Digital Sanskrit Buddhist Canon

चक्रसंवरस्तुतिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Cakrasaṁvarastutiḥ
चक्रसंवरस्तुतिः



(हेरुकविशुद्धिस्तोत्रं वा)



ॐ नमः श्रीचक्रसंवराय



श्रीहेरुकं महावीरं चक्रसंवरसंवरम्।

नमामि मारजेतारं डाकिनीजालमा (ना)यकम्॥ १॥



वन्दे तां वज्रवाराहीं महारागानुरूपिणीम्।

डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम्॥ २॥



चत्वारो(त्वरेऽ)मृतभाण्डां च बोधिचित्तेन पूरिताम्।

पुल्लीरमलयशिरसि प्रचण्डां वज्रडाकिनीम्॥ ३॥



जालन्धरशिखां चैव चण्डाक्षीं गतकिल्विषाम्।

ओडियानाह्वये सर्वे श्रोत्रे देवीं प्रभावतीम्॥ ४॥



अर्बुदे पृष्ठवंशे तु महानासां नमाम्यहम्।

गोदावरीं पुरे वामे कर्णे वीरमतीं शुभाम्॥ ५॥



रामेश्वरीं भ्रुवोर्मध्ये खर्वरीं वरवर्णिनीम्।

देवीकोट्टे स्थितां मैत्रे श्रीमल्लङ्केश्वरीप्रभाम्॥ ६॥



मालवे स्कन्धदेशे तु द्रुमच्छायां नमाम्यहम्।

कामरूपे कक्षद्वये देवीमैरावतीं शुभाम्॥ ७॥



ओड्रे स्तनद्वये वापि श्रीमहाभैरवां सतीम्।

त्रिशकुन्याह्वये नाभौ वायुवेगां मनोरमाम्॥ ८॥



कोशले नासिकाग्रे वा सुराभक्षीं नमाम्यहम्।

कलिङ्गे वदने रम्ये श्यामादेवीं सनातनीम्॥ ९॥



लम्पाके कण्ठदेशे तु सुभद्रां वरसुन्दरीम्।

काञ्चीप्रेतहृदये हयकर्णां मनोरमाम्॥ १०॥



हिमालये पुरे मेढ्रे नमस्यामि खगाननाम्।

प्रेतपुर्यां तथा लिङ्गे कौबेर्यां शस्यनीश्वरीम्॥ ११॥



गृहदेवता गुदे स्थाने खण्डरोहां मनोहराम्।

सौराष्ट्रे ऊरुयुगले शौण्डिनो सुखदायिनीम्॥ १२॥



सुवर्णद्वीपे जंघायां संस्थितां चक्रवर्मिणीम्।

नगरे चाङ्गुलीस्थाने सुवीरां वरयोगिनीम्॥ १३॥



सिन्धौ च पादयोः पृष्ठे स्थितां देवीं महाबलाम्।

मरौ चाङ्गुष्ठयुगले च संस्थितां चक्रवर्तिनीम्॥ १४॥



कुलताजानुद्वये देवीं महावीर्या नमाम्यहम्।

खण्डकपालवीराद्यां स्वप्रज्ञाशिष्टविग्रहाम्॥ १५॥



मम भक्त्या महावीरां कायवाकचित्तचक्रगाम्।

काकतुण्डीमुलूकास्यां श्वानास्यां शूकराननाम्॥ १६॥



यमदाढीं यमदूतीं यमदंष्ट्रीं यमान्तिकाम्।

एता देवीर्नमस्यामि दिग्विदिक्षु च संस्थिताः॥ १७॥



वीरवीरेश्वरीनाथं हेरुकं परमेश्वरम्।

स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम्॥

तेन पुण्येन लोकोऽस्तु वज्रडाको जगद्गुरुः॥ १८॥



श्रीचक्रसंवरस्य स्तुतिः समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project