Digital Sanskrit Buddhist Canon

Vimalakīrtinirdeśa sūtram

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Vimalakīrtinirdeśa sūtram


chapter 1
namaḥ sarvabuddhabodhisatvebhyaḥ //

$1 evaṃ mayā śrutam / ekasmin samaye bhagavān vaiśālyāṃ viharati sma , āmrapālīvane mahatā bhikṣusamghena sārdham aṣṭābhir bhikṣusahasraiḥ ,

$2 sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptaiḥ ,

$3 dvātriṃśatā ca bodhisatvasahasrair abhijñānābhijñātaiḥ sarvair mahābhijñāparikarmaniryātaiḥ , buddhādhiṣṭhānādhiṣṭhitaiḥ , saddharmanagarapālaiḥ , saddharmaparigrāhakaiḥ , mahāsiṃhanādanādibhiḥ , daśadigvighuṣṭaśabdaiḥ , sarvasatvānadhyeṣitakalyāṇamitraiḥ , triratnavaṃśānupacchetṛbhiḥ , nihatamārapratyarthikaiḥ , sarvaparapravādyanabhibhūtaiḥ , smṛtisamādhidhāraṇīsaṃpannaiḥ , sarvanivaraṇaparyutthānavigataiḥ , anāvaraṇavimokṣapratiṣṭhitaiḥ , anācchedyapratibhānaiḥ , dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ , anupalambhānutpattikadharmakṣāntisamanvāgataiḥ , avaivartikadharmacakrapravartakaiḥ , alakṣaṇamudrāmudritaiḥ , sarvasatvendriyajñānakuśalaiḥ , sarvaparṣadanabhibhūtavaiśāradyavikrāmibhiḥ , mahāpuṇyajñānasaṃbhāropacitaiḥ, lakṣaṇānuvyañjanasamalamkṛtakāyaiḥ , paramarūpadhāribhiḥ , apagatabhūṣaṇaiḥ , meruśikharābhyudgatayaśaḥkīrtisamudgataiḥ , dṛḍhavajrādhyāśayābhedyabuddhadharmaprasādapratilabdhaiḥ , dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥ , sarvasatvarutaravitasvarāṇgaghoṣaviśuddhasvaraiḥ , gambhīradharmapratītyāvatārāntānantadṛṣṭivāsanānusamdhisamucchinnaiḥ , vigatabhayasiṃhopamanādibhiḥ , tulyātulyasamatikrāntaiḥ , dharmaratnaprajñāsamudānītamahāsārthavāhaiḥ , ṛjusūkṣmamṛdudurdṛśaduranubodhasarvadharmakuśalaiḥ , āgatisatvāśayamatiṃ anupraviṣṭajñānaviṣayibhiḥ asamasamabuddhajñānābhiṣekābhiṣiktaiḥ , daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ , sarvāpāyādurgativinipātotkṣiptaparikhaiḥ , samcintyabhavagatyupapattisamdarśaytiṛbhiḥ , mahāvaidyarājaiḥ , sarvasatvavinayavidhijñaiḥ , yathārhadharmabhiaṣajyaprayogapratyuktaiḥ , anantaguṇākarasamanvāgataiḥ , anantabuddhakṣetraguṇavyūhasamalamkṛtaiḥ , amoghaśravaṇadarśanaiḥ , amoghapadavikramaiḥ , aparimitakalpakoṭīniyutaśatasahasraguṇaparikīrtanāparyantaguṇaughaiḥ /

$4 tadyathā samadarśinā ca nāma bodhisatvena mahāsatvena, samaviṣamadarśinā ca, samādhivikurvaṇarājena ca, dharmeśvareṇa ca, dharmaketunā ca, prabhāketunā ca, prabhāvyūhena ca, mahāvyūhena ca, ratnakūṭena ca, pratibhānakūṭena ca, ratnamudrāhastena ca, nityotkṣiptahastena ca, nityopalakṛtahastena ca, nityokaṇṭhitena ca, nityaprahasitapramuditendriyeṇa ca, prāmodyarājena ca, devarājena ca, praṇidhiprayātaprāptena ca, pratisaṃvitpraṇādaprāptena ca, gaganagañjena ca, ratnolkādhāriṇā ca, ratnavīreṇa ca, ratnaśriyā ca, ratnanandinā ca, indrajālinā ca, jālinīprabheṇa ca, anārambaṇadhyāyinā ca, prajñākūṭena ca, ratnajahena ca, mārapramardinā ca, vidyuddevena ca, vikurvaṇarājena ca, lakṣaṇakūṭena ca, lakṣaṇakūtasamatikrāntena ca, siṃhaghoṣābhigarjitasvareṇa ca, śailaśikharasamghaṭṭanarājena ca , gandhahastinā ca , gajagandhahastinā ca , satatodyuktena ca , anikṣiptadhureṇa ca , sumatinā ca, sujātena ca, padmaśrīgarbheṇa ca, padmavyūhena ca, avalokiteśvareṇa ca, mahāsthāmaprāptena ca, brahmajālinā ca, ratnayaṣṭinā ca, mārajitena ca, kṣetrālamkṛtena ca, maṇiratnacchatreṇa ca, suvarṇacūḍena ca, maṇicūḍena ca, maitreyeṇa ca, mañjuśriyā ca kumārabhūtena bodhisatvena mahāsatvena, evaṃpramukhair dvātriṃśatā bodhisatvasahasraiḥ /

$5 daśabhiś ca brahmasahasrair jaṭibrahmapramukhaiḥ, anekāc caturmahādvīpakāl lokadhātor abhyāgatair bhagavato darśanāyai vandanāyai paryupāsanāyai dhramaśravaṇāya ca / te tatraīva parṣadi samnipatitāḥ / dvādaśa ca śakrasahasrāṇy anyānyebhyaś caturmahādvīpakebhyo 'bhyāgatāni tatraīva parṣadi samnipatitāny abhūvan / tathānye 'pi maheśākhyamaheśākhyāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragās tatraīva parṣadi samnipatitā abhūvan samniṣaṇṇāḥ / tathā catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāś copasamkrāntā abhūvan /

$6 tatra bhagavān anekaśatasahasrayā praṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma / sumerur iva parvatarājaḥ sāgaramadhyād abhyudgataḥ sarvaparṣadam abhibhūya bhāsate tapati virocate śrīgarbhe siṃhāsane niṣaṇṇaḥ /

$7 atha ratnākaro bodhisatvo licchavikumāraḥ sārdhaṃ pañcamātrair licchavikumāraśataiḥ saptaratnamayāni cchatrāṇi gṛhītvā vaiśālyāṃ mahānagaryāṃ niṣkramya yenāmrapālīvanaṃ yena ca bhagavāṃs tenopasamkrāmat / upasamkramya bhagavataḥ pādau śirasā vanditvā bhagavantam saptakṛtvaḥ pradakṣiṇīkṛtya yathā parigṛhītais taiś chatrair bhagavantam abhicchādayuati sma / abhicchādyaikānte sthito 'bhūt /

$8 samantaraniḥsṛṣtāni ca tāni ratnacchatrāṇy atha tāvad eva buddhānubhāvenaikaṃ mahāratnacchatraṃ saṃsthitam / tena ca mahāratnacchatreṇāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvaḥ samchāditaḥ samdṛśyate sma / yaś cāsmiṃs trisāhasramahāsāhasre lokadhātāv āyāmavistāraḥ, sa tasmin mahāratnacchatre samdṛśyate sma / ye ceha trisāhasramahāsāhasre lokadhātau sumeravo mahāparvatarājā himavanmucilindamahāmucilindagandhamādanaratnaparvatā vā cakravāḍamahācakravāḍāḥ, te 'pi sarve tasminn evaikamahāratnacchatre samdṛśyante sma / ye 'pīha trisāhasramahāsāhasre lokadhātau mahāsamudrā vā sarastaḍāgāni vā nadīkunadyaḥ sravantyo vā pravahanti, tā api sarvās tasminn evaikamahāratnacchatre samdṛśyante sma / yāny apīha trisāhasramahāsāhasre lokadhātau sūryācandramasāṃ vimānāni tārārūpāṇi vā devabhavanāni vā nāgabhavanāni vā yakṣabhavanāni vā gandharvāsuragaruḍakinnaramahoragabhavanāni vā cāturmahārājabhavanāni vā grāmanagaranigamarāṣṭrarājadhānyo vā, tāny api sarvāṇi tasminn evaikamahāratnacchatre samdṛśyante sma / yāpi ca daśadiśi loke buddhānāṃ bhagavatāṃ dharmadeśanā pravartate, sāpi tasmād evaikamahāratnacchatrān niścarantī śrūyate sma /

$9 tatra sā sarvā parṣad āścaryaprāptā bhagavato 'ntikād idam evaṃrūpaṃ mahāprātihāryaṃ dṛṣṭvā tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgataṃ namasyatī sthitānimiṣaṃ prekṣamāṇā /

$10 atha khalu ratnākaro licchavikumāro bhagavato 'ntikād idam evaṃrūpaṃ mahāprātihāryaṃ dṛṣṭvaikāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt:

śubhaśuddhakamalavarapatraviśālanetra
śuddhāśayā śamathapāramitāgraprāpta /
śubhakarmasamcaya viśālaguṇāprameya
vandāmi tvāṃ śramaṇaśāntipathapraṇetum // 1 //

paśyātha ṛddhi puruṣarṣabhanāyakasya
samdṛśyate sugatakṣetravaraprakāśaḥ /
amṛtamgamā ca varadharmakathā udārā
sā sarva śrūyati ito gaganatalātaḥ // 2 //

dharmeṇa te jitam idaṃ varadharmarājyaṃ
dharmaṃ dhanaṃ ca dadase jagato jitāre /
dharmaprabhedakuśalaṃ paramārthadarśin
dharmeśvaraṃ śirasi vandami dharmarājam // 3 //

na ca nāma asti na ca nāsti giraṃ prabhāṣi
hetuṃ pratītya imi saṃbhavi sarvadharmāḥ /
naivātra ātmana ca kāraku vedako vā
na ca karmu naśyati śubhaṃ aśubhaṃ ca kimcit // 4 //

māras tvayāstu vijitas sabalo munīndraḥ
prāptā śivā amṛtaśāntavarāgrabodhiḥ /
yasminn avedita na cittamanaḥpracārā
sarvakutīrthakagaṇāś ca na yānti gāham // 5 //

cakraṃ ca te triparivarti bahuprakāraṃ
prāvartitaṃ praśamanaṃ prakṛtīviśuddham /
pratyakṣa devamanujādbhutadharmarājā
ratnāni trīṇi upadarśita tatra kāle // 6 //

ye tubhya dharmaratanena vinīta samyak
teṣām akalpana punaḥ satate praśāntā /
vaidyottamaṃ maraṇajātijarāntakāriṃ
śirasā nato 'smi guṇasāgaram aprameyam // 7 //

satkārasatkṛta na vedhasi merukalpa
duḥśīlaśīlavati tulyagatādhimaitrī /
gaganaprakāśamanase samatāvihārī
ko nāma satvaratane 'smi na kuryu pūjām // 8 //

samāgatā te janatā mahāmune
mukhaṃ udīkṣanti prasannamānasā /
sarve ca paśyanti jinaṃ purastāj
jinasya āveṇikabuddhalakṣaṇam // 9 //

ekāṃ ca vācaṃ bhagavān pramuñcase
nānārutaṃ ca pariṣad vijānati /
yathāsvakaṃ cārtha vijānate jano
jinasya āveṇikabuddhalakṣaṇam // 10 //

ekāya vācāya udīritāya
vāsesi eke apare nividyasi /
ākāṇkṣatāṃ kāṇkṣa śamesi nāyako
jinasya āveṇikabuddhalakṣaṇam // 11 //

vandāmi tvāṃ daśabala satyavikramaṃ
vandāmi tvām abhayagataṃ viśāradam /
dharmeṣu āveṇikaniścayaṃ gataṃ
vandāmi tvāṃ sarvajagatpraṇāyakam // 12 //

vandāmi saṃyojanabandhanacchidaṃ
vandāmi tvāṃ pāragataṃ sthale sthitam /
vandāmi khinnasya janasya tārakaṃ
vandāmi saṃsāragatāv aniśritam // 13 //

satvair samādhānagataṃ gatīgataṃ
gatīṣu sarvāsu vimuktamānasam /
jaleruhaṃ vā salile na lipyase
niṣevitā te munipadma śūnyatā // 14 //

vibhāvitā sarvanimitta sarvaśo
na te kahimcit praṇidhāna vidyate /
acintiyaṃ buddhamahānubhāvaṃ
vande 'ham ākāśasamaṃ aniśritam // 15 //

$11 atha ratnākaro licchavikumāro bhagavantam ābhir gāthābhir abhiṣṭutya bhagavantam etad avocat : imāni bhagavan pañcamātrāṇi licchavikumāraśatāni sarvāṇy anuttarāyāṃ samyaksaṃbodhau saṃprasthitāni / tāni cemāni buddhakṣetrapariśuddhiṃ paripṛcchanti - katamā bodhisatvānāṃ buddhakṣetrapariśuddhir iti / tat sādhu bhagavan deśayatu tathāgato 'mīṣāṃ bodhisatvānāṃ buddhakṣetrapariśuddhim /

evam ukte bhagavān ratnākarāya licchavikumārāya sādhukāram adāt : sādhu sādhu kumāra / sādhu khalu punas tvaṃ kumāra yas tvaṃ buddhakṣetrapariśuddhim ārabhya tathāgataṃ paripṛcchasi / tena hi kumāra śṛṇu sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te yathā bodhisatvānāṃ buddhakṣetrapariśuddhim ārabhya /

sādhu bhagavan iti ratnākaro licchavikumāras tāni ca pañcamātrāṇi licchavikumāraśatāni bhagavataḥ pratyaśrauṣuḥ /

bhagavāṃs teṣām etad avocat :

$12 satvakṣetraṃ kulaputra bodhisatvasya buddhakṣetram / tat kasya hetoḥ / yāvantaṃ bodhisatvaḥ satveṣūpacayaṃ karoti tāvad buddhakṣetraṃ parigṛhṇāti / yādṛśaḥ satvānāṃ vinayo bhavati tādṛśaṃ buddhakṣetraṃ parigṛhṇāti / yādṛśena buddhakṣetrāvatāreṇa satvā buddhajñānam avataranti tādṛśaṃ buddhakṣetraṃ parigṛhṇāti / yādṛśena buddhakṣetrāvatāreṇa satvānām āryākārāṇīdriyāṇy utpadyante tādṛśaṃ buddhakṣetraṃ parigṛhṇāti / tat kasya hetoḥ / satvārthanirjātaṃ hi kulaputra bodhisatvānāṃ buddhakṣetram /tadyathā ratnākara yādṛśam icched ākāśaṃ māpayituṃ tādṛśaṃ māpayeta, na cākāśaṃ śakyate māpayituṃ nāpy alamkartum / evaṃ eva ratnākara ākāśasamān sarvadharmāñ jñātvā, yādṛśam icched bodhisatvaḥ satvaparipākāya buddhakṣetraṃ māpayituṃ tādṛśaṃ buddhakṣetraṃ māpayati, na ca buddhakṣetrākāśatā śakyaṃ māpayituṃ nāpy alamkartum /

$13 api ca ratnākara,
āśayakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāśaṭhā amāyāvinaḥ satvā buddhakṣetra upapadyante /

adhyāśayakṣetraṃ kulaputra bodhisatvasya buddhaṣetraṃ, tasya bodhiprāptasya sarvakuśalasaṃbhāropacitāḥ satvā buddhakṣetre saṃbhavanti /

prayogakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśaladharmopasthitāḥ satvās tatra buddhakṣetra upāpadyante /

udāro bodhisatvasya bodhicittotpādo buddhakṣetram, tasya bodhiprāptasya mahāyānasaṃprasthitāḥ satvās tatra buddhakṣetre saṃbhavanti /

dānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaparityāginaḥ satvās tatra buddhakṣetre saṃbhavanti /

