णुभूम्यांपशुपतिनगरेचन्द्रसूर्यातिरेके

ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान्॥ ३॥



काश्मीरे चीनदेशे खसतवरपुरे बल्कले सिंहले वा

राताद्ये सिंहपोटेसततमविरतंवल्लखेकापिलाख्ये।

नेपाले कामरूपेकुवसवरपुरेकान्तिशोभासराते

ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान्॥ ४॥



ये च स्युर्धातुगर्भादशबलतनुजाःकुम्भसंज्ञाश्चचैत्याः

अङ्गाराः क्षारस्थानेहिमरजतनुमास्तूपरत्नप्रकाशम्।

पाताले ये च भूम्यांगिरिशिखरगतायेचवित्ताःसमन्ताद्

बुद्धानां ये च विम्बाः प्रतिदिनसुकृतस्तान् नमस्यामि बुद्धान्॥ ५॥



श्री चैत्यवन्दना समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project