Digital Sanskrit Buddhist Canon

Āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanā mamahāyānasūtram

Technical Details
āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanāma

mahāyānasūtram



evaṃ mayā śrutam| ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣannāḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamajuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṃ subhūti śāriputramaudgalyāyana–purvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ| bhagavān bhaktakṛtyaṃ kṛtvā maṇḍalamālāyāṃ saṃniṣaṇṇo dharmapratisaṃyuktayā kathayā etān santoṣayati saṃcodayati samuttejayati saṃharṣayati| maṇḍalamālāyastathāgato maharddhinagarīṃ vārāṇasīṃ gatvā tasyāmāmrapālīvane niṣidati sma| atha tasmin samaye mahāpṛthivī saṃkampitā saṃpravedhitā| sthitaṃ tatra mahāsiṃhāsanamekaṃ nānāratnamayaṃ saptakarmakṛtaṃ yojanamātramuccamardhayojanamātravistṛtaṃ sukhacitamatiharṣaṇīyaṃ manojñaṃ divyabhaktasaṃstṛtaṃ nānādivyapuṣpaphalapralambitaṃ divyagandhavarṇayuktam| tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho'bhūt|



atha bhagavān siṃhāsanasthito buddhāvataṃsakanāma samādhiṃ pratilebhe| atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṃ vajrapāṇiṃ cedamavocat| avalokiteśvara tvaṃ mahālokadhātuṃ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṃ kaṣāyayuktānām aśrāddhānāṃ pāpacaritānāṃ kleśāvṛtanām amātṛjñānāmapitṛjñānāma aśrāmaṇyānām abrāhmaṇyānāṃ triratnānabhiśrāddhānāṃ teṣāṃ sarveṣāṃ tvaṃ ca vajrapāṇiśca dvau maharddhiṃ samādhibalaṃ prapadya asyāṃ maṇḍalamālāyāmabhisaṃkṣipya saṃgrahaṃ kurutam|



athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṃ śrutvā sarvasattvānvalokya samuttejanaṃ nāma samādhiṃ samāpede| tena samādhibalena mahāpṛthivī ṣaḍvikāraṃ kampitā prakampitā samprakampitā| trisāhasamahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo'bhūt| atha tadavabhāsat imāḥ saṃcodanā gāthā niścaranti sma|



atha tadā kāyāvabhāsāniścaritagāthāvasāne ekaikaṃ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejitāḥ| te sarve sattvā mithyādṛsṭiṃ parityajya samyagadṛṣṭiyuktā abhūvan| ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan| ye kāmarāgānucaritāḥ pramattāste prāṇātipādattādānakāmeṣu–mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ| sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṃ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan| devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāġataḥ pūjitaḥ| atha sarve te yena mahānagaryayāṃ vārāṇasyām āmrapālīvanaṃ tenopasaṃkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavarṣamabhiprāvarṣan|



[athā tadā bhagavān jambudvīpe āmrapālīvanaṃ samantataḥ niyutaśatasahastrayojana] vistīrṇamadhyatiṣṭhat samaṃ pāṇitalamiva ca divyaṃ manoramaṃ varṇopetam| divyapuṣpavṛkṣa–gandhavṛkṣa–[phalavṛkṣamahāratnavṛkṣa–kalpavṛkṣa–vastravṛkṣādibhiralaṅkṛtaṃ] divyasaṃhāsanopetaṃ ratnapattadāmābhiprabhaṃ pītaṃ divyakiṅkiṇīdāmaśabdopaśobhitaṃ tadyathā [sukhāvatī–lokadhātuḥ| tathā manojñaṃ] pralhādanīyaṃ premaṇīyam abhinandanīyaṃ sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣa[gandharvāsuragaruḍakinnaramahorago] pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat|



athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat| [asti bhagavan tathāgatānāmu]pāyakauśalyaṃ sattvaparipākāya| bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsura[garuḍakinnaramahoraga]–rājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāstathāgatatejasā ṛddhyanubhāvena| [sādhu sādhu kulaputrāḥ| e]vameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṃ sattvaparipākāya yathāśayānāṃ [yathā vainayikakuśalamūlādhigatānāṃ] nānādhimuktānāṃ sattvānāṃ cariṃ jñātvā dharmaṃ deśayanti| kecit sattvā bodhisattvavaineyāḥ kecicchrāvaka[vaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakra]vaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit [samādhivaineyāḥ kecid dharmaśravaṇa]vaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit [caityakaraṇapraveśavihāracaṃkra]modyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhya–[suvarṇarajataraityapratibi]mbakārāpaṇa–kuśalamūlotasukavaineyāḥ kecid bhikṣusaṃghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit [sūtrapṛcchana–] likhanapathanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṃkaraṇotsukā bhavanti| na paramārthakuśalamūla[dharmopetā na nirvāṇadharmopetāḥ|] dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṃ kicidajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā| āgataṃ vā jānāti| [anāgataṃ vā jānāti| alpaṃ vā jānāti| bahuṃ vā jānāti|] atītaṃ jānāti| pratyutapannaṃ jānāti| sarvasattvānāmīryāpathaṃ jānāti| cariṃ jānāti| dhātuṃ jānāti| utpādaṃ jānāti| upapa[ttiṃ jānāti| tadyathā] bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ [sattvānāṃ nānā]vyādhiśarīraparipīḍitānām dhātuṃ jānāti| balaṃ jānāti| velaṃ jānāti| auṣadhaṃ jānāti| vātikaṃ paittikaṃ ślaiṣmikaṃ sānnipātikaṃ rudhiram āmajaṃ gulmikaṃ jalodaraṃ [hṛdrogaṃ] kuṣṭhaṃ [kaṇḍūṃ dadruṃ] piṭakādīn viṣa][vaisarpā]dīn jānāti| sa sarvaṃ jñātvā nānāvidhāni dravyauṣadhāni [prayojya vamana]virecanacūrṇayoganastukarma–sīrābaṃdhana–ghṛtataila–bālacūrṇayogena pācana–vamana–prayogopāyaiḥ sarvasattvānāṃ tān savavyādhi[nupaśamayati| nānāvyādhitaḥ] parimokṣyante nānāvyādhibhayebhyaśca| evameva bho jinaputrāstathāgato nānāsamādhi–ṛddhipāda–balavaiśāradya–divyacakṣuḥ–[śrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamoha vyādhikleśopakleśavyādhipīḍītānāṃ sattvānāṃ [mānamadamattatā–] vṛtānāṃ kāmaśokabhayakrodhāvṛtānāṃ narakatiryagyoniyamalokabhūmiparimokṣaṇārhaṃ nānopāyakauśalyairnānāpra[kārayogaiḥ nānā]samādhi–ṛddhivikrīḍitaiḥ sattvān parimocayati|



yāvadanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇādhātau parini[rvāopayati|] akuśalairdhamaiḥ parimokṣyate| āryāṣṭāṅge mārge pratiṣṭhāpayati| tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya [samanvāgataṃ yathā]dhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṃ darśayati| ardhacandrākṛtimaṇḍalamupadarśayati| [kṛṣṇāpakṣaśuklapa]kṣāṇyupadarśayati| paripūrṇacandramaṇḍalamupadarśayati| sarvatamo'ndhakāraṃ vidhamayati| sarvatṛṇavanagulmauṣadhi[phalādīn] pralhādayati| evameva bho jinaputrāḥ tathāgatānāṃ nānāduḥkhāvṛtānāṃ sattvānāṃ nānādhātuvaineyānāṃ sattvānāṃ mārgacaryākauśalyaṃ parinirvānāṃ darsayati| jātiṃ darśayati| cakravartirājyaṃ darśayati| krīḍārati–strīhāsyalāsya–gandhamālyaratikriḍāṃ darśayati| [gṛhatyāgapravrajyāduṣkaracaryāṃ darśayati| mārabala[damana–dharma] cakrapravartanaṃ darśayati|



yāvanmahādharmameghavṛṣṭayā sarvasattvānāṃ [saṃtoṣaṇamupadarśayati| pari]nirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapritibiṃbākārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṃgha[satkāravinayadharma]likhanavācanapaṭhanādeva sarvasattvān mokṣayanti| śikṣādhāraṇāvrataniyamopavāsa–saṃvaragrahaṇopāyakuśalaiḥ [sarvasattvān mokṣayanti|] sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat pralhādayanti| dharmaśravaṇena anuttarāyāṃ samyaksaṃbaudhau [sthāpayanti]|