śīlakṣetraṃ bodhisatvasya buddhakṣetraṃ, tasya bodhiprāptasya sarvābhiprāyasaṃpannā deśakuśalakarmapathasaṃrakṣakāḥ satvās tatra buddhakṣetre saṃbhavanti /

kṣāntikṣetraṃ kulaputra bodhisatvasya buddhakṣetraṃ, tasya bodhiprāptasya dvātriṃśallakṣanālamkṛtāḥ kṣāṇtidamaśamathapāramiprāptāḥ satvā buddhakṣetre saṃbhavanti /

vīryakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sravakuśalaparyeṣṭiṣv ārabdhavīryāḥ satvā buddhakṣetre saṃbhavanti /

dhyānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya smṛtisaṃprajanyasamāhitāḥ satvā buddhakṣetre saṃbhavanti /

prajñākṣetram bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaktvaniyatāḥ satvā buddhakṣetre saṃbhavanti /

catvāry apramāṇāni ca bodhisatvasya buddhakṣetram, tasya bodhiprāptasya maitrīkaruṇāmuditopekṣāvihāriṇaḥ satvā buddhakṣetre saṃbhavanti /

catvāri samgrahavastūni kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvavimuktisamgṛhītāḥ satvā buddhakṣetre saṃbhavanti /

upāyakauśalyaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvopāyamīmāṃsākuśalāḥ satvā buddhakṣetre saṃbhavanti /

saptatriṃśadbodhipakṣā dharmā bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaksmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṇgamārgavidhijñāḥ satvā buddhakṣetre saṃbhavanti /

pariṇāmanācittaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaguṇālamkāraṃ buddhakṣetraṃ dṛśyate /

aṣṭākṣaṇapraśamadeśanā kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvāpāyasamucchinnam aṣṭākṣaṇavigataṃ buddhkṣetraṃ saṃbhavanti /

svayaṃ śikṣāpadeṣu vartamānā parāpattyacodanatā bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāpattiśabdo 'pi buddhakṣetre na saṃbhavati /

daśakuśalakarmapathapariśuddhiḥ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya niyatāyuṣo mahābhogā brahmacāriṇaḥ satyānuparivartinyā vācālamskṛtā madhuravacanā abhinnaparṣado bhinnasamdhānakuśalā īrṣyāvigatā avyāpannacittāḥ samyagdṛṣṭisamanvāgatāḥ satvā buddhakṣetre saṃbhavanti /

$14 iti hi kulaputra, yāvanto bodhisatvasya prayogās tāvanta āśayāḥ / yāvanta āśayās tāvanto 'dhyāśayāḥ / yāvanto 'dhyāśayās tāvantyo nidhyaptayaḥ / yāvantyo nidhyaptayas tāvantyaḥ pratipattayaḥ / yāvantyaḥ pratipattayas tāvantyaḥ pariṇāmanāḥ / yāvantyaḥ pariṇāmanās tāvanta upāyāḥ / yāvanta upāyās tāvantyaḥ kṣetrapariśuddhayaḥ / yādṛśī kṣetrapariśuddhis tādṛśī satvāpariśuddhiḥ / yādṛśī satvapariśuddhis tādṛśī jñānapariśuddhiḥ / yādṛśī jñānapariśuddhis tādṛśī deśanāpariśuddhiḥ / yādṛśī deśanāpariśuddhis tādṛśī jñānapratipattipariśuddhiḥ / yādṛśī jñānapratipattipariśuddhis tādṛśī svacittapariśuddhiḥ /

tasmāt tarhi kulaputra buddhakṣetraṃ pariśodhayitukāmena bodhisatvena svacittapariśodhane yatnaḥ karaṇīyaḥ / tat kasya hetoḥ / yādṛśī bodhisatvasya cittapariśuddhis tādṛśī buddhakṣetrapariśuddhiḥ saṃbhavati /

$15 atha buddhānubhāvenāyuṣmataḥ śāriputrasyaitad abhavat : yadi yādṛśī cittapariśuddhis tādṛśī bodhisatvasya buddhakṣetrapariśuddhiḥ saṃbhavati, tan mā āhaiva bhagavataḥ śākyamuner bodhisatvacaryāṃ carataś cittam apariśuddhaṃ yenedaṃ buddhakṣetram evam apariśuddhaṃ samdṛśyate /

atha khalu bhagavān āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat : tat kiṃ manyase, śarīputra mā āhaiva sūryācandramasāv apariśuddhau yaj jātyandho na paśyati /

āha : no hīdam bhagavan jātyandhāparādha eṣa na sūryacandramasoḥ /
āha : evam eva śāriputra satvānām ajñānāparādha eṣa yas tathāgatasya buddhakṣetraguṇālamkāravyūhaṃ kecit satvā na paśyanti, na tatra tathāgatasyāparādhaḥ / pariśuddhaṃ hi śāriputra tathāgatasya buddhakṣetraṃ yūyaṃ punar idaṃ na paśyatha /

$16 atha khalu jaṭī brahmā sthaviraṃ śāriputram etad avocat : mā bhadantaśāriputra tathāgatasyāpariśuddhaṃ buddhakṣetram idaṃ vyāhārṣīt / pariśuddhaṃ hi bhadantaśāriputra bhagavato buddhakṣetram / tadyathāpi nāma śāriputra vaśavartināṃ devānāṃ bhavanavyūhāḥ / īdṛśān vayaṃ buddhakṣetraguṇavyūhān bhagavataḥ śākyamuneḥ paśyāmaḥ /

atha khalu sthaviraḥ śāriputro jaṭinaṃ brahmāṇam etad avocat : vayaṃ punar brahman imāṃ mahāpṛthivīm utkūlanikūlāṃ kaṇṭakaprapātagiriśekharaśvabhragūthoḍigallapratipūrṇāṃ paśyāmaḥ /

jaṭī brahmāha : nūnaṃ bhadantaśāriputrasyotkūlanikūlaṃ cittam apariśuddhabuddhajñānāśayaṃ yenedṛśaṃ buddhakṣetraṃ paśyasi / ye punas te bhadantaśāriputra bodhisatvāḥ sarvasatvasamacittāḥ pariśuddhabuddhajñānāśayās te imaṃ buddhakṣetraṃ pariśuddhaṃ paśyanti /

$17 atha bhagavān pādāṇguṣṭhena imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ parāhanti sma / atha khalu tasmin samaye 'yaṃ trisāhasramahāsāhasro lokadhātur anekaratnaśatasahasrasamcito 'nekaratnaśatasahasrapratyarpitaḥ saṃsthito 'bhūt / tadyathāpi nāma ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhātus tādṛśo 'yaṃ lokadhātuḥ samdṛśyante sma / tatra sā sarvāvatī parṣad āścaryaprāptā ratnapadmaniṣaṇṇam ātmānaṃ samjānīte sma /

$18 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate sma: paśyasi tvaṃ śāriputra imān buddhakṣetraguṇavyūhān /

āha : paśyāmi bhagavan adṛṣṭāśrutapūrvā ime vyūhāḥ samdṛśyante /
āha : idṛśaṃ mama śāriputra sadā buddhakṣetram / hīnasatvaparipākāya tu tathāgata evaṃ bahudoṣaduṣṭaṃ buddhakṣetram upadarśayati / tadyathā śāriputra devaputrāṇām ekapātryāṃ bhuñjānānāṃ yathā puṇyopacayaviśeṣeṇa sudhādevabhojanam upatiṣṭhataḥ, evam eva śāriputra ekabuddhakṣetropapannā yathā cittapariśuddhyā satvā buddhānāṃ buddhakṣetraguṇavyūhān paśyanti /

$19 asmin khalu punar buddhakṣetraguṇavyūhālamkāre samdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni / yāni ca tāni ratnākareṇa licchavikumāreṇa sārdhaṃ pañca licchavikumāraśatāny āgatāni teṣām apy ānulomikyāḥ kṣānteḥ pratilambho 'bhūt /

$20 atha bhagavān punar eva tām ṛddhiṃ pratisaṃharati sma / tataḥ punar evedaṃ buddhakṣetraṃ tatsvabhāvam eva saṃvṛtam, tatra śrāvakayānikāṇāṃ devamanuṣyānāṃ - anityā bata ime sarvasaṃskārā iti viditvā dvātriṃśatā prāṇisahasrāṇāṃ virajovigatamalaṃ dharmeṣu dharmacakṣur viśuddham / aṣṭānāṃ ca bhikṣusahasrāṇām anupādāyāsravebhyaś cittāni vimuktāni / caturaśīteś ca prāṇisahasrāṇām udārabuddhadharmādhimuktānāṃ - viṭhapanapratyupasthānalakṣaṇāḥ sarvadharmā iti viditvānuttarasyāṃ samyaksaṃbodhau cittāny utpannāni //

buddhakṣetrapariśuddhinidānaparivartaḥ prathamaḥ //

chapter 2
$1 tena khalu punaḥ samayena vaiśālyāṃ mahānagaryāṃ vimalakīrtir nāma licchaviḥ prativasati sma / pūrvajinakṛtādhikāraḥ, avaropitakuśalamūlaḥ, bahubuddhaparyupāsitaḥ, pratilabdhakṣāntikaḥ, labdhapratibhānaḥ, mahābhijñāvikrīḍitaḥ, dhāraṇīpratilabdhaḥ, vaiśāradyaprāptaḥ, nihatamārapratyarthikaḥ, gambhīradharmanayasupraviṣṭaḥ, prajñāpāramitānirjātaḥ, upāyakauśalyagatimgataḥ, pratibhānasamanvāgataḥ, satvāśayacaritakuśalaḥ, indriyaparāparajñānaniryātaḥ, yathāpratyarhadharmadeśakaḥ, kṛtaniścayaḥ kṛtaśrama iha mahāyāne, suparīkṣitakarmakārī, buddheryāpathapratiṣṭhitaḥ, sāgaravarabuddhyanupraviṣṭaḥ, sarvabuddhastutastomitapraśaṃsitaḥ, sarvaśakrabrahmalokapālanamaskṛtaḥ, sa satvaparipākāyopāyakauśalyena vaiśālyāṃ mahānagaryāṃ prativasati sma /

$2 akṣayabhogo daridrānāthasatvasamgrahāya / pariśuddhaśīlo duḥśīlasamgrahāya / kṣamadamaprāpto duṣṭavyāpannakrudhacittānāṃ satvānāṃ samgrahāya / uttaptavīryaḥ kusīdānāṃ satvānāṃ samgrahāya / dhyānasmṛtisamādhisthito vibhrāntacittānāṃ satvānāṃ samgrahāya / prajñāniścayaprāpto duḥprajñānāṃ satvānāṃ samgrahāya /

$3 avadātavastradhārī śramaṇeryāpathasaṃpannaḥ / gṛhavāsasthitaḥ kāmadhāturūpadhātvārūpyadhātvasaṃsṛṣṭaḥ / bhāryāputradārāṃś ca samdarśayati, sadā ca brahmacārī / parivāraparivṛtaś ca bhavati, sadā ca vivekacārī / ābharaṇavibhūṣitaś ca samdṛśyate, sadā ca lakṣaṇaparicchinnaḥ / annapānabhojanajīvaḥ samdṛśyate, sadā ca dhyānāhāraḥ / sarvadyūtakaraśālāsu ca samdṛśyate, dyūtakrīḍāsaktacittāṃś ca satvān paripācayati, sadā cāpramādacārī / sarvapāṣaṇḍapratyeṣakaś ca, buddhe cābhedyāśayaḥ / sarvalaukikalokottaraśāstravidhijñaś ca, sadā ca dharmārāmaratirataḥ / sarvasamgaṇikāsu ca samdṛśyate, sarvatra cāgrapūjitaḥ /

$4 dharmavādī ca vṛddhamadhyadahrasahāyakaś ca lokānuvartanāya /
sarvavyahārodyuktaś ca na ca lābhabhogābhilāṣī /
sarvacatvaraśṛṇgāṭakeṣu ca samdṛśyate sarvasatvavainayikatāyai /
rājakāryānupraviṣṭaś ca satvārakṣāyai /
sarvadharmaśravaṇasāmkathyeṣu ca samdṛśyate hīnayānavicchandanāya mahāyāne samādāpanatayā /
sarvalipiśālāsu copasamkrāmati dārakaparipācanāya /
sarvagaṇikākulāni ca praviśati kāmadoṣasamdarśanāya /
sarvakallavālagṛhāṇi ca praviśati smṛtisaṃprajanyopasthāpanāya /

$5 śreṣṭhiṣu ca śreṣṭhisaṃmataḥ śreṣṭhadharmārocanatāyai /
gṛhapatiṣu ca gṛhapatisaṃmataḥ sarvagrāhodgrahaparicchedāya /
kṣatriyeṣu ca kṣatriyasaṃmataḥ kṣāntisauratyabalapratiṣṭhāpanāya /
brāhmaṇeṣu ca brāhmaṇasaṃmato mānamadadarpanirghātanāya /
āmātyeṣu cāmātyasaṃmataḥ sarvarājakāryasahadharmaniyojanāya /
kumāreṣu ca kumārasaṃmato rājabhogaiśvaryābhilāṣavinivartanāya /
antaḥpureṣu ca kāñcukīyasaṃmataḥ strīkumārikāparipācanāya /

$6 prākṛtajanānuvartakaś ca sāmānyapuṇyaviśiṣṭādhyālambanāya /
śakreṣu ca śakrasaṃmata aiśvaryānityatvasamdarśanāya /
brahmasu ca brahmasaṃmato viśeṣajñānasamdraśanāya /
lokapāleṣu ca lokapālasaṃmataḥ sarvasatvaparipālanāya /
iti hi vimalakīrtir licchavir evam apramāṇopāyakauśalajñānasamanvāgato vaiśālyāṃ mahānagaryāṃ prativasati sma /

$7 sa upāyakauśalyena glānam ātmānam upadarśayati sma / tasya glānasya vaiśālyāṃ mahānagaryāṃ rājarājamahāmātrāmātyakumārapāriṣadyā brāhmaṇagṛhapatayaḥ śreṣṭhinaigamajānapadās tadanyāni ca bahūni prāṇisahasrāṇi glānaparipṛcchakāny upasamkrāmanti sma /

$8 teṣām upasamkrāntānāṃ vimalakīrtir licchaviḥ / imam eva cāturmahābhautikaṃ kāyam ārabhya dharmaṃ deśayati sma : evam anityo 'yaṃ mārṣāḥ kāyaḥ, evam adhruvaḥ, evam anāsvāsikaḥ, evaṃ durbalaḥ, evam asāraḥ, evaṃ jarjaraḥ, evam itvaraḥ, evaṃ duḥkhaḥ, evam ābādhikaḥ, evaṃ vipariṇāmadharmā, evaṃ bahurogabhājano 'yaṃ mārṣāḥ kāyaḥ / tatra paṇḍitena niśrayo na kartavyaḥ /

$9 phenapiṇḍopamo 'yaṃ mārṣāḥ kāyo 'parimardanakṣamaḥ /
budbudopamo 'yaṃ kāyo 'cirasthitikaḥ /
marīcyupamo 'yaṃ kāyaḥ kleśatṛṣṇāsaṃbhūtaḥ /
kadalīskandhopamo 'yaṃ kāyo 'sārakatvāt /
yantrabhūto bata ayaṃ kāyo 'sthisnāyuvinibaddhaḥ /
māyopamo 'yaṃ kāyo viparyāsasaṃbhūtaḥ /
svapnopamo 'yaṃ kāyo vitathadarśanaḥ /
pratibhāsopamo 'yaṃ kāyaḥ pūrvakarmapratibhāsatayā samdṛśyate /
pratiśrutkopamo 'yaṃ kāyaḥ pratyayādhīnatvāt /
meghopamo 'yaṃ kāyaś cittākulavigamalakṣaṇaḥ /
vidyutsadṛśo 'yaṃ kāyaḥ kṣaṇabhaṇgayukto 'navasthitaḥ /
asvāmiko 'yaṃ kāyo nānāpratyayasaṃbhūtaḥ /

$10 nirvyāpāro 'yaṃ kāyaḥ pṛthivīsadṛśaḥ /
anātmo 'yaṃ kāyo 'psadṛśaḥ /
nirjīvo 'yaṃ kāyas tejaḥsadṛśaḥ /
niṣpudgalo 'yaṃ kāyo vāyusadṛśaḥ /
niḥsvabhāvo 'yaṃ kāya ākāśasadṛśaḥ /

$11 asaṃbhūto 'yaṃ kāyo mahābhūtānām ālayaḥ /
śūnyo 'yaṃ kāya ātmātmīyavigataḥ /
jaḍo 'yaṃ kāyas tṛṇakāṣṭhakuḍyaloṣṭapratibhāsasadṛśaḥ /
niśceṣṭo 'yaṃ kāyo vātayantrayukto vartate /
rikto 'yaṃ kāyo 'śucipūtisamcayaḥ /
tuccho 'yaṃ kāya ucchādanaparimardanavikiraṇavidhvansanadharmā /
upadruto 'yaṃ kāyaś caturuttaraiś caturbhī rogaśataiḥ /
jīrṇodapānasadṛśo 'yaṃ kāyaḥ sadā jarābhibhūtaḥ /
paryantasthāyī bata ayaṃ kāyo maraṇaparyavasānaḥ /
vadhakāśīviṣaśūnyagrāmopamo 'yaṃ kāyaḥ skandhadhātvāyatanaparigṛhītaḥ /

tatra yuṣmābhir evaṃrūpe kāye nirvidvirāga utpādayitavyas tathāgatakāye ca spṛhotpādayitavyā /

