Digital Sanskrit Buddhist Canon

Vinayaviniścaya upāliparipṛcchā

Technical Details
vinayaviniścaya upāliparipṛcchā



namo buddhāya|| tena khalu punaḥ samayenāyuṣmānupaliḥ pratisaṃlayanāta vyutthāya yena bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtyaikāntaṃ nyasīdat| ekānta niṣaṇnaścāyuṣmānupāliḥ bhagavantametadavocat| iha bhagavanmamaikākino rahogatasya pratisaṃlīna cittasyāyamevaṃrupaścetasi cetaḥparivitarka udapādi| prātimokṣasaṃvaro bhagavatā prajñaptaścādhiśīlaśikṣā pariśuddhiḥ śrāvakayānikānāṃ pratyekabuddhayānikānām ca| bodhisatvāyānikānāṃ tu bhagavatā jīvitaparityāge'pi śikṣāpyatra parideśitā nirdiṣṭā| tat kathaṃ bhagavataḥ parinirvṛtasya tiṣṭhato vā śrāvakayānikānāṃ prātimokṣasaṃvaro vaktavyaḥ| kathaṃ pratyekabuddhayānikānām| kathaṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ prātimokṣasaṃvaro vaktavyaḥ| ahaṃ bhagavatā vinayaparāṇāmagro nirddiṣṭaḥ| tasya me bhagavan vijñāpayatūpāyakauśalyaṃ samprakāśayatu bhagavan yathā bhagavataḥ sakāśāt sammukhaṃ śrutvā sammukhaṃ pratigṛhya vaiśāradyaprāptaḥ parṣatsu vistareṇa saṃprakāśayeyam| ayaṃ me bhagavannekākino rahogatasya pratisaṃlīnasyaivaṃrupaścetasi cetaḥ parivitarka udapādi yattvahaṃ bhagavantamusaṃkramya vinayaviniścayaṃ paripṛccheyamiti| tat sādhu bhagavan vyākarotu tathāgato vinayaviniścayaṃ vistareṇa mahatī bhikṣuparṣata sannipatitā bodhisattvaparṣacca|



evamukte bhagavānāyuṣmantamupālimetadavocat| tasmāttarhitvamupāle anyena prayogeṇānyenādhyāśayena śrāvakayānikānāṃ śikṣāpariśuddhiṃ vada| anyena prayogeṇānyenādhyāśayena mahāyānasampratiṣṭhitānāṃ śikṣāpariśuddhiṃ vada| tat kasmāddhetoḥ| anyo hyupāle śrāvakayānikānāṃ prayogo'nyo'dhyāśayaḥ| anyo mahāyānasaṃprasthitānāṃ prayogo'nyo'dhyāśayaḥ| tatropāleyā śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisattvasyāpariśuddhaśīlatā paramadauḥśīlyañca| yā mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca| tat kasmāddhetoḥ| ihopāle śrāvakayānikastatkṣaṇikacitte'pi bhavopapattiṃ na parigṛṇhāti| iyaṃ śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisatvasyā pariśuddhaśīlata paramadauḥ śīlyañca| katamopāle mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā yā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśilyañca| ihopāle mahāyāne samprasthito bodhisattvo'prameyāsaṃkhyeyān kalpān bhavopapattiṃ parigṛṇhāti aparikhinnacitto'parikhinnamānasaḥ| iyaṃ mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca|



tasmāttarhi tvamupāle sānurakṣāṃ śikṣāṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ vada| niranurakṣāṃ śikṣāṃ śrāvakayānikānāṃ vada| saparihārāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| niḥparihārāṃ śikṣāṃ śrāvakayānikānāṃ vada| dūrānupraviṣṭāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| sāvadānāṃ śikṣāṃ śrāvakayānikānāṃ vada|



