Digital Sanskrit Buddhist Canon

लोकनाथस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Lokanāthastotram
लोकनाथस्तोत्रम्



कल्पादिके भवसि को हि ममागभाव

सर्वस्वसार करुणामय विश्वमूर्ते।

कार्यादिके प्रणमतीति समन्तकं त्वां

श्रीलोकनाथ तव पादयुगं नमेऽहम्॥ १॥



आकृष्णकेन रजसा विनिवर्तमान-

श्चायासि सौम्य सकलः प्रतिवासरे च।

हेमस्वरूपरथकेन समुज्ज्वलेन

श्रीलोकनाथ तव पादयुगं नमेऽहम्॥ २॥



ब्रह्मा त्वमेव हि स विप्रकुलप्रसिद्धो

विष्णुश्च वैष्णवमते वरधर्मकेतुः।

सर्वज्ञकोऽसि विमते प्रभवोऽव्ययश्च

श्रीलोकनाथ तव पादयुगं नमेऽहम्॥ ३॥



बौद्धान्वये भवसि वज्रकसूर्यरूपो

योगेश्वरो हि शुभयोगकमार्गकेषु।

गङ्गाधरो भवभयस्य विनाशकारि

श्रीलोकनाथ तव पादयुगं नमेऽहम्॥ ४॥



कारुण्यभावहृदयः सहजः सरोचि-

र्विच्छिन्नकल्मषचयो गुणसागरश्च।

चिन्तामणिस्त्वमसि लोकगुरुः कृपेश

श्रीलोकनाथ तव पादयुगं नमेऽहम्॥ ५॥



बन्धूकवर्ण बहुरूप विशालनेत्र

सर्वप्रसूतिकृतनिष्कृतिकः सुदन्त।

त्वं पद्मपाणि विमलोत्तम मित्ररूपः

श्रीलोकनाथ तव पादयुगं नमेऽहम् ॥ ६॥



तव बहुलचरित्रं कः समर्थोऽस्ति वक्तुं

तदपि मुखरभावैः स्तूयसे त्वं मयात्र।

यदपि पदमशुद्धं सर्वमेतत् क्षमस्व

स्तुतिरिति कुसुमस्रक् भक्तिमात्रार्चनं स्यात्॥ ७॥



श्रीमदार्यावलोकितेश्वरभट्टारकस्य स्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project