$12 dharmakāyo hi mārṣāḥ tathāgatakāyo dānanirjātaḥ śīlanirjātaḥ samādhinirjātaḥ prajñānirjāto vimuktinirjāto vimuktijñānadarśananirjātaḥ / maitrīkaruṇāmuditopekṣānirjātaḥ / dānadamasaṃyamanirjātaḥ kṣāntisauratyanirjāto dṛḍhavīryakuśalamūlanirjāto dhyānavimokṣasamādhisamāpattinirjātaḥ śrutaprajñopāyanirjātaḥ / saptatriṃśadbodhipakṣyanirjātaḥ śamathavidarśanānirjāto daśabalanirjātaś caturvaiśāradyanirjātaḥ / aṣṭādaśāveṇikabuddhadharmanirjātaḥ sarvapāramitānirjātaḥ / abhijñāvidyānirjātaḥ sarvākuśaladharmaprahāṇāya nirjātaḥ sarvakuśaladharmaparigrahanirjātaḥ satyanirjāto bhūtanirjāto 'pramādanirjātaḥ / apramāṇaśubhakarmanirjāto mārṣāḥ tathāgatakāyas tatra yuṣmābhiḥ spṛhā kartavyā / sarvasatvānāṃ ca sarvakleśavyādhiprahāṇāyānuttarāyāṃ samyaksaṃbodhau cittāny utpādayitavyāni /

$13 evaṃ vimalakīrtir licchavis tathā samnipatitānāṃ teṣāṃ glānaparipṛchakānāṃ tathā tathā dharmaṃ deśayati yad bahūni satvaśatasahasrāṇy anuttarāyāṃ samyaksaṃbodhau cittāny utpādayanti //

acintyopāyakauśalyaparivarto nāma dvitīyaḥ //

chapter 3
$1 atha vimalakīrter licchaver etad abhavat : ahaṃ ca glāna ābādhiko mañcasamārūḍhaḥ, na ca māṃ tathāgato 'rhan samyaksaṃbuddhaḥ samanvāharati, na ca me glānaparipṛcchakaṃ kamcit preṣayaty anukampām upādāya /

$2 samanvāhṛtaś ca bhagavatā vimalakīrtir licchaviḥ / atha bhagavān āyuṣmantaṃ śāriputram āmantrayate sma : gaccha tvaṃ śāriputra vimalakīrter licchaver glānaparipṛcchakaḥ /

evam ukta āyuṣmāñ śāriputro bhagavantam etad avocat : nāhaṃ bhagavan utsahe vimalakīrter licchaver glānaparipṛcchako gantum / tat kasya hetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye 'nyatamasmin vṛkṣamūle pratisaṃlīno 'bhūvam /

vimalakīrtiś ca licchavir yena tad vṛkṣamūlaṃ tenopasamkramya mām etad avocat :

$3 na bhadantaśāriputra evaṃ pratisaṃlayanaṃ saṃlātavyaṃ yathā tvaṃ pratisaṃlīnaḥ / api tu tathā pratisaṃlīyaś ca yathā traidhātuke na kāyaś cittaṃ vā samdṛśyate / tathā pratisaṃlīyaś ca yathā nirodhāc ca na vyutiṣṭhasi sarveryāpatheṣu ca samdṛśyase / tathā pratisaṃlīyaś ca yathā prāptilakṣaṇaṃ ca na vijahāsi pṛthagjanalakṣaṇeṣu ca samdṛśyase / tathā pratisaṃlīyaś ca yathā te na cādhyātmaṃ cittam avasthitaṃ bhaven na bahirdhopavicaret / tathā pratisaṃlīyaś ca yathā sarvadṛṣṭigatebhyaś ca na calasi saptatriṃśatsu ca bodhipakṣyeṣu dharmeṣu samdṛśyase / tathā pratisaṃlīyaś ca yathā saṃsārāvacarāṃś ca kleśān na prajahāsi nirvāṇasamavasaraṇaś ca bhavasi / ye bhadantaśāriputra evaṃ pratisaṃlayanaṃ pratisaṃlīyante teṣāṃ bhagavān pratisaṃlayanam anujānāti /

$4 so 'haṃ bhagavan etāṃ śrutvā tūṣṇīm evābhūvam / na tasya śaknomy uttare prativacanaṃ dātum / tan nāham utsahe tasya kulaputrasya glānaparipṛcchako gantum /

$5 tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sma : gaccha tvaṃ maudgalyāyana vimalakīrter licchaver glānaparipṛcchakaḥ /

maudgalyāyano 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasya hetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye vaiśālyāṃ mahānagaryām anyatamasmin vīthīmukhe gṛhapatibhyo dharmaṃ deśayāmi / tatra māṃ vimalakīrtir licchavir upasamkrāmyaivam āha :

$6 na bhadantamaudgalyāyana gṛhibhyo 'vadātavasanebhya evaṃ dharmo deśayitavyo yathā bhadanto deśayati / api tu tathā bhadantamaudgalyāyana dharmo deśayitavyo yathaiva sa dharmaḥ / dharmo hi bhadantamaudgalyāyana asatvaḥ sarvarajovigataḥ, nairātmyo rāgarajovigataḥ, nirjīvo jāticyutivigataḥ, niṣpudgalaḥ pūrvāntāparāntaparicchinnaḥ, śānta upaśāntalakṣaṇaḥ, virāgo 'nārambaṇagatikaḥ, anakṣaraḥ sarvavākyacchedaḥ, anudāhāraḥ sarvormivigataḥ, sarvatrānugata ākāśasamasadṛśaḥ, avarṇalīṇgasaṃsthānaḥ sarvapracāravigataḥ, amamo mamakāravigataḥ, avijñaptiś cittamanovijñānavigataḥ, asadṛśo niṣpratipakṣatvāt, hetuvilakṣaṇaḥ pratyayāsamāropaḥ, dharmadhātu samavasaraṇaḥ sarvadharmasamāhitaḥ, tathatānugato 'nanugamanayogena, bhūtakoṭipratiṣṭhito tyantācalitatvāt, acalitaḥ ṣaḍaviṣayāniśritatvāt, na kvacid gamanāgamano 'navasthitatvāt, śūnyatāsamāhita ānimittaprabhāvito 'praṇihitalakṣaṇaḥ, ūhāpohavigataḥ, anutkṣepo 'prakṣepaḥ, utpādabhaṇgavigataḥ, anālayaś cakṣuḥśrotaghrāṇajihvākāyamanaḥpathasamatikrāntaḥ, anunnato 'navanataḥ, sthito 'neñjyaṃ prāptaḥ, sarvapracāravigataḥ /

$7 īdṛśasya bhadantamahāmaudgalyāyana dharmasya kīdṛśī deśanā / dharmadeśaneti bhadantamahāmaudgalyāyana samāropapadam etat / ye 'pi śṛṇvanti te 'pi samāropenaiva śṛṇvanti / yatra bhadantamaudgalyāyana asamāropapadaṃ na tatra deśyate na śrūyate na vijñāyate / tadyathā māyāpuruṣo māyāpuruṣebhyo dharmaṃ deśayati /

$8 evaṃ hi cittāvasthānena dharmo deśayitavyaḥ / satvendriyakuśalena ca te bhavitavyam, sudṛṣṭaprajñādarśanena mahākaruṇāmukhībhūtena mahāyānasaṃvarṇakena budhekṛtajñena śuddhāśayena dharmaniruktividhijñena, triratnavaṃśānupacchedāya ca te dharmo deśayitavyaḥ /

$9 tena bhagavan tathā tathā dharmo deśito yathā tato gṛhapatiparṣado 'ṣṭānāṃ gṛhapatiśatānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni / ahaṃ ca niṣpratibhāno 'bhūvam / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparupṛcchako gantum /

$10 tatra bhagavān āyuṣmantaṃ mahākāśyapam āmantrayate sma : gaccha tvaṃ mahākāśyapa vimalakīrter licchaver glānaparipṛcchakaḥ /

mahākāśyapo 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan daridravīthyāṃ piṇḍāya carāmi / tatra māṃ vimalakīrtir licchavir upasamkramyaivam āha :

$11 prādeśikī bhadantamahākāśyapasya karuṇāmaitrī, yan mahākulāny utsṛjya daridrakulāny upasamkrāmasi / api tu bhadantamahākāśyapa dharmasamatāpratiṣṭhitena te bhavitavyam / sarvadā sarvasatvasamanvāhāreṇa piṇḍapātaḥ paryeṣṭavyaḥ / anāhāreṇa cāhāraḥ paryeṣṭavyaḥ / parapiṇḍagrāhāpanayāya ca te piṇḍāya caritavyam / śūnyagrāmādhiṣṭhitena ca grāmaḥ praveṣṭavyaḥ / naranārīparipākāya ca te nagaraṃ praveṣṭavyam / buddhakulakulīnena ca te kulāny upasamkramitavyāni /

$12 apratigrahaṇatayā ca piṇḍapātaḥ pratigrāhyaḥ / jātyandhasamatayā ca rūpāṇi draṣṭavyāni / pratiśrutakopamatayā ca śabdāḥ śrotavyāḥ / vātasamatayā ca gandhā ghrātavyāḥ / avijñaptito rasā āsvādayitavyāḥ / jñānāsparśanatayā ca sparśāḥ spraṣṭavyāḥ / māyāpuruṣavijñāptyā ca dharmā vijñātavyāḥ / yo 'svabhāvo parabhāvaś ca tad anujjvalitam / yad anujjvalitaṃ tan na śāmyati /

$13 yadi sthaviro mahākāśyapo 'ṣṭau ca mithyātvāni samatikrāmet, aṣṭau ca vimokṣān samāpadyeta, mithyāsamatayā ca samyaktvasamatām avataret, ekena ca piṇḍapātena sarvasatvān pratipādayet, sarvabuddhān sarvāryāṃś ca pratipādya paścād ātmanā paribhuñjīta, tathā ca paribhuñjīta yathā na samkleśo na vigatakleśaḥ, paribhuñjīta na samāhito na vyutthitaḥ, na saṃsārasthito na nirvāṇasthitaḥ paribhuñjīta / ye ca bhadantāya piṇḍapātaṃ dadati te teṣāṃ nālpaphalaṃ na mahāphalaṃ bhavet, na ca hānāya na viśeṣāya gacchet, buddhagatisamavasaraṇāya ca bhaveta na śrāvakagatisamavasaraṇāya / evaṃ sthaviro mahākāśyapo 'moghaṃ rāṣṭrapiṇḍaṃ paribhuñjīta /

$14 so 'haṃ bhagavan imaṃ dharmanirdeśaṃ śrutvāścaryaprāptaḥ sarvabodhisatvān namasyāmi / gṛhiṇo 'pi nāmaivaṃrūpaṃ pratibhānam, ko 'nuttarāyāṃ samyaksaṃbodhau cittaṃ notpādayet / tataḥ prabhṛti me na kaścit satvaḥ śrāvakayāne pratyekabuddhayāne vā samādāpitapūrvo 'nyatra mahāyānāt / tan nāhaṃ bhagavan utsahe tasya kulaputrasya glānaparipṛcchako gantum /

$15 tatra bhagavān āyuṣmantaṃ subhūtim āmantrayate sma : gaccha tvaṃ subhūte vimalakīrter licchaver glānaparipṛcchakaḥ /

subhūtir apy āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasya hetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye vaiśālyāṃ mahānagaryāṃ piṇḍāya carāmi, vimalakīrter licchaver niveśanaṃ piṇḍāya praviṣṭaḥ / tasya me vimalakīrtir licchaviḥ pātraṃ gṛhitvā praṇītena bhojanena pratipūryaivam āha :

$16 sacet tvaṃ bhadantasubhūte āmiṣasamatayā sarvadharmasamatām anugataḥ sarvadharmasamatayā ca buddhadharmasamatām anugata eva, tvam imaṃ piṇḍapātaṃ pratigṛhṇīṣva / sacet tvaṃ bhadantasubhūte na rāgadoṣamohaprahīṇo na ca taiḥ sārdhaṃ saṃvasasi / saced evam asy avikopya satkāyam ekāyanaṃ mārgam anugataḥ / na ca te 'vidyā bhavatṛṣṇā ca samudghātitā na ca vidyāvimuktī utpādite / ānantaryasamatayā ca te samādhivimuktiḥ / na cāsi mukto na baddhaḥ / na ca te catvāry āryasatyāni dṛṣṭāni na ca na dṛṣṭasatyaḥ / na prāptaphalo na pṛthagjanasamavasaraṇaḥ / na cāsy āryo nānāryaḥ / na sarvadharmasamanvāgataś ca sarvadharmasamadhigataś ca /

$17 na ca te śāstā dṛṣṭo na dharmaḥ śruto na samghaḥ paryupāsitaḥ / ye ca te ṣaṭ śāstāras tadyathā pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, samjayo vairāṣṭrikaputraḥ, kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaḥ, nirgrantho jñātiputraḥ, te ca bhadantasya śāstāras tāṃś ca niśritya pravarjito yadgāminas te ṣaṭ śāstāras tadgāmy evāryasubhūtiḥ,

$18 sarvadṛṣṭigateṣu cāryaman antargato na cāntamadhyaprāptaḥ, aṣṭākṣaṇasamavasaraṇaś cāsi na cāsi lakṣaṇam anuprāptaḥ, samkleśena cāsi samo 'vyavadānam adhigataḥ, yā ca sarvasatvānām araṇā sā bhadantasyāpy araṇā, na ca tvayā dakṣiṇā viśodhyate, ye ca bhadantāya piṇḍapātaṃ dadati tāṃś ca vinipātayasi, sarvamāraiś ca te sārdham ekahastaḥ kṛtaḥ, sarvakleśāś ca te sahāyāḥ, yatsvabhāvāś ca kleśās tatsvabhāvo bhadantaḥ, sarvasatveṣu te vadhakacittaṃ pratyupasthitam, sarvabuddhāś ca te 'bhyākhyātāḥ, sarvabuddhadharmāṃś ca pratikrośasi, na cāsi samghapratisaraṇaḥ, na ca jātu parinirvāsyasi / evaṃ tvam imaṃ piṇḍapātaṃ pratigṛhīṇa /

$19 tasya me bhagavan imaṃ dharmanirdeśaṃ śrutvāndhakāraprāptā diśo 'bhūvan - tat kim asmai nirdiśāmi, kathaṃ vā pratipadya iti / so 'haṃ tat pātram utsṛjya tato gṛhān niṣkramiṣyāmīti /

vimalakīrtir licchavir mām evam āha : mā bhadantasubhūte akṣarebhya uttrasīḥ, pratigṛhāṇedaṃ pātram / tat kim manyase bhadantasubhūte, yadi tathāgatanirmita evam ucyeta kaccit sa uttraset /

so 'ham avocam : no hīdaṃ kulaputra /
sa mām evam āha : nirmitamāyāsvabhāvebhyo bhadantasubhūte sarvadharmebhyo nottrasitavyam / tat kasmād dhetoḥ / sarvāṇi hi tāni vacanāni tatsvabhāvāni, evaṃ paṇḍitā akṣareṣu na sajjanti na tebhya uttrasyanti / tat kasmād dhetoḥ / sarvāṇi tāny akṣarāṇy anakṣarāṇi sthāpayitvā vimuktiṃ vimuktilakṣaṇāṃś ca sarvadharmān /

$20 iha nirdeśe nirdiśyamāne dvayor devaputraśatayor virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddham, pañcānāṃ ca devaputraśatānām ānulomikyāḥ kṣānteḥ pratilambho 'bhūt / ahaṃ ca niṣpratibhāno 'bhūvam, na cāsya śaknomy uttare prativacanaṃ dātum / tan nāham utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$21 atha khalu bhagavān āyuṣmantaṃ pūrṇaṃ maitrāyaṇīputram āmantrayate sma : gaccha tvaṃ pūrṇa vimalakīrter licchaver glānaparipṛcchakaḥ /

pūrṇo 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye vanasyānyatamasmin pṛthivīpradeśa ādikarmikāṇāṃ bhikṣūṇāṃ dharmaṃ deśayāmi .
tatra vimalakīrtir licchavir upasamkramya mām evam āha :

$22 samāpadya bhadantapūrṇa eteṣāṃ bhikṣūṇāṃ cittaṃ vyavalokya dharmaṃ deśaya / mā mahāratnabhājaneṣu prati kulmāṣān prākṣaipsīḥ / jānīṣva tāvat kimāśayā ete bhikṣava iti / mā vaidūryaratnaṃ kācamaṇikaiḥ samānīkārṣīḥ / mā bhadantapūrṇa apratyavekṣya satvendriyeṣu prādeśikendriyatvam upasaṃhārṣīḥ / mā akṣatāṃ kṣiṇuṣva / mā mahāmārgam avatartukāmān bhaṇḍarathyāṃ praveśaya / mā mahāsāgaraṃ goṣpade praveśaya / mā sūryaprabhāṃ khadyotakair nirvartaya / mā saṃhanādasaṃprasthitān sṛgālanāde niyojaya / api bhadantapūrṇa sarve hy ete bhikṣavo mahāyānasaṃprasthitā amuṣitabodhicittāḥ / teṣāṃ bhadantapūrṇa mā śrāvakayānam upadarśaya / kaṣṭaṃ hi śrāvakāyanam / jātyandhā iva me śrāvakāḥ pratibhānti satvendriyavimātratājñāne /

$23 atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpadyate sma / yathā te bhikṣavo 'nekavidhaṃ pūrvenivāsam anusmaranti sma / te pañcabuddhaśataparyupāstikuśalamūlāḥ samyaksaṃbodhaye, teṣāṃ tad bodhicittam āmukhībhūtam / te tasya satpuruṣasya pādau śirobhiḥ praṇamya tatraiva niṣaṇṇāḥ prāñjalayo bhūtvā, teṣāṃ tādṛśī dharmadeśanā kṛtā yathāvaivartikāḥ saṃvṛttā anuttarasyāṃ samyaksaṃbodhau /