kathaṃ copāle sānurakṣā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ niranurakṣā śikṣā śrāvaka yānikānām| ihopāle mahāyāna saṃprasthitena bodhisattvena parasattvānāṃ parapudgalānāṃ hitamanuvartitavyaṃ na punaḥ śrāvakayānikena| anenopāle paryyāyeṇa sānurakṣā śikṣā mahāyānikānām bodhisattvānāṃ niranurakṣā śikṣā śrāvakayānikānām|



kathaṃ copāle saparihārā śikṣā mahāyānasamprasthitānāṃ bodhisattvānāṃ niḥ parihārāśikṣā śrāvakayānikānām| ihopāle mahānasaṃprasthitobodhisattvo'pi saceta pūrvvāṇhasamaye āpattimāpadyeta madhyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasamprasthitasya bodhisattvasya śīlaskandha| sacenmadhyānhasamaye āpattimāpadyate sāyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandhaḥ| sacet sāyānhasamaey āpattimāpadyeta rātryāḥ purimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃpratisthatasya bodhisattvasyaśīlaskandhaḥ| sacet rātryāḥ purimayāme āpattimāpadyeta rātryāśca madhyamayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandhaḥ| sacet rātryā madhyamayāme āpattimāpadyeta rātryāśca paścimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṃ mahāyānasaṃprasthitasya bodhisattvasya śīlaskandho veditavyaḥ| evaṃ hyupāle saparihārā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ| tatra bodhisattvena nātra kaukṛtyaparyyutthānamutpādyaṃ nātivipratisāriṇā bhavitavyaṃ| tatropāle sacecchrāvakayānikaḥ punaḥ punarāpattimāpadyeta naṣṭaḥ śrāvakayānikasya śīlaskandho veditavyaḥ| tat kasmāddhetoḥ| ādīpta śiraścailopamena hi śrāvakayānikena bhavitavyaṃ sarvakleśaprahāṇāya| evaṃ niḥparihārā śikṣā śrāvakayānikasya hyupāle parinirvvāṇakāmasya|



katham copāle dūrānupraviṣṭā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvnāṃ sāvadānā śikṣā śrāvakayānikānāṃ| ihopāle mahāyānasaṃprasthito bodhisattvo gaṅgānadīvālikāsamān kalpān pañcabhiḥ kāmaguṇaiḥ krīḍitvā ramitvā paricārayitvā bodhicittaṃ notsṛjati| ayamupāle mahāyānasaṃprasthitasya bodhisattvasya śikṣā veditavyā| tat kasmāddhetoḥ| bhaviṣyatyupāle sa kālaḥ sa samayo yanmahāyānasaṃprasthito bodhisattvastenaiva bodhicittena suparigṛhītena svapnāntaragato'pi sarvvakleśairnna saṃhariṣyate| api ca mahāyānasaṃprasthitena bodhisattvena naikasminneva bhave sarvvakleśāḥ kṣapayitavyāḥ| anupūrvveṇa bodhisattvnāṃ kleśāḥ kṣayaṃ gacchantiḥ| paripakvakuśalamūlena ca śrāvakayānikenādīptaśi śacailopamena hi tatkṣaṇikokapi bhavopapattirnnotpāditavyā| evamupāle dūrānupraviṣṭā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānāṃ sāvadānāṃ śikṣā śrāvakayānikānām||



