Digital Sanskrit Buddhist Canon

रत्नमालास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ratnamālāstotram
रत्नमालास्तोत्रम्

आचार्यवनरत्नपादविरचितम्



लोकेश्वरं विमलशून्यकृपार्द्रचित्तं

मार्गज्ञताप्रथितदेशनयार्थवाचम्।

सर्वज्ञतादिपरिपूर्णविशुद्धदेहं

ज्ञानाधिकारललितं शिरसा नमामि॥ १॥



वैनेयभेदवशतो बहुधावभासै-

रेकोऽपि पात्रगजलेषु शशीव यस्मात्।

संलक्षसे परहितानुगतैव तस्माद्

बुद्धिस्त्वहो परमविस्मयनीयरूपा॥ २॥



संपूर्णचन्द्रवदने ललितो ललाट-

देशाद्विनिर्गतमहेश्वरदेवपुत्रः।

वैनेयशाम्भवजनप्रतिबोधनार्थं

देवाधिदेवप्रतिमानुज ईश्वरस्त्वम्॥ ३॥



वैनेयकोमलभवप्रतिबोधनाय

किं धाम संभृत महाशुभलक्षणं ते।

निर्यात एव हि पितामहदेवपूजां

लोकेश्वरेश्वरपरं शिरसा नमामि॥ ४॥



वैनेयवैष्णवजनप्रतिबोधनाय

राजीवपाणिहृदयात् प्रतिनिःसृतोऽसौ।

नारायणोऽपि भुवनेश्वर एव तस्मात्

पुंसां त्वमेव परमोत्तम एव नान्यः॥ ५॥



चन्द्रार्कसादरबलाहितभक्तिभाजां

संदर्शनार्थमिभनीलसुलोचनाभ्याम्।

यन्निःसृतौ शशिरवी भुवि लोचनाभ्यां

ध्वस्तान्तरालतमसं तमहं नमामि॥ ६॥



सारस्वतीविनययोजितभक्तिभाजां

बोधाय वै भगवतीह सरस्वतीयम्।

दृष्टाग्रतस्तव जिनात्मजपप्रसूता

प्रज्ञाभिलाषिफलदं तमहं नमामि॥ ७॥



वैनेयवायुजनिताक्षरमार्गसिद्ध्यै

यो लोकनाथ सुगतोऽथ विनिःसृतोऽसौ।

देवः समीरणवरो भुवि जन्मभाजा-

मीर्यापथार्थफलदं तमहं नमामि॥ ८॥



वैनेयवारुणशिवायनमीप्सितानां

संबोधनार्थमुदरात्सुगतात्मजानाम्।

यन्निःसृतो वरुणदेववरोऽप्यकस्मा-

दैश्वर्यसिद्धि फलदं तमहं नमामि॥ ९॥



वैनेयसंमतफलाद्यभिलाषिणो वै

संसिद्धये प्रवरलक्षणपादपद्मे।

यन्निःसृता भगवती धरणी प्रसिद्धा

त्रैलोक्यनाथमसमं सततं नमामि॥ १०॥



संसारमुक्तमपि सुस्थितमेव तत्र

कारुण्यतश्च भवचारिणि सत्त्ववर्गे।

भूयात् स्थितिर्मम सदास्थिरसा भवन्त-

मेवं महाशयवरं परमं नमामि॥ ११॥



एकेन पादतलकेन भवत्स्वकेन

चक्रान्तसंवरमनन्तरलोकधातौ।

कल्पान्तदग्धभुवने ज्वलितोग्रवह्नि-

र्निःश्वासवायुबलतस्तव निर्वृतः स्यात्॥ १२॥



स्वां तर्जनीं मुखधृतोऽहिततर्जनेन

संचालिताश्च बहुमेरुगणा नखस्य।

कोषोद्धृतं जलधितोयमशेषतः स्यात्

सामर्थ्यमीदृशमहो भवतः कुतोऽन्यत्॥ १३॥



क्वेदं च शैशवपरं ननु चारुरुपं

संदर्शनीयवरकोमलबालचन्द्रम्।

दुर्वारमारमथनं च मयैकसह्यं

विक्रान्तदुःसहपरं क्व च चेष्टितं ते॥ १४॥



एषा बताञ्जननिभोरुजनावली सा

कौटिल्यचारुविकटा स्वशिरोरुहाग्रे।

क्लेशेन्धने ज्वलितविस्फुरितत्ववह्ने-

र्धूमावलीव विमला ननु लक्ष्यते ते॥ १५॥



त्वत्कान्तिलेशविमला दशदिक्प्रतानैः

पक्षासितक्षयकृशा सकला सुशोभा।

पर्यन्त इष्टशशिनो भवनेषु यत्ते

मन्ये विराजि निखिलं तव कान्तिलेशात्॥ १६॥



बन्धुर्हि को मार्गिकसंमतं मतं नरो नरी सा स च सत्पथं पथम्।

परार्थसंपादितसंवरं वरं नमामि भूमीश्वरराजिनं जिनम्॥ १७॥



अनित्यनिर्वाणपदे स्थितं स्थितं प्रभास्वराधिष्ठितसंहितं हितम्।

शमीकृताशेषजनं शिवं शिवं नमामि भूमीश्वरराजिनं जिनम्॥ १८॥



गभस्तिमालामितसंकुलं कुलं तत्र स्वपाणौ धृतपङ्कजं कजम्।

रतानुगाशोभितसंरतं रतं नमामि भूमीश्वरराजिनं जिनम्॥ १९॥



स्वधर्मधातुं करुणापरं परं शुभादिसंभारसुसंभृतं भृतम्।

विकल्पहीनं ध्वनिदेशकं शकं नमामि भूमीश्वराजिनं जिनम्॥ २०॥



तथतातथताद्वयशातशतं सदसत्परिपूरितधर्मकथम्।

कथनीयविराजितसत्यपरं प्रणमे धरणीश्वरराजवरम्॥ २१॥



वरवारिजरूपि जगत्प्रसरं सरसीरुहलोचनचारुतरम्।

तरसापि रसत्वविशुद्धिपरं प्रणमे धरणीश्चराजवरम्॥ २२॥



वरनिर्मितभोगपरार्थरतं रतशून्यनिरञ्जनधर्मधरम्।

धरणीन्द्रविभूषितसिद्धिपरं प्रणमे धरणीश्वरराजवरम्॥ २३॥



वरसत्सहजोदधिचन्द्रमुखं सुखभाषितसत्त्वविमुक्तिपदम्।

पदभूषणलक्षणतानुपरं प्रणमे धरणीश्वरराजवरम्॥ २४॥



लोकेश्वरेयं (मां) तव रत्नमालामचीकरच्छ्रीवनरत्नपादः।

अवापि यत्तेन शुभप्रविष्टं तेनैव लोकोऽस्तु समन्तभद्रः॥ २५॥



श्रीमदार्यावलोकितेश्वरभट्टारकस्य

रत्नमालास्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project