$24 tad nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /
y
$25 tatra bhagavān āyuṣmantaṃ kātyāyanam āmantrayate sma : gaccha tvaṃ kātyāyana vimalakīrter licchaver glānaparipṛcchakaḥ /

kātyāyano 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : bhagavatā samkṣiptena bhikṣūṇām avavādo dattaḥ / teṣāṃ sūtrapadaviniścayāya dharmaṃ deśāyāmi, yad idam anityārthaṃ duḥkhārtham anātmārthaṃ śāntārtham /

tatra vimalakīrtir licchavir upasamkramya mām evam āha :

$26 mā bhadantakātyāyana sapracārām utpādabhaṇgayuktāṃ dharmatāṃ nirdiśa / yo bhadantamahākātyāyana atyantatayā na jāto na janiṣyati notpanno na niruddho na nirotsyate 'yam anityārthaḥ / yaḥ pañcānāṃ skandhānāṃ śūnyatānugamānutpādānirodhārtho 'yaṃ duḥkhārthaḥ / yad ātmānātmayor advayatvam ayam anātmārthaḥ / yo 'svabhāvo 'parabhāvas tad anujjvalitam, yad anujjvalitaṃ na tac chāmyati, yo 'tyantopaśamo 'yaṃ śāntārthaḥ /

$27 asmin khalu punar nirdeśe nirdiśyamāne teṣāṃ bhikṣūṇām anupādāyāsravebhyaś cittāni vimuktāni / tad nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$28 tatra bhagavān āyuṣmantam aniruddham āmantrayate sma : gaccha tvam aniruddha vimalakīrter licchaver glānaparipṛcchakaḥ /

aniruddho 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ /

$29 abhijānāmy ahaṃ bhagavan : anyatamasmiṃś caṇkrame caṇkramāmi / tatra śubhavyūho nāma brahmā daśabhir brahmasahasraiḥ sārdhaṃ taṃ pradeśam avabhāsya yenāhaṃ tenopasamkramya mama pādau śirasābhivandyaikānte sthitvā mām etad avocat : kiyad āyuṣmān aniruddho divyena cakṣuṣā paśyati /

tam enam aham etad avocam : ahaṃ mārṣa imaṃ triṃ sāhasramahāsāhasraṃ lokadhātuṃ bhagavataḥ śākyamuner buddhaksetraṃ tad yathāpi nāma karatale nyastam āmalakaphalam evaṃ paśyāmi /

$30 iyaṃ ca kathā pravṛttā vimalakīrtiś ca licchavis taṃ pradeśam upasamkrāmat / upasamkramya mama pādau śirasā vanditvaivam āha : kim bhadantāniruddha divyaṃ cakṣur abhisaṃskāralakṣaṇam utānabhisaṃskāralakṣaṇam / yady abhisaṃskāralakṣaṇaṃ tad bāhyaiḥ pañcābhijñaiḥ samam, athānabhisaṃskāralakṣaṇam anabhisaṃskāro 'saṃskṛtas tena na śakyaṃ draṣṭum / tat kathaṃ sthaviraḥ paśyati /
so 'haṃ tūṣṇīm abhūvam /

$31 sa ca brahmā tasya satpuruṣasyemaṃ nirdeśaṃ śrutvāścaryaprāptas taṃ namaskṛtyaitad avocat : ke loke divyacakṣuṣaḥ /

āha : buddhā bhagavanto loke divyacakṣuṣo ye samāhitāvasthāṃ ca na vijahati sarvabuddhakṣetrāṇi ca paśyanti / na ca dvayaprabhāvitāḥ /

$32 atha sa brahmemaṃ nirdeśaṃ śrutvā daśasahasraparivāro 'dhyāśayenanuttarāyāṃ samyaksaṃbodhau cittam utpādayati sma / sa māṃ vanditvā taṃ ca satpuruṣam abhivādya tatraivāntarhitaḥ / ahaṃ ca niṣpratibhāno 'bhūvam / tan nāham utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$33 tatra bhagavān āyuṣmantam upālim āmantrayate sma : gaccha tvam upāle vimalakīrter licchaver glānaparipṛchakaḥ /

upālir apy āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : anyatamau dvau bhikṣū āpattim āpannau, tau bhagavataḥ paryapatrapamāṇau bhagavantaṃ nopasamkrāmataḥ / tau yenāhaṃ tenopasamkrāntāv upasamkrāmya mām ead avocatām / āvām bhadantopāle āpattim āpannau, tāv āvāṃ paryapatrapamāṇau bhagavantam upasamkramituṃ notsahāvahe / utsāhāya āyuṣmann upāle vinodayasvāyoḥ kaukṛtyaṃ vyutthāpayasvāvām āpatteḥ /

$34 so 'haṃ bhagavaṃs tau bhikṣū dharmyayā kathayā samdarśayāmi / vimalakīrtiś ca licchavis taṃ pradeśam anuprāptaḥ sa mām etad avocat : mā bhadantopāle etau bhikṣū āgāḍhīkārṣīḥ, vinodayānayor āpattim, mā āvilīkārṣīḥ / na hi bhadantopāle āpattir adhyātmapratiṣṭhitā na bahirdhāsamkrāntā nobhayam anatareṇopalabhyate / tat kasmād dhetoḥ / uktaṃ hi bhagavatā "cittasamkleśāt satvāḥ samkliśyante cittavyavadānād viśudhyante / cittaṃ ca bhadantopāle nādhyātmapratiṣṭhitaṃ na bahirdhā nobhayam antareṇopalabhyate / yathā cittaṃ tathāpattiḥ, yathāpattis tathā sarvadharmāḥ, tathatāṃ na vyativartante / yā bhadantopāle cittasya prakṛtir yayā cittaprakṛtyā bhadantasya cittaṃ vimuktam, kiṃ jātu sā cittaprakṛtiḥ samkliṣṭā /
āha : no hīdaṃ /
āha : tatprakṛtikāni bhadantopāle sarvasatvānāṃ cittāni /

$35 samkalpo bhadantopāle kleśaḥ, akalpāvikalpā ca prakṛtiḥ / viparyāsaḥ samkleśah, aviparyastā ca prakṛtiḥ / ātmasamāropaḥ samkleśaḥ, nairātmyā ca prakṛtiḥ / utpannabhagnānavasthitā bhadantopāle sarvadharmā māyāmeghavidyutsadṛśāḥ / nirapekṣāḥ sarvadharmāḥ kṣaṇam api nāvatiṣṭhante / svapnamarīcisadṛśāḥ sarvadharmā vitathadarśanāḥ / dakacandrapratibimbasadṛśāḥ sarvadharmāś cittaparikalpenotpadyante / ye tv evaṃ jānanti te vinayadharā ity ucyante / ya evaṃ vinītās te suvinītāḥ /

$36 atha tau bhikṣū etad avocatām : prajñādharo vinayadharo 'yam upāsakaḥ / na tv ayaṃ bhadantopālir yo bhagavatā vinayadharāṇām agro nirdiṣṭaḥ /

tāv aham evaṃ vadāmi : mā bhikṣū atra gṛhapatisamjñām utpādayatām / tat kasmād dhetoḥ / tathāgataṃ sthāpayitvā nāsti kaścic chrāvako vā bodhisatvo vā, ya etasya pratibhānam ācchindyāt / tādṛśa etasya prajñālokaḥ /

$37 atha tau bhikṣū vinītakaukṛtyāv adhyāśayena tatraivānuttarāyāṃ samyaksaṃbodhau cittam utpāditavantau, taṃ ca satpuruṣam abhivandyaivam āhatuḥ : sarvasatvā īdṛśasya pratibhānasya lābhino bhavantu / tan nāham utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$38 tatra bhagavān āyuṣmantaṃ rāhulam āmantrayate sma : gaccha tvaṃ rāhula vimalakīrter licchaver glānaparipṛcchakaḥ /
rāhulo 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye saṃbahulā licchavikumārakā yenāhaṃ tenopasamkramya mām etad avocan : tvaṃ rāhula tasya bhagavataḥ putraś cakravartirājyam utsṛjya pravrajitaḥ, tatra ke te pravrajyāyā guṇānuśaṃsāḥ /
teṣām ahaṃ yathārūpaṃ pravrajyāyā guṇānuśaṃsā nirdiśāmi, vimalakīrtir licchavir yenāhaṃ tenopasamkrāntaḥ / sa mām abhivandyaitad avocat :

$39 na bhadantarāhula evaṃ pravrajyāyā guṇānuśaṃsā nirdeṣṭavyā yathā tvaṃ nirdiśasi / tat kasmād dhetoḥ / nirguṇā niranuśaṃsā hi pravrajyā / yatra bhadantarāhula saṃskṛtapravṛttis tatra guṇānuśaṃsā / pravrajyā cāsaṃskṛtā, asaṃskṛte ca na guṇā nānuśāṃsā / pravrajyā bhadantarāhula arūpiṇī rūpavigatā, panthā nirvāṇasya, praśaṃsitā paṇḍitaiḥ, parigṛhītāryaiḥ, parājayaḥ sarvamārāṇām, pañcagatyuttāraṇī, pañcacakṣuviśodhanī, pañcabalapratilambhā, pañcendriyapratiṣṭhā, pareṣām anupaghātaḥ, pāpadharmāsaṃsṛṣṭā, paratīrthyapramardanī, prajñaptisamatikrāntā, paṇke samkramaḥ, amamā mamakāravigatā, aparigrahā, anupādānā, anākulā, ākulaprahīṇā, svacittadarśanī paracittasaṃrakṣaṇī, śamathānukūlā, sarvato 'navadyā / iyam ucyate pravrajyā / ya evaṃ pravrajitās te supravrajitāḥ /

$40 pravrajata yūyaṃ kumārakāḥ svākhyāte dharmavinaye / durlabho hi buddhotpādaḥ, durlabhā kṣaṇasaṃpat, durlabho manuṣyapratilambhaḥ /
te kumārakā evam āhuḥ : śrutam asmābhir gṛhapate, na tathāgato 'navasṛṣṭaṃ mātāpitṛbhyāṃ pravrājayatīti /
sa tān āha : utpādayata yūyaṃ kumārakāḥ anuttarāyāṃ samyaksaṃbodhau cittam, pratipattyā ca saṃpādayata, saiva yuṣmākaṃ bhaviṣyati pravrajyā sopasaṃpat /

$41 tatra dvātriṃśatā licchavikumārair anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$42 tatra bhagavān āyuṣmantam ānandam āmantrayate sma : gaccha tvam ānanda vimalakīrter licchaver glānaparipṛcchakaḥ /

ānada āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye bhagavataḥ kāyasya kaścid evābādhaḥ / tatra ca kṣīreṇa kṛtyam āsīt / so 'ham anyatamasmin brāhmaṇamahāśālasya gṛhamūle pātraṃ gṛhītvā sthitaḥ /
vimalakīrtir licchavis taṃ pradeśam anuprāptaḥ / sa māṃ vanditvaivam āha :

$43 kiṃ bhadantānanda kālyam eva pātram ādāyāsmin gṛhadvārasamīpe tiṣṭhasi /
tam enam aham etad avocam : bhagavato gṛhapate kāyasya kaścid evābādhaḥ / tatra ca kṣīreṇa kṛtyam, tat paryeṣāmi /
sa mām evam āha : alaṃ bhadantānanda mā evaṃ vocaḥ / vajrasaṃhatano hi bhadantānanda tathāgatakāyaḥ sarvākuśalavāsanāprahīṇaḥ sarvamahaujaskakuśaladharmasamanvāgataḥ / kutas tasya vyādhiḥ kuta upadravaḥ /

$44 tūṣṇīṃbhūto bhadantānanda gaccha / mā bhagavantam abhyācakṣva / mā kasyacid bhūya evaṃ vocaḥ / mā mahaujaskā devaputrā anyabuddhakṣetrasamnipatitāś ca bodhisatvāḥ śroṣyanti / rājñas tāvad bhadantānanda cakravartina itvarakuśalasamanvāgatasya vyādhir na saṃvidyate / kutas tasya bhagavato 'pramaṇākuśalasamanvāgatasya vyādhir bhaviṣyati / nedaṃ sthānaṃ vidyate / gaccha gaccha bhadantānanda / mā mām adhyapatrāpaya, mā anyatīrthikacarakaparivrājakanigranthājīvāḥ śroṣyanti, mā teṣām evaṃ bhaviṣyati / kīdṛśo bata ayam eṣāṃ śāstā yaḥ svayam eva tāvad ātmānaṃ glānaṃ na śaknoti paritrātum, kutaḥ punar glānānāṃ satvānāṃ trāṇaṃ bhaviṣyati / tataḥ pracchannaṃ bhadantānanda gaccha śīghram / mā kaścic chṛṇuyāt /


$45 api tu bhadantānanda dharmakāyās tathāgatā nāmiṣakāyāḥ / lokottarakāyās tathāgatāḥ sarvalokadharmasamatikrāntāḥ / anābādhas tathāgatasya kāyas sarvāsravavinivṛtaḥ / asaṃskṛtas tathāgatasya kāyaḥ sarvasamkhyāvigataḥ / tasya bhadanto vyādhim icchatīty ayuktam asadṛśam /

$46 tasya me bhagavan mahadapatrāpyaṃ jātam / mā me bhagavato 'ntikād duḥśrutaṃ durgṛhītaṃ vā kṛtam iti / so 'ham antarīkṣāc chabdam aśrauṣam /
evam etad ānanda yathā gṛhapatir nirdiśati / atha ca punaḥ pañcakaṣāye bhagavān utpannaḥ, tenānarthalūhadaridracaryayā satvā vinetavyāḥ / tad gaccha tvam ānanda kṣīraṃ gṛhītvā, mā paryapatrapaś ceti /

$47 īdṛśā bhagavan vimalakīrter licchaveḥ praśnavyākaraṇanirdeśāḥ / tan nāhaṃ bhagavan utsahe tasya kulaputrasya glānaparipṛcchako gantum /

$48 evaṃ tāni pañcamātrāṇi śrāvakaśatāny anutsahamānāni bhagavate nivedayanti / ye ca tair vimalakīrtinā licchavinā sārdhaṃ kathāsaṃlāpāḥ kṛtās tān sarvān bhagavate nivedayanti sma /

$49 tatra bhagavān maitreyaṃ bodhisatvam āmantrayate sma : gaccha tvaṃ maitreya vimalakīrter licchaver glānaparipṛcchakaḥ /
maitreyo 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye samtuṣitena devaputreṇa sārdhaṃ tuṣitakāyikaiś ca devaputraiḥ sārdhaṃ dharmyāṃ kathāṃ kathayāmi yad idaṃ bodhisatvānāṃ mahāsatvānām avivartyāṃ bhūmim ārabhya / tatra ca vimalakīrtir licchavis taṃ pradeśam upasamkrāntaḥ / sa mām etad avocata :

$50 tvaṃ maitreya ekajātipratibaddho bhagavatā vyākṛto 'nuttarāyāṃ samyaksaṃbodhau / tat katamayāsi maitreya jātyā vyākṛtaḥ, kim atītayā vānāgatayota pratyutpannayā / tatra yatītā jātiḥ sā kṣīṇā, yāpy anāgatā sāpy asaṃprāptā, pratyutpannāyāḥ sthitir nāsti jāteḥ / yathoktaṃ bhagavatā : tathā hi tvaṃ bhikṣaḥ kṣaṇe kṣaṇe jāyase jīryasi mriyase cyavase upapadyase ceti / ajātitaś ca niyāmāvakrāntiḥ / na cājātir vyākriyate / nāpy ajātir abhisaṃbudhyate /

$51 tat kathaṃ tvaṃ maitreya vyākṛtas tathatotpādena tathatānirodhena vā / na ca tathatotpadyate na nirudhyate, na nirotsyate / yā ca sarvasatvānāṃ tathatā, yā ca sarvadharmāṇāṃ tathatā, saiva maitreyasyāpi tathatā / evaṃ yadi tvaṃ vyākṛtaḥ sarvasatvā api vyākṛtā bhavanti / tat kasmād dhetoḥ / na hi tathatā dvayaprabhāvitā nānātvaprabhāvitā / tad yadā maitreyo bodhim abhisaṃbhotsyate, sarvasatvā api tasmin samaye tādṛśīm eva bodhim abhisaṃbhotsyante / tat kasmād dhetoḥ / sarvasatvānubodho ho bodhiḥ / yadā ca maitreyaḥ parinirvāsyati, sarvasatvā api tadā parinirvāsyanti / tat kasmād dhetoḥ / na hy aparinirvṛtānāṃ sarvasatvānāṃ tathāgatāḥ parinirvānti / parinirvṛtāni te satvāni paśyanti nirvāṇaprakṛtikāni / tasmād iha maitreya mā etān devaputrān ullāpaya mā visaṃvādaya /