tasmāttarhi tvamupāle sānurakṣāṃ saparihārāṃ dūrānupraviṣṭāṃ śikṣāṃ mahāyānasamprasthitānāṃ bodhisattvānāṃ vada| niranurakṣāṃ niḥparihārām sāvadānāṃ śikṣāṃ śrāvakayānikānāṃ vada| tat kasmāddhetoḥ| mahāsaṃbhārā hyupāle'nuttarā samyaksaṃbodhirna sukarā ekāntaniviṣṭena mahāyānasaṃprasthitena bodhisattvenā prameyāsaṃkhyeyān kalpān saṃdhārayituṃ saṃsarituma| idaṃ copāle'rthavaśaṃ sampaśyan tathāgataḥ samyaksambuddho mahāyānāsaṃprasthitānāṃ bodhisattvnāṃ naikāntanirvvedakathāṃ kathayati naikāntavirāgakathāṃ kathayati naikāntavirāgakathāṃ kathayati naikāntasaṃvegakathāṃkathaṃyati| api tu khalu punaḥ prītikathāṃ prāmodyakathām pratityasamutpādasamprayuktakathāṃ kathayati| gambhīrāmasaṃkliṣṭāṃ sūkṣmāṃ niḥkaukṛtyakathāṃ kathayati| niḥparyyutthānakathāṃ kathayati| asaṅgāmanāvaraṇāṃ śūnyatākathāṃ kathayati| ta imāṃ kathāṃ śrutvā'bhiratāḥ saṃprāptā na parikhidyante bodhisambhārañca paripūrayanti|



atha hyāyuṣmānupāliḥ bhagavantametadavocat| yā imā bhagavannāpattayaḥ kāścidrāgasaṃyuktāḥ kāścit dveṣāsaṃyuktāḥ kāścinmohasaṃyuktāḥ| tatra katamā bhagavan mahāyānasaṃprasthitasya bodhisattvasya gurutarā āpattayaḥ| kiṃ rāgasaṃprayuktā utāho dveṣasaṃprayuktāḥ utāho mohasaṃprayuktāḥ| evamukte bhagavānāyuṣmantamupālimetadavocat| sacedupāle mahāyānasaṃprasthito bodhisattvo gaṅgānadīvālikāsamā rāgasaṃprayuktā āpattīrāpadyeta yāñcaikāṃ dveṣasaṃprayuktāmāpattimāpadyeta bodhisattvayānaṃ pramāṇīkṛtyeya tābhyo gurutarā āpattiryeyam dveṣaprayuktā| tat kasmāddhetordveṣa upāle sattvaparityāgāya saṃvarttate rāgaḥ sattvasaṃgrahāya saṃvarttate iti| tatropāle yaḥ kleśaḥ sattvasaṃgrahāya saṃvarttate tatra bodhisattvasya na chalaṃ na bhayam| yaḥ kleśaḥ sattvaparityāgāya saṃvarttate tatra bodhisattvasya chalañca bhayañca| api tūpāle uktam pūrvvameva rāgo bandhavirāgo'lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ| tatropāle yo bandhavirāgokalpasāvadyaḥ saṃkleśaḥ............... bodhisattvasya| yaḥ kṣipravirāgo mahāsāvadyaḥ kleśaḥ sa bodhisattvasya svapnāntaragatasyāpi naiva yuktaḥ| tasmāttarhi tvamupāle bodhisattvānaṃ yāḥ kāścid rāgasaṃprayuktā āpattayaḥ sarvvāstā anāpattaya iti dhāraya| tatropāle ye'nupāyakuśalā bodhisattvāste rāgasaṃprayuktābhya āpatibhyo vibhyati na dveṣasamprayuktābhyaḥ| ye punarupāyakuśalā bodhisattvāste dveṣasaṃprayuktābhya āpattibhyo vibhyati na rāgasamprayuktābhyaḥ| atha khalu te tasyāmeva parṣadi mañjuśrīkumarabhūtaḥ sannipatito'bhūt| sa niṣaṇṇaḥ bhagavantametadavocat| atyantavinītānāṃ bhagavan sarvvadharmāṇāṃbodhāya vinayaḥ| evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat| sacenmañjuśrīrbbāla pṛthagjanā|ātyantavinītān sarvvadharmān jānīyustadapi na bhūyastathāgato vinayaḥ prajñāpyeta| sattvā na prīṇanti tasmāt tathāgato'tyantavinītānāṃ sarvvadharmmānāṃ bodhāya vinayaṃ prajñāpayatyanupūrveṇeti yoniśamupādāya||0|| iti bodhisattvaprātimokṣāḥ||0||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project