atha tasmin samaye keṣāṃcidalpabuddhīnāṃ devaputrāṇām etadabhavat| kimayaṃ tathāgataḥ kṣiprameva parinīrvāṇadhātau [praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan|...]dyamityarthaṃ parinirvāṇāṃ varṇayati sūcayati| mahāparṣat saṃnipātya nānāṛddhivikurvāṇaprātihāryaṃ darśayati| [tadyathā pūrvakaiḥ] tathāġatairarhadbhiḥ samyaksaṃbuddhaistathāgatakṛtyaṃ kṛtaṃ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhi–[cyutiśoka]–paridevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṃ nādyapi kṛtam| [tasmāt śokavyatikramaṇaṃ saṃvarṇayatītiṃ cintayitvā te] tūṣṇīmabhūvan|



atha majuṣrīḥ kumārabhūtasteṣāṃ devaputrāṇāṃ cetasaiva citta mājñāya tān devaputrānetadavocat| [devaputrā mā evaṃ cinta]yata mā pravyāharat| mā dinamanaso bhavat| bahūnitathāgatānāmupāyakuśala–nānopāyaprajñā–sa[mādhyādikuśalamūlabalapraṇidhānāni] nānāśayānāṃ sattvānāṃ dharmaṃ deśayanti| yathā mayā devaputrāḥ tathāġatānāṃ pūrvakāṇāṃ tathāgato[pāyakauśalyam ṛddhivi]kurvāṇa prātihāryaṃ dṛṣṭaṃ tathāhaṃ jānāmi|



mā hi eva tathāgato buddhabalādhānaprātihāryaṃ nāma mahāsūtrarājaṃ pra[kāśayitukāmo'ti]reka kartukāmaḥ| api ca devaputrā na tathāgatāḥ parinirvānti| na tathāgatānāṃ parinirvāṇaṃ saṃvidyate| na āyuḥ[kṣayo bhavati| aprameya]kalpakoṭim anabhilāpyākalpāstathāgatāḥ tiṣṭhanti| api ca upāyakauśalyena sattvānāṃ parinirvāṇaṃ dharśayanti| na cākrā[ntirna saṃkrāṇtiḥ] tathāgatānāṃ saṃvidyate| saddharmāntardhānaṃ darśayanti| yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaśāyika[jātīyaḥ tathāga]te aśraddadhānatām aguruśuśrūṣitāṃ gacchati tathā tathāgataḥ parinirvāṇaṃ darśayati na cākrāntirna saṃkrāntistathāgatānāṃ saṃvidyate|] sarvasattvāḥ paripakvakuśalamūlā bhavanti| tathāgate darśanābhikāṃkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ |



candramaṇḍalaṃ [yathā rocate tathā] tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya| yāvaddevānāṃ ca munuṣyānāṃ ca triratnoddyota[nāya sphuṭanāya na] ca tathāgatānāṃ jātiḥ saṃvidyate| tadyathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante [dṛśyaṃ na saṃvidyate na] tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ| tadyathāpi nāma kula[putrā māyakāraḥsu]śikṣitaḥ nānānagaratoraṇodyānāṃ nānārathāṃ cakravartirūpāṃ nānāratikrīḍāṃ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate [na] āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṃ draṣṭavyam| api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭi parinīrvṛtā api sattvānāṃ pūjanasatkaraṇadhātustūpakārāpaṇaprati[bimbakārāpaṇa]–nāmadheyagrahaṇasaddharmadhāraṇapūjanā nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokā[kṣaṇa]durgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṃ samyaksaṃbodhisambhisaṃbudhyate| kaḥ punarvādo ye tathāgata[ān pratyakṣa]pūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ|



ye ca devaputrāḥ kecit sattvā varṣaśatasahastrakalpakoṭīparinirvṛtān [prāñjalibhūtān eka]vārān nāmadheyaṃ grahīṣyanti 'namo buddhāyeti' kṛtvā puṣpamākāśe kṣepsyanti te sarve duḥkhasyāntaṃ kariṣyanti| tiṣṭhatvākāśe puṣpaṃ ye kecit [sattvāḥ] anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṃ tathāgata[pūjanacintā–]bhiyuktāḥ sarvaduḥkhasyāntaṃ kṛtvā nupūrveṇānuttarāṃ samyaksaṃbodhimabhisaṃbodhiṣyanti| ye ca tathāgatapūjāyāṃ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍa[naka]meva kārayiṣyanti sarve te duḥkhasyāntaṃ kṛtvānuttarāṃ samyaksaṃbodhisamabhisaṃbodhiṣyanti kaḥ [punarvādo ye dhātustūpaṃ] dhātupratimāṃ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti' anuttarāyāṃ samyaksaṃbodhau [cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti te jātijarāmaraṇaduḥkhaopāyasebhyaḥ parimokṣyante]|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project