$52 na bodhau kaścit pratiṣṭhate, na nivartate / api tu khalu punar maitreya yaiṣāṃ devaputrāṇāṃ bodhiparikalpanadṛṣṭis tām etām utsarjaya /
na hi bodhiḥ kāyenābhisaṃbudhyate, na cittena / vyupaśamo bodhiḥ sarvanimittānāṃ, asamāropo bodhiḥ sravārambaṇānām, apracāro bodhiḥ sarvamanaskārāṇām, paricchedo bodhiḥ sarvadṛṣṭigatānām, vigamo bodhiḥ sarvaparikalpānām, visaṃyogo bodhiḥ sarveñjitamanyasyanditānām, anadhiṣṭhānaṃ bodhiḥ sarvapraṇidhānānām, asaṇgapraveśo bodhiḥ sarvodgrahavigatā, sthitā bodhir dharmadhātusthāne, anugatā bodhis tathatāyām, pratiṣṭhitā bodhir bhūtakoṭyām, advayā bodhir manodharmavigatā, samā bodhir ākāśasamatayā, asamskṛtā bodhir utpādabhaṇgasthityanyathātvavigatā, parijñā bodhiḥ sarvasatvacittacaritāśayānām, advārā bodhir āyatanānām, asaṃsṛṣṭā bodhiḥ sarvavāsanānusamdhikleśavigatā, na deśasthā na pradeśasthā bodhiḥ sthānāsthānavigatā, tathatāpratiṣṭhitā bodhiḥ sarvato 'dṛśyā, nāmadheyamātraṃ bodhis tac ca nāma nirīhakam, nirātmikā bodhir āyūhaniryūhavigatā, anākulā bodhiḥ prakṛtipariśuddhā, prakāśā bodhiḥ svabhāvapariśuddhā, anudgrahā bodhir adhyālambanavigatā, nirnānātvā bodhiḥ sarvadharmasamatāvabodhatvāt, anupamā bodhir upamopanyāsavigatāḥ, sūkṣmā bodhir duranubodhatvāt, sarvatrānugatā bodhir ākāśasvabhāvatvāt / sā na śakyā kāyena vācā cittenābhisaṃboddhum /

$53 iha bhagavan nirdeśe nirdiśyamāne tataḥ pariṣado dvayor devaputraśatayor anutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt / ahaṃ ca niṣpratibhāno 'bhūvam / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$54 tatra bhagavān prabhāvyūhaṃ licchavikumāram āmantrayate sma : gaccha tvaṃ satpuruṣa vimalakīrter licchaver glānaparipṛcchakaḥ /
prabhāvyūho 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye bhagavan vaiśālyā mahānagaryā niṣkramāmi / vimalakīrtiś ca licchaviḥ praviśati / so 'haṃ tam abhivādyaivam avocam : kutas tvaṃ gṛhapate āgacchasīti /
sa mām evam āha : āgacchāmi bodhimaṇḍād iti /
tam aham etad avocam : bodhimaṇḍa iti kasyaitan nāma /
sa mām etad avocat :

$55 bodhimaṇḍa iti kulaputra āśayamaṇḍa eṣo 'kṛtrimatayā, prayogamaṇḍa eṣa ārambhottāraṇatayā, adhyāśayamaṇḍa eṣā viśeṣādhigamatayā, bodhicittamaṇḍa eṣo 'saṃpramoṣaṇatayā,

$56 dānamaṇḍa eṣa vipākāpratikāṇkṣaṇatayā, śīlamaṇḍa eṣa praṇidhānaparipūraṇatayā, kṣāntimaṇḍa eṣa sarvasatvāpratihatacittatayā, vīryamaṇḍa eṣo 'vinivartanatayā, dhyānamaṇḍa eṣa cittakarmaṇyatayā, prajñāmaṇḍa eṣa pratyakṣadarśitayā,

$57 maitrīmaṇḍa eṣa sarvasatvasamacittatayā, karuṇāmaṇḍa eṣa khedasahiṣṇutayā, muditāmaṇḍa eṣa dharmārāmaratiratatayā, upekṣāmaṇḍa eṣo 'nunayapratighaprahaṇātayā,

$58 abhijñāmaṇḍa eṣa ṣaḍabhijñatayā, vimokṣamaṇḍa eṣo 'kalpanatayā, upāyamaṇḍa eṣa satvaparipācanatayā, samgrahavastumaṇḍa eṣa sarvasatvasamgrahaṇatayā, śrutamaṇḍa eṣa pratipattisārakatvāt, nidhyaptimaṇḍa eṣa yoniśaḥpratyavekṣaṇatayā, bodhipakṣyadharmamaṇḍa eṣa saṃskṛtāsaṃskṛtotsarjanatayā, satyamaṇḍa eṣa sarvalokāvisaṃvādanatayā, pratītyasamutpādamaṇḍa eṣo 'vidyāsravakṣayatayā yāvaj jarāmaraṇāsravakṣayatayā, sarvakleśapraśamanamaṇḍa eṣa yathābhūtābhisaṃbodhanatayā,

$59 sarvasatvamaṇḍa eṣa satvāsvabhāvatayā, sarvadharmamaṇḍa eṣa śūnyatābhisaṃbodhanatayā, sarvamāranirghātanamaṇḍa eṣo 'calanatayā, traidhātukamaṇḍa eṣa prasthānavigamanatayā, siṃhanādanadanavīryamaṇḍa eṣo 'bhītānuttrāsanayatā, balavaiśāradyāveṇikasarvabuddhadharmamaṇḍa eṣa sarvato 'nupākruṣṭatvāt, traividyavidyāmaṇḍa eṣa niravaśeṣatvāt kleśānāṃ, ekacittaniravaśeṣasarvadharmānubodhamaṇḍa eṣa sarvajñajñānasamudāgamatvāt /

$60 iti hi kulaputra yāvanto bodhisatvāḥ pāramitāpratisaṃyuktaṃ satvaparipākapratisaṃyuktaṃ saddharmaparigrahapratisaṃyuktaṃ kuśalamūlapratisaṃyuktaṃ kramam utkṣipanti nikṣipanti ca / sarve te bodhimaṇḍād āgacchanti, buddhadharmebhya āgacchanti, buddhadharmeṣu ca pratiṣṭhante /

$61 iha bhagavan nirdeśe nirdiśyamāne pañcamātrair devamanuṣyaśatair bodhāya cittāny utpāditāni / ahaṃ ca niṣpratibhāno 'bhūvam / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$62 tatra bhagavān jagatindharaṃ bodhisatvam āmantrayate sma : gaccha tvaṃ jagatindhara vimalakīrter licchaver glānaparipṛcchakaḥ /
jagatindharo 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : ekasmin samaye svake vihāre viharāmi / atha māraḥ pāpīyān dvādaśabhir apsaraḥsahasraiḥ parivṛtaḥ śakraveṣeṇa tūryasamgītisaṃpravāditena yenāhaṃ tenopasamkramya mama pādau śirasā vanditvā saparivāro māṃ puraskṛtyaikānte 'sthāt / tam enam ahaṃ jānāmi - śakra eṣa devendra iti /
tam aham etad avocam : svāgataṃ te kauśika, apramattena te bhavitavyaṃ sarvakāmaratiṣu, anityapratyavekṣaṇābahulenāttasāreṇa te bhavitavyaṃ kāyajīvitabhogebhyaḥ /
sa mām evam āha : pratīccha tvaṃ satpuruṣa imāni dvādaśāpsaraḥsahasrāṇi mamāntikāt, etās te paricārikā bhavantām /
tam aham etad avocam : mā tvaṃ kauṣika akalpikena vastunā śramaṇān śākyaputrīyān nimantraya, yathā na hy etā asmākaṃ kalpyanta iti /

$63 eṣā ca kathā pravṛttā, vimalakīrtir licchavir upasamkrāntaḥ / sa mām evam āha : mā atra kulaputra śakrasamjñām utpādaya / māra eṣa pāpīyāṃs tava viheṭhanābhiprāya upasamkrāntaḥ, naiṣa śakra iti /
atha vimalakīrtir licchavis taṃ māraṃ pāpīyāṃsam etad avocat : asmabhyaṃ pāpīyan etā apsaraso niryātaya / asmākam etāḥ kalpyante, na śramaṇānāṃ śākyaputrīyāṇām iti /
atha māraḥ pāpīyān bhītas trastaḥ saṃvignaḥ / mā vimalakīrtinā licchavinā vipralapsya iti, icchati cāntardhātum, na ca śaknoti sarvarddhim api darśayitvāntardhātum / so 'ntarīkṣāc chabdam aśrauṣit : niryātaya tvam etāḥ pāpīyan apsarasa etasmai satpuruṣāya, tataḥ śakṣyasi svabhavanaṃ gantum / atha māro bhītas trasto 'kāmako 'smai tā apsaraso niryātayati /

$64 pratigṛhya ca vimalakīrtis tā apsarasa etad avocat : niryātitā yūyaṃ mahyaṃ māreṇa pāpīyasā, utpādayatedānīm anuttarāyāṃ samyaksaṃbodhau cittam / sa tāsāṃ tadānulomikīṃ bodhiparipācanīṃ kathāṃ kṛtvā bodhau cittam utpādayati sma /
sa tā evam āha : utpāditam idānīṃ yuṣmābhir bodhicittam, dharmārāmaratiratābhir idānīṃ yuṣmābhir bhavitavyam, na kāmaratiratābhiḥ /
tā āhuḥ : katamā ca punar dharmārāmaratiḥ /
sa āha : buddhe 'bhedyaprasādaratiḥ, dharme śuśrūṣaṇaratiḥ, samgha upasthānaratiḥ, guruṣu gauravopasthānaratiḥ, traidhātukān niḥsaraṇaratiḥ, viṣayeṣv aniśritaratiḥ, skandheṣu vadhakānityapratyavekṣaṇāratiḥ, dhātuṣv āśīviṣaparitulanāratiḥ, āyataneṣu śūnyagrāmavivekaratiḥ, bodhicittārakṣaṇaratiḥ, satveṣu hitavastutāratiḥ, dāne saṃvibhāgaratiḥ, śīleṣv aśaithilyaratiḥ, kṣāntyāṃ kṣamadamaratiḥ, vīrye kuśalasamudānayanaratiḥ, dhyāneṣu parikarmaratiḥ, prajñāyām apagatakleśāvabhāsaratiḥ, bodhau vistīrṇaratiḥ, mārasya nigraharatiḥ, kleśānāṃ praghātanāratiḥ, buddhakṣetrasya viśodhanāratiḥ, lakṣaṇānuvyāñjanapariniṣpattyarthaṃ sarvakuśalamūlopacayaratiḥ, gambhīradharmaśravaṇānuttrāsaratiḥ, trivimokṣamukhaparijayaratiḥ, nirvāṇārambaṇaratiḥ, bodhimaṇḍālamkāraratiḥ, na cākālaprāptiratiḥ, sabhāgajanasevanāratiḥ, visabhāgeṣv adoṣāpratighātaratiḥ, kalyāṇamitreṣu sevāratiḥ, pāpāmitreṣu visarjanāratiḥ, dharmaprītiprāmodyaratiḥ, upāye samgraharatiḥ, apramādabodhipakṣyadharmasevanāratiḥ / evaṃ hi bodhisatvo dharmārāmaratirato bhavati /

$65 atha māraḥ pāpīyāṃs tā apsarasa etad avocat : āgacchata / idānīṃ gamiṣyāmaḥ svabhavanam iti /
tā evam āhuḥ : niryātitā idānīṃ tvayā vayam asmai gṛhapataye / dharmārāmaratiratābhir asmābhir idānīṃ bhavitavyam, na kāmaratiratābhiḥ /
atha māraḥ pāpīyān vimalakīrtiṃ licchavim evam āha : niḥsṛja tvaṃ gṛhapate imā apsarasaḥ / sarvasvaparityāgino bodhisatvā mahāsatvā bhavanti /
vimalakīrtir āha : avasṛṣṭā bhavantu / gaccha pāpīyan / sarvasatvānāṃ dhārmikā abhiprāyāḥ paripūryantām /
atha tā apsaraso vimalakīrtiṃ namaskṛtyaivam āhuḥ : kathaṃ vayaṃ gṛhapate mārabhavane 'vatiṣṭhema /

$66 āha : asti bhaginyaḥ akṣayapradīpaṃ nāma dharmamukham / tatra pratipadyadhvam / tat punaḥ katamat / tadyathā bhaginyaḥ ekasmāt tailapradīpād dīpaśatasahasrāṇy ādīpyante / na ca tasya dīpasya parihāṇir bhavati / evam eva bhaginyaḥ eko bodhisatvo bahūni sarvaśatasahasrāṇi bodhau pratiṣṭhāpayati / na ca tasya bodhisatvasya cittasmṛtir hīyate, na parihīyate, uta ca vardhate / evaṃ sarvān kuśalān dharmān yathā yathā pareṣām ārocayati deśayati, tathā tathā vivardhate sarvaiḥ kuśalair dharmaiḥ / idaṃ tad akṣayapradīpaṃ nāma dharmamukham / tatra yuṣmābhir mārabhavane sthitābhir aparimāṇānāṃ devaputrāṇām apsarasāṃ ca bodhicittaṃ rocayitavyam / evaṃ yūyaṃ tathāgatasya kṛtajñā bhaviṣyatha / sarvasatvānāṃ copajīvyā bhaviṣyatha /

$67 atha tā apsaraso vimalakīrter licchaveḥ pādau śirasā vanditvā sārdhaṃ māreṇa prakrāntāḥ / ime bhagavan vimalakīrter licchaver vikurvaṇaviśeṣāḥ, yān ahaṃ nājñāsiṣam / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$68 tatra bhagavān sudattaṃ śreṣṭhiputram āmantrayate sma : gaccha tvaṃ kulaputra vimalakīrter licchaver glānaparipṛcchakaḥ /
sudatto 'py āha : nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum / tat kasmād dhetoḥ / abhijānāmy ahaṃ bhagavan : svake paitṛke niveśane mahāyajñaṃ yajāmi / sarvadaridraduḥkhitebhyaḥ sarvaśramaṇabrāhmaṇakṛpaṇavanīyakayācanakebhyo dānaṃ dadāmi / saptadivasān mahāyajñaṃ yajāmi /
tatra saptame divase vimalakīrtir licchavis tāṃ mahāyajñaśālāṃ praviśya mām etad avocat : na śreṣṭhiputra evaṃ yajño yaṣṭavyo yathā tvaṃ yajase / dharmayajñas te yaṣṭavyaḥ / kiṃ ta āmiṣayajñena/
tam aham etad avocam : kathaṃ punar dharmayajño yaṣṭavyaḥ /
sa mām evam āha :

$69 yena dharmayajñenāpūrvācaramaṃ sarvasatvāḥ paripācyante, ayaṃ dharmayajñaḥ / sa punaḥ katamaḥ / yad idaṃ bodhyākārābhinirhṛtā mahāmaitrī, saddharmasamgrahābhinirhṛtā mahākaruṇā, sarvasatvaprāmodyārambaṇābhinirhṛtā mahāmuditā, jñānasamgrahābhinirhṛtā mahopekṣā,

$70 śāntadāntābhinirhṛtā dānapāramitā, duḥśīlasatvaparipācanābhinirhṛtā śīlapāramitā nairātmyadharmābhinirhṛtā kṣāntipāramitā, bodhyaṇgābhinirhṛtā vīryapāramitā, kāyacittavivekābhinirhṛtā dhyānapāramitā, sarvajñajñānābhinirhṛtā prajñāpāramitā,

$71 sarvasatvaparipācanābhinirhṛtā śūnyatābhāvanā, saṃskṛtaparikarmābhinirhṛtānimittabhāvanā, samcintyopapattyabhinirhṛtāpraṇihitabhāvanā,

$72 saddharmaparigrahābhinirhṛto balaparākramaḥ, samgrahavastvabhinirhṛtaṃ jīvitendriyam, sarvasatvānāṃ dāsatvaśiṣyatvābhinirhṛtā nirmānatā, asārāt sārādānābhinirhṛtaḥ kāyajīvitabhogapratilambhaḥ, ṣaḍanusmṛtyabhinirhṛtā smṛtiḥ, saṃrañjanīyadharmābhinirhṛto 'dhyāśayaḥ, samyakpratipattyabhinirhṛtājīvapariśuddhiḥ, prasādaprāmodyasevanābhinirhṛtāryaparyupāsanā, anāryeṣv apratighātābhinirhṛtā cittanidhyaptiḥ, pravrajyābhinirhṛto 'dhyāśayaḥ, pratipattyabhinirhṛtaṃ śrutakauśalam, araṇādharmaprativedhābhinirhṛto 'raṇyavāsaḥ, buddhajñāsaṃprāpaṇābhinirhṛtaṃ saṃlayanam, sarvasatvakleśamocanayogābhinirhṛtā yogācārabhūmiḥ,

