Digital Sanskrit Buddhist Canon

सप्तविधानुत्तरस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptavidhānuttarastotram
सप्तविधानुत्तरस्तोत्रम्

नमः श्रीलोकनाथाय



अमितरुचिशिरःस्थं पद्मपत्रायताक्षं

दुरितकृतविनाशं मोहमायाऽहिताक्षम्।

करधृतकनकाब्जं लोकपालैकदक्षं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ १॥



अरुणवरुणशोभाबोधिविज्ञानहेतुं

मणिमयमुकुटं संसारकाम्भोधिसेतुम्।

कृतमनसिजनाशं बोधिसत्त्वादिकेतुं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ २॥



सरसिजकृतवासं दूरकन्दर्पपाशं

सुरनरदनुजाशं पूर्णचन्द्रप्रकाशम्।

सुकृतजनविलासं कोटिसूर्यावभासं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ३॥



उरसि विहितनागं मोचिताशेषरागं

भवजलधिविभागं मोक्षसौख्यैकमार्गम्।

प्रतपितकनकाङ्गं बोधिबोधैकरागं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ४॥



जिनवरसुतराजं मुक्तिमालाविराजं

सुललितफणिराजं कीर्णिताचाभिराजम्।

प्रमुदितवलिराजं पालितामर्त्यराजं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ५॥



धृतमधुकररूपं क्षुप्तिपासान्तकूपं

सुचरितहयरूपं सिंहलादन्तभूपम्।

अगुरुसुरभिधूपं धारिताशेषरूपं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ६॥



त्रिविधविधृतपापं मे हरन्तं त्रितापं

प्रतिदिनमितिजापं देवचक्रे विलापम्।

निरयभयकलापं भेदकाज्ञानचापं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ७॥



विहितशुभजनानां मुक्तितापोद्यतानां

विगलितकलुषाणां भक्तिपूजारतानाम्।

वरकुशलसमूहं संप्रपेदे स्वभक्त्या

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ८॥



दशबलकृतसिद्धिं संवधे बुद्धबोधिं

जननमरणभीतं मारपाशाभिनीतम्।

मनसि मलिनवृत्ते पूरिताज्ञानवित्ते

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ ९॥



प्रवरसुगतरत्नं धर्मकायं संसंघं

क्षरणमिह प्रयामि कारितानङ्गभङ्गम्।

प्रमुदितमनसाप्तं बोधिलाभैकयत्नं

प्रणमितशिरसाऽहं नौमि तं लोकनाथम्॥ १०॥



श्रीलोकनाथचरणाम्बुजभक्तिपद्म-

पीयूषनन्दरचितानतिविस्तराढ्यम्।

यत्सप्तधार्चनयुतं सरसातिहृद्यं

सौख्यावतीगमनमार्गकरं तु सद्यः॥ ११॥



स्तुत्वा लोकगुरुं मुनीश्वरमिमं सर्वार्थसिद्धिप्रदं

यत्पुण्यं समुपार्जितं व्रजतु तत्पुण्येन सौख्यावतीम्।

श्रीलोकेश्वरपादपङ्कजरसोल्लासैकहर्षोदितं

लोकक्लेशहरं सुदुर्जयवरं जित्वा प्रमुक्तामलम्॥ १२॥



श्रीमदार्यावलोकितेश्वरस्य सप्तविधानुत्तररस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project