Digital Sanskrit Buddhist Canon

षड्गतिस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaḍgatistotram
षड्गतिस्तोत्रम्



पङ्केरुहस्थाय पदाम्बुजाय बन्धूकपुष्पारुणसुन्दराय।

सरोजहस्ताय जटाधराय नमोऽस्तु तस्मै करूणामयाय॥ १॥



कापुत्रदेशोद्भवमङ्गलाय जिनेन्द्ररूपाय तथागताय।

संसारदुःखार्णवपारगाय नमोऽस्तु तस्मै करूणामयाय॥ २॥



समन्तभद्राय सुरार्चिताय सुवर्णग्रैवेयकभूषिताय।

चूडामणिशीर्षधराय तुभ्यं नमोऽस्तु तस्मै करूणामयाय॥ ३॥



सौन्दर्यसान्द्राय वृषासनाय भक्तार्तिहन्त्रे च तथागताय।

महार्हरत्नैः परिमण्डिताय नमोऽस्तु तस्मै करूणामयाय॥ ४॥



सत्कण्ठकण्ठाय मनोहराय त्रैलोक्यसंपूजितसम्पदाय।

कारुण्यसंपूर्णहृदम्बुजाय नमोऽस्तु तस्मै करूणामयाय॥ ५॥



स्तोत्रं प्रचक्रे भुवि शंखकर्म पुण्यार्थतो यच्छतराजधीमान्।

ये ये पठिष्यन्ति नराः प्रयत्नात् ते ते गताः श्रीसुरहर्म्यरम्यम्॥ ६॥



श्री आर्यावलोकितेश्वरस्य षड्गतिस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project