$73 lakṣaṇānuvyañjanasaṃbhārābhinirhṛtaḥ satvaparipākaḥ, buddhakṣetrālamkārābhinirhṛtaḥ puṇyasambhāraḥ, sarvasatvacittacaritayathāśayadharmadeśanābhinirhṛto jñānasaṃbhāraḥ, sarvadharmānāyūhāniryūhaikanayajñanābhinirhṛtaḥ prajñāsaṃbhāraḥ, sarvakleśasarvāvaraṇasarvākuśaladharmaprahāṇābhinihṛtaḥ sarvakuśalamūlasaṃbhāraḥ,

$74 sarvajñajñānānubodhanasarvakuśaladharmābhinirhṛtaḥ sarvabodhipakṣyadharmasamudgamaḥ /
ayaṃ sa kulaputra dharmayajñaḥ, yatra dharmayajñe pratiṣṭhitā bodhisatvā iṣṭayajñayājūkā dakṣiṇīyā bhavanti sadevakasya lokasya / evaṃ hi bhagavan tasya gṛhapater nirdiśatas tasyā brāhmaṇaparṣado dvayor brāhmaṇaśatayor anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni /

$75 ahaṃ cāścaryaprasādapratilabdhas tasya satpuruṣasya caraṇau praṇamya śatasahasramūlyaṃ muktāhāraṃ kaṇṭhād avatārya dadāmi / sa taṃ muktāhāraṃ na pratigṛhṇāti sma / tam aham etad avocam : pratigṛhyemam, yatra te prasādo bhavati tasmai prayaccheti /
tena sa muktāhāro gṛhitvā dvidhākṛtaḥ / eko bhāgo yas tatra yajñaśālāyāṃ sarvalokajugupsito nagaradaridras tasmai dattaḥ / dvitīyaś ca bhāgo duṣprasahāya tathāgatāya dattaḥ / yathā ca sarvā parṣat paśyati taṃ ca marīciṃ lokadhātuṃ taṃ ca duṣprasahaṃ tathāgataṃ taṃ ca muktāhāraṃ duṣprasahasya mūrdhasamdhau muktāhārakūṭāgāraṃ prādurbhūtaṃ citraṃ darśanīyaṃ caturasraṃ catuḥsthūṇaṃ samaṃbhāgaśaḥ suvibhaktam /

$76 sa idaṃ prātihāryaṃ samdarśyemāṃ vācam abhāṣata : yasya dāyakasya dānapater yādṛśī tathāgate dakṣiṇīyasamjñā tādṛśī nagaradaridre nirnānātvena samā, mahākaruṇācittena vipākāpratikāṇkṣaṇatayā parityāgaḥ / iyaṃ dharmayajñāsya paripūriḥ /

$77 tatrāsau nagaradaridra idaṃ prātihāryaṃ dṛṣṭvā, imaṃ ca dharmanirdeśaṃ śrutvā, anuttarāyāṃ samyaksaṃbodhau cittam utpādayati sma / tan nāhaṃ bhagavan utsahe tasya satpuruṣasya glānaparipṛcchako gantum /

$78 iti hi sarve te bodhisatvā mahāsatvāḥ svakasvakān nirdeśān nirdiśanti sma, ye caiṣāṃ tena satpuruṣeṇa sārdham antarākathāsamudāhārā abhūvan, na cotsahante gantum //

śrāvakabodhisatvavisarjanapraśno nāma tṛtīyaḥ parivartaḥ //

chapter 4
$1 tatra bhagavān mañjuśriyaṃ kumārabhūtam āmantrayate sma : gaccha tvaṃ mañjuśrīḥ vimalakīrter licchaver glānaparipṛcchakaḥ /
mañjuśrīr apy āha : kiṃ cāpi durāsado 'sau bhagavan vimalakīrtir licchaviḥ gambhīranayapratibhānapraviṣṭaḥ, vyastasamastavacananirhārakuśalaḥ, aviṣṭhitapratibhānaḥ, apratimabuddhiḥ sarvasatveṣu, sarvabodhisatvakriyāsu niryātaḥ, sarvabodhisatvasarvabuddhaguhyasthāneṣu supraviṣṭaḥ, sarvamārasthānavivartanakuśalamahābhijñāvikrīḍitaḥ, advayāsaṃbhedadharmadhātugocaraparamapāramiprāptaḥ, ekavyūhadharmadhātvanantākāravyūhadharmanirdeśakaḥ, sarvasatvendriyavyūhasaṃprāpaṇajñānakuśalaḥ, upāyakauśalyagatimgataḥ prāptapraśnaviniścayaḥ / sa na śakyo 'lpakena samnāhenābhirādhayitum / atha ca punar gamiṣyāmi buddhādhiṣṭhānena, tatra yathāśakti yathābalaṃ nirdekṣyāmi /

$2 atha tataḥ parṣadas teṣāṃ bodhisatvānāṃ teṣāṃ ca śrāvakāṇāṃ teṣāṃ ca śakrabrahmalokapālānāṃ teṣāṃ ca devaputrāṇām etad abhavat : niścayena tatra mahādharmaśravaṇasāmkathyaṃ bhaviṣyati, yatra mañjuśrīḥ kumārabhūtaḥ sa ca satpuruṣa ubhau saṃlapiṣyataḥ / tatrāṣṭau ca bodhisatvasahasrāṇi pañcamātrāṇi ca śrāvakaśatāni saṃbahulāś ca śakrabrahmalokapālāḥ saṃbahulāni ca devaputraśatasahasrāṇi mañjuśriyam anubaddhāni dharmaśravaṇāya / atha mañjuśrīḥ kumārabhūtas tair bodhisatvair mahāsatvais taiś ca śrāvakais taiś ca śakrabrahmalokapālair devaputraiś ca parivṛto vaiśālīṃ mahānagarīṃ praviśati sma /

$3 atha vimalakīrter etad abhavat : ayaṃ mañjuśrīḥ kumārabhūta āgacchati mahatā parivāreṇa / yan nv ahaṃ śūnyaṃ gṛham adhitiṣṭheyam / tena taṃ gṛhaṃ śūnyam adhiṣṭhitam apagatadvārapālam / na tatra mañcā vā pīṭhā vāsanāni vā samdṛśyante 'nyatraikasmān mañcāt, yatrātmanā glānaḥ samārūḍhaḥ śayitaḥ /

$4 atha mañjuśrīḥ saparivāro yena vimalakīrter niveśanaṃ tenopasamkrāmat / upasamkramya praviśati sma / sa taṃ gṛhaṃ śūnyam apaśyad vigatadvārapālam / na cātra mañcān vā pīṭhān vāpaśyad anyatraikamañcāt, yatra vimalakīrtiḥ śayitaḥ / atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam adrākṣīt / dṛṣṭvā ca punar evam āha : svāgataṃ mañjuśriyo 'svāgataṃ mañjuśriyo 'nāgatasyādṛṣṭaśrutapūrvasya darśanam /
mañjuśrīr āha : evam etad gṛhapate yathā vadasi / ya āgato na sa bhūya āgamiṣyati / yaś ca gato na sa bhūyo gamiṣyati / tat kasmād dhetoḥ / na cāgatasyāgamanaṃ prajñāyate, na ca gatasya gamanam, yaś ca dṛṣṭo na bhūyo draṣṭavyaḥ /

$5 api tu kaccit te satpuruṣa kṣapaṇīyam, kaccid yāpanīyam, kaccid vātena pratikupyanti dhātavaḥ, kaccid apagacchati vyādhir na vivardhate / bhagavāṃs te 'lpābādhatāṃ paripṛcchati, alpātaṇkatāṃ cālpaglānyatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca /

$6 kutra te gṛhapate idaṃ vyādhisamutthānam / kiyacciram upādāya te vyādhiḥ / kadā copaśamiṣyati /

vimalakīrtir āha : yāvacciram upādāya mañjuśrīḥ avidyā bhavatṛṣṇā ca tāvacciram upādāya mamaiṣa vyādhiḥ / yadā ca sarvasatvā vigatavyādhayo bhaviṣyanti tadā mama vyādhiḥ praśrabdho bhaviṣyati / tat kasmād dhetoḥ / satvādhiṣṭhāno hi mañjuśrīḥ bodhisatvasya saṃsāraḥ / saṃsāraniśritaś ca vyādhiḥ / yadā sarvasatvā vigatavyādhayo bhaviṣyanti tadā bodhisatvo 'rogo bhaviṣyati /

$7tadyathā mañjuśrīḥ śreṣṭhina ekaputrako glāno bhavet / tasya mātāpitarāv api glānau syātām / tāvac ca duḥkhitau bhavetāṃ yāvan nāsāv ekaputrakas tayor vigatavyādhiḥ syāt / evaṃ mañjuśrīḥ bodhisatvasya sarvasatveṣv ekaputrakaprema / sa satvaglānyena glāno bhavati, satvārogyāt tv arogaḥ / yat punar mañjuśrīḥ evaṃ vadasi - kutaḥ samutthito vyādhir iti, mahākaruṇāsamutthito bodhisatvānāṃ vyādhiḥ /

$8 mañjuśrīr āha : śūnyaṃ te gṛhapate gṛham / na ca te kaścid upasthāyakaḥ /
āha : sarvabuddhakṣetrāṇy api mañjuśrīḥ śūnyāni /
āha : kena śūnyāni /
āha : śūnyatayā śūnyāni /
āha : śūnyatāyāḥ kā śūnyatā /
āha : aparikalpanāś ca śūnyatāyāḥ śūnyatāḥ /
āha : śakyā punaḥ śūnyatā parikalpayitum /
āha : yenāpi parikalpyeta tad api śūnyam / na ca śūnyatā śūnyatāṃ parikalpayati /
āha : śūnyatā gṛhapate kuto mārgitavyā /
āha : śūnyatā mañjuśrīḥ dvāṣaṣṭibhyo dṝṣṭigatebhyo mārgitavyā /
āha : dvāṣaṣṭiḥ punar dṛṣṭigatāni kuto mārgitavyāni /
āha : tathāgatavimuktito mārgitavyāni /
āha : tathāgatavimuktiḥ punaḥ kuto mārgitavyā /
āha : sarvasatvacittacaritebhyo mārgitavyā / yat punar mañjuśrīḥ evaṃ vadasi kas ta upasthāyaka iti, sarvamārāḥ sarvaparapravādinaś ca mamopasthāyakāḥ / tat kasmād dhetoḥ / mārā hi saṃsārasya varṇavādinaḥ / saṃsāraś ca bodhisatvasyopasthāyakaḥ / parapravādino dṛṣṭigatānāṃ varṇavādinaḥ / bodhisatvaś ca sarvadṛṣṭigatebhyo na calati / tasmāt sarvamārāḥ sarvaparapravādinaś ca mamopasthāyakāḥ /

$9 mañjuśrīr āha : kīdṛśo 'yaṃ te gṛhapate vyādhiḥ /
āha : adṛśyo 'nidarśanaḥ /
āha : kim eṣa vyādhiḥ kāyasaṃprayukta uta cittasaṃprayuktaḥ /
āha : na kāyasaṃprayuktaḥ kāyaviviktatayā / na cittasaṃprayukto māyādharmatayā cittasya /

āha : catvāra ime gṛhapate dhātavaḥ / katame catvāraḥ, yad uta pṛthivīdhātur abdhātus tejodhātur vāyudhātur iti / tat katamas tatra dhātur bādhate /

āha : ya evaṃ dhātuko mañjuśrīḥ sarvasatvānāṃ vyādhis tenāhaṃ vyādhitaḥ /

$10 api tu khalu punar mañjuśrīḥ kathaṃ bodhisatvena glānako bodhisatvaḥ pratisaṃmoditavyaḥ /
mañjuśrīr āha : kāyānityatayā na ca nirvidvirāgatayā, kāyaduḥkhatayā na ca nirvāṇābhinandanatayā, kāyānātmatayā satvaparipācanatayā ca, kāyaśāntatayā na cātyantaśamatayā, sarvaduścaritadeśanatayā na ca samkrāntitaḥ, svaglānyena parasatvaglānakaruṇatayā, pūrvāntakoṭīduḥkhānusmaraṇatayā, satvārthakriyānusmaraṇatayā, kuśalamūlābhimukhīkaraṇatayā, ādiviśuddhatayā, aparitarṣaṇatayā, sadāvīryārambhāc ca, vaidyarājo bhaviṣyasi sarvavyādhīnāṃ śamayiteti / evaṃ bodhisatvena bodhisatvo glānaḥ pratisaṃmoditavyaḥ /

$11 mañjuśrīr āha : kathaṃ kulaputra bodhisatvena glānena svacittaṃ nidhyapayitavyam /
vimalakīrtir āha : iha mañjuśriḥ bodhisatvena glānenaivaṃ svacittaṃ nidhyapayitavyam / pūrvāntāsadviparyāsakarmasamutthānasamutthito 'yaṃ vyādhir abhūtaparikalpakleśasamutthitaḥ / na punar atra kaścit paramārthato dharma upalabhyate yasyaiṣa vyādhiḥ / tat kasmād dhetoḥ / cāturmahābhautiko 'yaṃ samucchrayaḥ / na caiṣāṃ dhātūnāṃ kaścit svāmī na samutthāpayitā / anātmā hy ayaṃ samucchrayaḥ / yo 'yaṃ vyādhir nāma nāyaṃ paramārthata upalabhyate, anyatrātmābhiniveśāt / uta nātmany abhiniviṣṭā vihariṣyāmo vyādhimūlaparijñātāvinaḥ / tenātmasamjñāṃ viṣṭhāpya dharmasamjñotpādayitavyā / dharmasamghāto 'yaṃ kāyaḥ / dharmā evotpadyamānā utpadyante / dharmā eva nirudhyāmānā nirudhyante / te ca dharmāḥ parasparaṃ na cetayanti na jānanti / na ca teṣām utpadyamānānām evaṃ bhavaty utpadyāmaha iti / na nirudhyamānānām evaṃ bhavati nirudhyāmaha iti /

$12 tena dharmasamjñāyā evaṃ cittam utpādayitavyam / yāpy eṣā dharmasamjñā so 'pi viparyāsaḥ / viparyāsaś ca mahāvyādhiḥ / vigatavyādhikena ca mayā bhavitavyam / vyādhiprahāṇāya ca yogaḥ karaṇīyaḥ / tatra katamad vyādhiprahāṇam, yad idam ahamkāramamakāraprahāṇam / tac ca katamad ahamkāramamakāraprahāṇam, yad idaṃ dvayavigamaḥ / tatra katamo dvayavigamaḥ, yad idam adhyātmaṃ bahirdhā ca samudācāraḥ / tatra katamo 'dhyātmaṃ bahirdhā samudācāraḥ, yad uta samatayācalanatāpracalanatā / katamā ca samatā, ātmasamatayā ca nirvāṇasamatā / tat kasmād dhetoḥ / ubhe 'py ete śūnye, yad utātmā nirvāṇaṃ ca / kenaite śūnye, nāmodāhāreṇaite śūnye / ubhāv apy etāv apariniṣpannau, yad utātmā nirvāṇaṃ ca / tena samadarśinā nānyo vyādhir nānyā śūnyatā kartavyā / vyādhir eva śūnyatā /

$13 aviditā ca sā vedanā veditavyā / na cānena vedanānirodhaḥ sākṣātkartavyaḥ / aparipūrṇeṣu buddhadharmeṣūbhe vedane notsraṣṭavye / na ca durgatyupapannānāṃ satvānām antike mahākaruṇā notpādayitavyā / tathā kariṣyāmo yathaiṣāṃ satvānām evam ayoniśonidhyaptyā vyādhim apaneṣyāmaḥ /

$ 14 na caiṣāṃ kamcid dharmam upaneṣyāmo nāpaneṣyāmaḥ / yato nidānāc ca punar vyādhir utpadyate tasya parijñāyai tebhyo dharmaṃ deśayiṣyāmaḥ / katamac ca punar nidānam, yad idam adhyālambananidānam / yāvatādhyālambananidānam adhyālambate, tāvad vyādhinidānam / kiṃ cādhyālambate, traidhātukam adhyālambate / tasyādhyālambanatayā kā parijñā, yad idam ālambanānupalambhaḥ / yaṃ hi nopalabhyate taṃ nālambate / kiṃ ca nopalabhate, ubhe dṛṣṭī nopalabhate, yad idam ātmadṛṣṭiṃ paradṛṣṭiṃ ca / tad ucyate 'nupalambha iti / evaṃ hi mañjuśrīḥ glānena bodhisatvena svacittaṃ nidhyapayitavyaṃ jarāvyādhimaraṇopapattiprahāṇāya / evaṃ ca mañjuśrīḥ bodhisatvānāṃ bodhir yadi na bhavet, nirarthako nanu vyāyāmo bhavet / yathā pratyarthikanirghātāc chūrā ity ucyante, evam eva jarāvyādhimaraṇaduḥkhopaśamanād bodhisatvā ity ucyante /

$15 tena bodhisatvena vyādhitenaivaṃ pratyavekṣitavyam / yathā mama vyādhir abhūto 'sann evaṃ sarvasatvānām api vyādhir abhūto 'sann iti / tasyaivaṃ pratyavekṣamāṇasya nānuśaṃsādṛṣṭipatitā satveṣu mahākaruṇotpadyate, anyatrāgantukakleśaprahāṇābhiyuktā satveṣu mahākaruṇotpadyate / tat kasmad dhetoḥ / anuśaṃsadṛṣṭipatitayaiva hi mahākaruṇayā bodhisatvasya khedo bhavaty upapattiṣu / anuśaṃsadṛṣṭiparyutthānavigatayā punar mahākaruṇayā bodhisatvaysa khedo na bhavaty upapattiṣu / so 'yam upapadyate, na ca dṛṣṭiparyutthānāparyutthita upapadyate / so 'paryutthitacitta upapadyamāno mukta evotpadyate mukta eva jāyate / sa mukta evotpadyamāno mukta eva jāyamāno baddhānāṃ satvānāṃ śaktaḥ pratibalo bandhamokṣāya dharmaṃ deśayitum / yathoktaṃ bhagavatā " sa tāvad ātmanā baddhaḥ paraṃ bandhanān mocayṣyatīti nedaṃ sthānaṃ vidyate / yas tv ātmanā muktaḥ paraṃ bandhanān mocayiṣyatīti sthānam etad vidyate" / tasmān muktena bodhisatvena bhavitavyam, na baddhena /

$16 tatra katamo bandhaḥ, katamo mokṣaḥ / anupāyād bhavagatiparigraho bodhisatvasya bandhaḥ, upāyād bhavagatigamanaṃ mokṣaḥ / anupāyād dhyānasamādhyāsvādanatā bodhisatvasya bandhaḥ, upāyena dhyānasamādhyāsvādanatā mokṣaḥ / anupāyasamgṛhītā prajñā bandhaḥ, upāyasamgṛhītā prajñā mokṣaḥ / prajñāyāsamgṛhītā upāyo bandhanam, prajñāsamgṛhītā upāyo mokṣaḥ /

$17 tatra katamo 'nupāyasamgṛhītā prajñā bandhaḥ, yad idaṃ śūnyatānimittāpraṇihitanidhyāptiḥ, na ca lakṣaṇānuvyañjanabuddhakṣetrālamkārasatvaparipācananidhyaptiḥ / iyam anupāyasamgṛhītā prajñā bandhaḥ / tatra katamopāyasamgṛhītā prajñā mokṣaḥ, yad idaṃ lakṣaṇānuvyañjanabuddhakṣetrālamkārasatvaparipācananidhyapticittaṃ ca śūnyatānimittāpraṇihitaparijayaś ca / iyam upāyasamgṛhītā prajñā mokṣaḥ / tatra katamaḥ prajñayāsamgṛhītā upāyo bandhaḥ, yad idaṃ sarvadṛṣṭikleśaparyutthānānuśayānunayapratighapratiṣṭhitasya sarvakuśalamūlārambho bodhau cāpariṇāmanā / ayaṃ prajñayāsamgṛhīta upāyo bandhaḥ / tatra katamaḥ prajñā samgṛhīta upāyo mokṣaḥ, yad idaṃ sarvadṛṣṭikleśaparyutthānānuśayānunayapratighaprahīṇasya sarvakuśalamūlārambho bodhau pariṇāmitas tasya cāparāmarśaḥ / ayaṃ bodhisatvasya prajñāsamgṛhīta upāyo mokṣaḥ /

$18 tatra mañjuśrīḥ glānena bodhisatvenaivam ime dharmā nidhyapayitavyāḥ / yat kāyasya cittasya ca vyādheś cānityaduḥkhaśūnyānātmapratyavekṣaṇā, iyam asya prajñā / yat punaḥ kāyavyādhipariharaṇatayā na khidyate, na pratibadhnāti saṃsāram, satvārthayogam anuyuktaḥ, ayam asyopāyaḥ / punar aparaṃ yat kāyasya vyādheś cittasya cānyonyaparāparatāṃ na nirnavatāniḥpurāṇatāṃ pratyavekṣate, iyam asya prajñā / yat punaḥ kāyasya vyādheś cittasya ca nātyantopaśamaṃ nirodham atyayati, ayam asyopāyaḥ /

$19 evaṃ hi mañjuśrīḥ glānena bodhisatvena cittaṃ nidhyapayitavyam / na ca tena nidhyaptau vānidhyaptau vā sthātavyam / tat kasmād dhetoḥ / yadi hy anidhyaptau tiṣṭḥed bāladharma eṣaḥ / atha nidhyaptau tiṣṭhec chrāvakadharma eṣaḥ / tasmād bodhisatvena na nidhyaptau sthātavyam / yad atrāsthānam ayaṃ bodhisatvasya gocaraḥ /

$20 yan na pṛthagjanagocaro nāryagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat saṃsāragocaraś ca na ca kleśagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yan nirvāṇapratyavekṣaṇagocaraś ca na cātyantaparinirvāṇagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yac caturmārasamdarśanagocaraś ca sarvamāraviṣayātikrāntagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat sarvajñajñānaparyeṣṭigocaraś ca na cākāle jñānaprāptigocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yac catuḥsatyajñānagocaraś ca na cākāle satyaprativedhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad adhyātmapratyavekṣaṇagocaraś ca samcintyabhavopapattiparigrahagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad ajātipratyavekṣaṇagocaraś ca na ca niyāmāvakrāntigocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat pratītyasamutpādagocaraś ca sarvadṛṣṭivigatagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat sarvasatvasamgaṇikāgocaraś ca na ca kleśānuśayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad vivekagocaraś ca na ca kleśānuśayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad vivekagocaraś ca na ca kāyacittakṣayaniśrayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat traidhātukagocaraś ca na ca dharmadhātusaṃbhedagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yac chūnyatāgocaraś ca sarvākāraguṇaparyeṣṭigocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad ānimittagocaraś ca satvapramocanārambaṇavitarkagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad apraṇihitagocaraś ca samcintyabhavagatisamdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad anabhisaṃskāragocaraś ca sarvakuśalamūlābhisaṃskarapratiprasrabdhigocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat ṣaṭpāramitāgocaraś ca sarvasatvacittacaritapāragamanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat ṣaḍanusmṛtigocaraś ca na ca sarvāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat saddharmapratiṣṭhānagocaraś ca na ca kumārgādhyālambanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat ṣaḍabhijñāgocaraś na ca cāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yac caturpramāṇagocaraś ca na ca brahmalokopapattisparśanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad dhyānasamādhisamāpattigocaraś ca na ca samādhisamāpattivaśenopapattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat smṛtyupasthānagocaraś ca na ca kāyavedanācittadharmātyarthagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yat samyakprahaṇāgocaraś ca na ca kuśalākuśaladvayopalambhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad ṛddhipādābhinirhāragocaraś cānābhogarddhipādavaśavartigocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat pañcendriyagocaraś ca sarvasatvendriyaparāparajñānagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat pañcabalapratiṣṭhānagocaraś ca daśatathāgatabalābhisamdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yat saptabodhyaṇgapariniṣpattigocaraś ca buddhiprabhedajñānakauśalyagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yan mārgapratiṣṭhānagocaraś ca kumārgānadhyālambanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yac chamathavidarśanāsaṃbhāraparyeṣṭigocaraś ca na cātyantaśāntipatanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yad anutpādalakṣaṇasarvadharmamīmāṃsanagocaraś ca rūpalakṣaṇānuvyāñjanabuddhakāyālamkārapariniṣpattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ / yac chrāvakapratyekabuddhākalpasamdarśanagocaraś ca buddhadharmātyajanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad atyantaviśuddhiprakṛtisamāpannasarvadharmānugamanagocaraś ca yathādhimuktisarvasatveryāpathasamdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad atyantāsaṃvartavivartākāśasvabhāvasarvabuddhakṣetrapratyavekṣaṇagocaraś ca nānāvyuhānekavyūhabuddhakṣetraguṇavyūhasamdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ / yad dharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryātyajanagovaraś ca, ayam api bodhisatvasya gocaraḥ /
iha nirdeśe nirdiśyamāne ye mañjuśriyā kumārabhūtena sārdham āgatā devaputrās tato 'ṣṭānāṃ devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni //

glānapratisaṃmodanāparivartaś caturthaḥ //

chapter 5
$1 athāyuṣmataḥ śāriputrasyaitad abhavat : kutreme bodhisatvā niṣatsyanti, ime ca mahāśrāvakāḥ / neha gṛha āsanāni saṃvidyante /
atha vimalakīrtir licchavir āyuṣmataḥ śāriputrasya cetovitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat : kiṃ bhadantaśāriputro dharmārthika āgata utāsanārthikaḥ /
āha : dharmārthikā vayam āgatā nāsanārthikāḥ /

$2 āha : tena hi bhadantaśāriputra yo dharmārthiko bhavati, nāsau svakāyārthiko bhavati / kiṃ punar āsanārthiko bhaviṣyati / yo bhadantaśāriputra dharmārthiko bhavati, na sa rūpavedanāsamjñāsaṃskāravijñānārthiko bhavati, na skandhadhātvāyatanārthikaḥ / yo dharmārthikaḥ, na sa kāmadhāturūpadhātvārūpyadhātvarthiko bhavati, nāsau buddhābhiniveśārthiko bhavati, na dharmasamghābhiniveśārthikaḥ /

$3 punar aparaṃ bhadantaśāruputra yo dharmārthikaḥ, nāsau duḥkhaparijñānārthiko na samudayaprahāṇārthiko na nirodhasākṣātkriyārthiko na mārgabhāvanārthiko bhavati / tat kasmād dhetoḥ / aprapañco hi dharmo nirakṣaraḥ / tatra yaḥ prapañcayati - duḥkhaṃ parijñāsyāmi samudayaṃ prahāsyāmi nirodhaṃ sākṣātkariṣyāmi mārgaṃ bhāvayiṣyāmīti, nāsau dharmārthikaḥ, prapañcārthiko 'sau / dharmo hi bhadantaśāriputra upaśāntaḥ / tatra ya utpādavyaye caranti, na te dharmārthikā na vivekārthikāḥ, utpādavyayārthikās te / dharmo hy arajo rajo'pagataḥ / tatra ye kvacid dharme rakṣante 'ntaśo nirvāṇe 'pi, na te dhramārthikāḥ, rajo'rthikās te / dharmo hy aviṣayaḥ / ye viṣayasamkhyātāḥ, na te dharmārthikāḥ, viṣayārthikās te / dharmo nāyūho niryūhaḥ / ye kecid dharmaṃ gṛhṇanti vā muñcanti vā, na te dharmārthikāḥ, udgrahaniḥsargārthikās te /

$4 dharmo 'nālayaḥ / ya ālayārāmāḥ, na te dharmārthikāḥ, ālayārthikās te / dharmo nirnimittaḥ / yeṣāṃ nimittānusārivijñānam, na te dharmārthikāḥ, nimittārthikās te / dharmo 'saṃvāsaḥ / ye kecid dharmeṇa sārdhaṃ saṃvasanti, na te dharmārthikāḥ, saṃvāsārthikās te / dharmo 'dṛṣṭaśrutamatavijñātaḥ / ye dṛṣṭaśrutamatavijñāteṣu caranti, na te dharmārthikāḥ, dṛṣṭaśrutamatavijñātārthikās te /

$5 dharmo bhadantaśāriputra asaṃskṛtaḥ saṃskṛtāpagataḥ / ye saṃskṛtagocarāḥ, na te dharmārthikāḥ, saṃskṛtodgrahaṇārthikās te / tasmād iha bhadantaśāriputra dharmārthikena te bhavitukāmena sarvadharmānarthikena bhavitavyam / iha dharmanirdeśe nirdiśyamāne pañcānāṃ devaputraśatānāṃ dharmeṣu dharmacakṣur viśuddham /

$6 atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam āmantrayate sma : tvaṃ mañjuśrīḥ daśasu dikṣv asamkhyeyeṣu buddhakṣetraśatasahasreṣu buddhakṣetracārikāṃ carasi / tat katarasmin buddhakṣetre tvayā sarvaviśiṣṭāni sarvaguṇopetāni siṃhāsanāni dṛāṣṭāni / evam ukte mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim etad avocat : asti kulaputra pūrve digbhāge ṣaṭtriṃśadgaṇgānadīvālikāsamāni buddhakṣetrāṇy atikramya merudhvajā nāma lokadhātuḥ / tatra merupradīparājo nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / tasya tathāgatasya caturaśītiyojanaśatasahasra ātmabhāvaḥ / aṣṭaṣaṣṭiyojanaśatasahasraṃ tasya bhagavataḥ siṃhāsanam / teṣāṃ ca bodhisatvānāṃ catvāriṃśadyojanaśatasahasra ātmabhāvaḥ / catustriṃśadyojanaśatasahāsrāṇi teṣāṃ bodhisatvānāṃ siṃhāsanāni / merudhvajāyāṃ lokadhātau tasya bhagavato merupradīparājasya tathāgatasya buddhakṣetre sarvaviśiṣṭāni sarvaguṇopetāni siṃhāsanāni /

$7 atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samanvāhāraṃ samanvāharati sma / tādṛśaṃ cārddhyabhisaṃskāram abhisaṃskṛtavān, yat tato merudhvajālokadhātor dvātriṃśatsiṃhāsanaśatasahasrāṇi tena bhagavatā merupadīparājena tathāgatena preṣitāni / tāvad udviddhāni tāvad vistīrṇāni tāvad darśanīyāni yad apūrvāṇi tair bodhisatvais taiś ca mahāśrāvakais taiś ca śakrabrahmalokapālair devaputraiś ca / tāny upary antarīkṣeṇāgatya vimalakīrter licchaver niveśane pratyatiṣṭhan / tac ca gṛhaṃ tāvad vistīrṇaṃ samdṛṣyate, yatra tāni dvātriṃśatasiṃhāsanaśatasahasrāṇi vicitrāny anutpīḍanatayā / na ca vaiśālyā mahānagaryā āvaraṇaṃ kṛtam, na jambūdvīpasya, na cāturdvīpikasyāvaraṇam / sarve te tathaiva samdṛśyante yathā pūrvaṃ tathā paścāt /

$8 atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam etad avocat : niṣīda tvaṃ mañjuśrīḥ siṃhāsane sārdham etair bodhisatvaiḥ / tādṛśāṃś cātmabhāvān adhitiṣṭhata yat siṃhāsaneṣv anurūpāḥ syuḥ /
atha ye 'bhijñāpratilabdhā bodhisatvās te dvācatvāriṃśadyojanaśatasahasram ātmabhāvam adhiṣṭhāya teṣu siṃhāsaneṣu niṣīdanti sma / ye cādikarmikā bodhisatvās te na śaknuvanti sma teṣu siṃhāsaneṣu niṣattum /
atha vimalakīrtir licchavir āyuṣmantaṃ śāriputram āmantrayate sma : niṣīda bhadantaśāriputra siṃhāsane /
āha : na śaknomi satpuruṣa niṣattum uccāni pragṛhītāni cemāni siṃhāsanāni /
āha : tena hi bhadantaśāriputra tasyaiva bhagavato merupradīparājasya tathāgatasya namaskāraṃ kuru / tataḥ śakṣyasi niṣattum /
atha te mahāśrāvakās tasya bhagavato merupradīparājasya tathāgatasya namaskāraṃ kurvanti sma / te tatra paścāt teṣu siṃhāsaneṣu nyaṣīdan /

$9 athāyuṣmāñ śāriputro vimalakīrtiṃ licchavim evam āha : āścaryaṃ kulaputra yad ihaivaṃ parītte gṛha imānīyanti siṃhāsanasahasrāṇy evam uccāny evaṃ pragṛhītāni vicitrāni / na ca vaiśālyā mahānagaryā āvaraṇaṃ kṛtam, na jambūdvīpasya, na grāmanagaranigamajanapadarāṣṭrarājādhānīnām, na cāturmahādvīpikasya kimcid āvaraṇam, na devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇām āvaraṇaṃ kṛtam / tathaiva samdṛśyante yathā pūrvaṃ tathā paścāt /

$10 vimalakīrtir āha : asti bhadantaśāriputra tathāgatānāṃ bodhisatvānāṃ cācintyo nāma vimokṣaḥ, yatracintyavimokṣe pratiṣṭhito bodhisatvaḥ sumeruṃ parvatarājam tāvad uccaṃ tāvat pragṛhītaṃ tāvad udviddhaṃ tāvad vistīrṇaṃ sarṣapaphalakośe praveśayet / na ca sarṣapaphalakośaṃ vivardhayet / na ca sumeruṃ hāpayet / tāṃ ca kriyām ādarśayet / na cāturmahārājakāyikā devās trayastriṃśato vā jānīran - kasmin vayaṃ prakṣiptāḥ / anye ca satvā ṛddhivineyā jānīyūḥ paśyeyus taṃ sumeruṃ parvatarājaṃ sarśapaphalakośapraviṣtam / ayaṃ bhadantaśāriputra bodhisatvānām acintyasya vimokṣasya visayapraveśaḥ /

$11 punar aparaṃ bhadantaśāriputra acintyavimokṣapratiṣṭhito bodhisatvo yaś caturṣu mahāsamudreṣv apskandhas tam ekasmin romakūpe prakṣipet / na ca matsyakacchapaśiśumāramaṇḍūkānām anyeṣāṃ vaudakānāṃ prāṇināṃ pīḍā bhavet / na ca nāgayakṣagandharvāsurāṇām evaṃ bhavet - kasmin vayaṃ prakṣiptāḥ / sā na kriyā prajñāyeta / na ca kaścit satvo vihiṃsito viheṭhito vā bhavet /

$12 imaṃ ca trisāhasramahāsāhasraṃ lokadhātuṃ bhārgavacakram iva parigṛhya dakṣiṇe pāṇāv avabhrāmya gaṇgānadīvālikāsamān lokadhātūn kṣipet / na ca satvā jānīran - kasmin vayaṃ nītāḥ, kuto vāgatā iti / punar api cānāyya yathāsthānaṃ sthāpayet / na ca gamanāgamanaṃ samjānīram / sā ca kriyā samdṛśyeta /

$13 punar aparaṃ bhadantaśāriputra santi satvā apramāṇasaṃsāravainayikāḥ / santi samkṣiptasaṃsāravainayikāḥ / tatrācintyavimokṣapratiṣṭhito bodhisatvo 'pramānasaṃsāravainayikānāṃ satvānāṃ vainayikavaśam upādāya saptarātraṃ kalpam atikrāntam ādarśayet / samkṣiptasaṃsāravainayikānāṃ satvānāṃ vainayikavaśam upādāya kalpaṃ saptarātram atikrāntam ādarśayet / tatrāpramāṇasaṃsāravineyāḥ satvāḥ saptarātraṃ kalpam atikrāntaṃ samjānīran / samkṣiptasaṃsāravineyāḥ satvāḥ kalpaṃ saptarātram atikrāntaṃ samjānīran /

$14 iti hy acintyavimokṣapratiṣṭhito bodhisatvaḥ sarvabuddhakṣetraguṇavyūhān ekasmin buddhakṣetre samdarśayati / sarvasatvān api dakṣiṇe karatale pratiṣṭhāpya cittajāvikayarddhyā kramet / sarvabuddhakṣetreṣu ca samdarśanaṃ dadyāt / na caikato 'pi kṣetrāc calet / yāvatyaś ca daśasu dikṣu buddhānāṃ bhagavatāṃ pūjā vartante, tāḥ sarvā ekaromakūpa ādarśayet / yāvantaś ca daśasu dikṣu candrasūryās tārārūpāṇi ca, tāny api sarvāṇy ekaromakūpa ādarśayet / yāvatyaś ca daśasu dikṣu vātamaṇḍalyaḥ pravānti, tā api sarvā mukhadvāre praveśayet / na cāsya kāyo vikīryeta / na ca tatra buddhakṣetre tṛṇavanaspatayo nameyuḥ /

$15 yāni ca daśasu dikṣu buddhakṣetrāṇy uddaḥyante kalpoddāhena, tad api sarvam agniskandhaṃ svamukhe prakṣipet / yac ca tena karma kartavyam bhavet, tac ca kuryāt / yac cāvastād gaṇgānadīvālikākoṭīsameṣu buddhakṣetreṣv atikramya buddhakṣetram, tad abhyutkṣipyordhaṃ digdhāgaṃ gaṇgānadīvālikoṭīsameṣu buddhakṣetreṣu pratiṣṭhāpayet / tadyathāpi nāma balavān puruṣaḥ sūcyagreṇa badarīpatram utkṣipet /

$16 evam acintyavimokṣapratiṣṭhito bodhisatvaḥ sarvasatvāni cakravartyādirūpāṇy adhitiṣṭhet /

$17 yāvantaś ca daśasu dikṣu śabdāvabhāsāḥ śabdaprajñāptayaḥ, tāḥ sarvā hīnamadhyaviśiṣṭānām satvānāṃ sarvabuddhaghoṣarutaracitāny adhitiṣṭhan, tataś ca rutaghoṣād anityaduḥkhaśūnyānātmaśabdarutāni niścārayet / yāvadbhiś cākāranirdeśair daśasu dikṣu buddhā bhagavanto dharmaṃ deśayanti, tāṃs tato rutanirghoṣān niścārayet /

$18 ayaṃ bhadantaśāriputra acintyavimokṣapratiṣṭhitānāṃ bodhisatvānāṃ yatkimcinmātro viṣayāvatāranirdeśaḥ / api tu kalpam ahaṃ bhadantaśāriputra kalpāvaśeṣaṃ vācintyavimokṣapratiṣṭhitānāṃ bodhisatvānāṃ viṣayānāṃ viṣayāvatāranirdeśaṃ nirdiśeyam, ato vottari /

$19 atha khalu sthaviro mahākāśyapa imaṃ bodhisatvānām acintyavimokṣaṃ śrutvāścaryaprāptaḥ sthāviraṃ śāriputram etad avocat : tadyathāpi nāma āyuṣmañ śāriputra jātyandhasya puruṣasya purastāt kaścid eva sarvarūpagatāny upadarśayet / na ca tatra sa jātyandha ekarūpam api paśyet / evam eva āyuṣmañ śāriputra ihācintyavimokṣe nirdiśyamāne sarvaśrāvakapratyekabuddhā iha jātyandhā iva cakṣurvihīnā ekasminn apy acintyakāraṇe na pratyakṣāḥ / ko nāma vidvān imam acintyaṃ vimokṣaṃ śrutvānuttarāyāṃ samyaksaṃbodhau cittaṃ notpādayet / tat kiṃ nu bhūyaḥ kariṣyāmo 'tyantopahatendriyā dagdhavinaṣṭānīva bījāny abhājanībhūtā iha mahāyāne / sarvaśrāvakapratyekabuddhair imaṃ dharmanirdeśaṃ śrutvā rudadbhis trisāhasramahāsāhasro lokadhātur vijñāpayitavyaḥ / sarvabodhisatvaiś ca pramuditair imam acintyavimokṣaṃ śrutvā mūrdhnā saṃpratyetavyaḥ, adhimuktibalaṃ ca samjanayitavyam / yasyaiṣācintyavimokṣādhimuktiḥ sarvamāras tasya kiṃ kariṣyanti / imaṃ nirdeśaṃ nirdiśataḥ sthavirasya mahākāśyapasya dvātriṃśatā devaputrasahasrair anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni /

$20 atha vimalakīrtir licchaviḥ sthāviraṃ mahākāśyapam evam āha : yāvanto bhadantamahākāśyapa daśasu dikṣv aprameyeṣu lokadhātuṣu mārā māratvaṃ kārayanti, sarve te yadbhūyasācintyavimokṣapratiṣṭhitā bodhisatvā upāyakauśalyena satvaparipācanāya māratvaṃ kārayanti / yāvadbhir bhadantamahākāśyapa daśasu dikṣv aprameyeṣu lokadhātuṣu bodhisatvā yācanakair yācyante hastapādān vā karṇanāsaṃ vā śoṇitaṃ snāyuṃ vāsthimajjānaṃ vā netrāṇi vottamāṇgāni śirāṃsi vāṇgapratyaṇgāni vā rājyarāṣṭrajanapadān vā bhāryāputraduhiṭṛr vā dāsadāsīr vā hayagajarathavāhanāni vā suvarṇamaṇimuktāvaiḍūryaśaṇkhaśilāpravāḍamaṇiratnajātaṃ vānnapānāni rasān vā, vastrāṇi cotpīḍya yācyante, sarve te yācanakā yadbhūyasācintyavimokṣapratiṣṭhitā bodhisatvā upāyakauśalyenemāṃ dṛḍhādhyāśayatāṃ darśayanti / tat kasmād dhetoḥ / ugratapaso hi bhadantamahākāśyapa bodhisatvās ta evaṃ darśayanti / nāsti hi prākṛtajanasyāsthānānavakāśakṛtasya bodhisatvam utpīḍayitum /
tadyathāpi nāma bhadantamahākāśyapa na śaktir asti khadyotakasya sūryamaṇḍalaprabhām abhibhavitum / evam eva bhadantamahākāśyapa na śaktir asti prākṛtasya janasya bodhisatvenānavakāśakṛtasyopasamkramituṃ yācituṃ vā / tadyathā bhadantamahākāśyapa yo hastināgasya prahāro na sa śakyo gardabhena soḍhum / evam eva bhadantamahākāśyapa na śakyam abodhisatvena bodhisatvasyotpīḍanaṃ soḍhum / bodhisatva eva bodhisatvotpīḍāṃ sahate / ayam bhadantamahākāśyapa acintyavimokṣapratiṣṭhitānāṃ bodhisatvānām upāyajñānabalapraveśaḥ //

acintyavimokṣasamdarśanaparivartaḥ pañcamaḥ //

chapter 6
$1 atha khalu mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim etad avocat : kathaṃ satpuruṣa bodhisatvena sarvasatvā avekṣitavyāḥ /
āha : tadyathāpi nāma mañjuśrīḥ vijñapuruṣa udakacandram avekṣeta, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ / tadyathāpi nāma mañjuśrīḥ ādarśamaṇḍale mukhamaṇḍalam ālokayet, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ / tadyathā mañjuśrīḥ marīcikāyām udakam, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ / tadyathā mañjuśrīḥ māyākāro māyākāranirmitaṃ puruṣam avekṣeta, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ / tadyathā mañjuśrīḥ pratiśrutkāyā rutaghoṣaḥ, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ / tadyathā mañjuśrīḥ gagane 'bhrakūṭam, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ phenapiṇḍsaya pūrvāntaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ udakabudbudānām utpādavyayaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ kadalyāḥ sāradarśanam, evaṃ bodhisatvena sarvastavāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ vidyutaḥ samkrāntiḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ pañcamo dhātuḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ saptamam āyatanam, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ ārūpyeṣu rūpāvabhāsaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ paritaptānāṃ bījānām aṇkurapariniṣpattiḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ maṇḍūkaromapravāraḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ mṛtasya kāmakrīḍāratiḥ, evaṃ bodhisatvena sarvastavāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ srotaāpannasya satkāyadṛṣṭiḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ sakṛdāgāminas tṛtīyo bhavaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ anāgāmino garbhāvakrāntiḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ arhataḥ rāgadoṣamohāḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ kṣāntipratilabdhasya bodhisatvasya mātsaryadauḥśīlyavyāpādavihiṃsācittani, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ tathāgatasya kleśavāsanā, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ jātyandhasya puruṣasya rūpadarśanam, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ nirodhasamāpannasyāśvāsāḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ ākāśe śakunipadam, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ paṇḍakasyendriyasya prādurbhāvaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ bandhyāyāḥ putrapratilambhaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ tathāgatanirmitasyānutpannāḥ kleśāḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ svapnadarśanapratibuddhasya darśanam, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ aparikalpayataḥ kleśāḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ anupādānasyāgneḥ saṃbhavaḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / tadyathā mañjuśrīḥ parinirvṛtasya pratisamdhiḥ, evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ / evaṃ hi mañjuśrīḥ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ /

$2 āha : yadi kulaputraivaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ, kathaṃ punar asya mahāmaitrī bhavati sarvasatveṣu /
āha: yadā mañjuśrīḥ bodhisatva evaṃ pratyavekṣate, mayā hy eṣāṃ satvānām evaṃ dharmaparijñāyai dharmo deśayitavya iti, ato 'sya bhūtā satvatrāṇamaitrī sarvasatveṣūtpadyate 'nārambaṇatayā, upaśamamaitry anutpādanatayā, niṣparidāhamaitrī niḥkleśatayā, yathāvadmaitrī tryadhvasamatayā, avirodhamaitry aparyupasthānatayā, advayamaitry adhyātmabahirdhāsaṃsṛṣṭatayā, akopyamaitry atyantaniṣṭhatayā/ dṛḍhamatrī vajradṛḍhābhedyāśayatayā, śuddhamaitrī prakṛtiśuddhatayā, samamaitry ākāśasamatayā, arhanmaitry arinirghātanatayā, bohisatvamaitrī satvaparipākāsraṃsanatayā, tathāgatamaitrī tathatānubodhanatayā, buddhamaitrī suptasatvaprabodhanatayā, svayaṃbhumaitrī svayamabhisaṃbodhanatayā bodhimaitrī samarasatayā, asamāropamaitry anunayapratighaprahāṇatayā, mahākaruṇāmaitrī mahāyānaparidīpanatayā, aparikhedamaitrī śūnyanairātmyapratyavekṣaṇatayā, dharmadānamaitry anācāryamuṣṭitayā, śīlamaitrī duḥśīlasatvāvekṣaṇatayā, kṣāntimaitry ātmaparākṣaṇyanatayā, vīryamaitrī sarvasatvabhāravahanatayā, dhyānamaitry anāsvādanatayā, prajñāmaitrī kālasaṃprāpaṇatayā, upāyamaitrī sarvatramukhoddarśanatayā, akuhanamaitry aśayapariśuddhitayā, aśāṭhyamaitry āśayatayā, adhyāśayamaitrī niraṇgaṇatayā, amāyāmaitry akṛtrimatayā, saukhyamaitrī buddhasaukhyapratiṣṭhāpanatayā / iyaṃ mañjuśrīḥ bodhisatvasya mahāmaitrī /

$3 āha : katarā punar asya mahākaruṇā /
āha : yat kṛtaṃ kṛtaṃ kuśalamūlaṃ sarvasatvebhya utsṛjati /
āha : katarā punar asya mahāmuditā /
āha : yad datvāttamanā bhavati, na vipratisārī /
āha : katarā punar asya mahopekṣā /
āha : yobhayato'rthatā /

$4 āha : saṃsārabhayabhītena kiṃ pratipattavyam /
āha : saṃsārabhayabhītena mañjuśrīḥ bodhisatvena buddhamāhātmyaṃ pratipattavyam /
āha : buddhamāhātmye sthātukāmena kutra sthātavyam /
āha : buddhamāhātmye sthātukāmena sarvasatvasamatāyāṃ sthātavyam /
āha : sarvasatvasamatāyāṃ sthātukāmena kutra sthātavyam /
āha : sarvasatvasamatāyāṃ sthātukāmena sarvasatvapramokṣāya sthātavyam /

$5 āha : sarvasatvapramokṣaṃ kartukāmena kiṃ kartavyam /
āha : sarvasatvapramokṣaṃ kartukāmena kleśapramokṣaḥ kartavyaḥ /
āha : kleśān utsraṣṭukāmena kathaṃ prayuktena bhavitavyam /
āha : kleśān utsraṣṭukāmena yoniśaḥ prayuktena bhavitavyam /
āha : kathaṃ prayuktaḥ punar yoniśaḥ prayukto bhavati /
āha : anutpādānirodhaprayukto yoniśaḥ prayukto bhavati /
āha : kiṃ notpādayati, kiṃ na nirodhayati /
āha : akuśalaṃ notpādayati, kuśalaṃ na nirodhayati /
āha : kuśalasyākuśalasya ca kiṃ mūlam /
āha : satkāyo mūlam /
āha : satkāyasya ca punaḥ kiṃ mūlam /
āha : satkāyasyecchālobhau mūlam /
āha : icchālobhayoḥ kiṃ mūlam /
āha : icchalobhayor abhūtaparikalpo mūlam /

$6 āha : abhūtaparikalpasya kiṃ mūlam /
āha : abhūtaparikalpasya viparyastā samjñā mūlam /
āha : viparyastāyāḥ samjñāyāḥ kiṃ mūlam /
āha : viparyastāyāḥ samjñāyā apratiṣṭhā mūlam /
āha : apratiṣṭhāyāḥ kiṃ mūlam /
āha : yan mañjuśrīḥ apratiṣṭhānaṃ tasya kiṃ mūlaṃ bhaviṣyati / iti hy apratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ /

$7 atha yā tatra gṛhe devatā prativasati, sā teṣāṃ bodhisatvānāṃ mahāsatvānām imaṃ dharmanirdeśaṃ śrutvā tuṣṭodagrāttamanā, audārikam ātmabhāvaṃ samdarśya divyaiḥ puṣpais tān mahāsatvāṃs tāṃś ca mahāśrāvakān abhyavakirati sma / abhyavakīrṇānāṃ ca tatra yāni bodhisatvānāṃ kāye puṣpāṇi patitāni, tāni dharaṇitale pratiṣṭhitāni / yāni punar mahāśrāvakāṇāṃ kāye puṣpāṇi patitāni, tāni tatraiva sthitāni na bhūmau patitāni / tatas te mahāśrāvakā ṛddhiprātihāryaiḥ tāni puṣpāṇy utsṛjanti, na ca patanti /

$8 atha sā devatāyuṣmantaṃ śāriputram evam āha : kiṃ bhadantaśāriputra etāni puṣpāṇy utsṛjasi /
āha : akalpikāni devate etāni puṣpāṇi / tasmād aham etāni puṣpāṇy apanayāmi /
devatāha : mā bhadantaśāriputra evaṃ vocaḥ / tat kasmād dhetoḥ / etāni hi puṣpāṇi kalpikāni / kiṃ kāraṇam / tathā hy etāni puṣpāṇi na kalpayanti na vikalpayanti / sthaviraḥ punaḥ śāriputraḥ kalpayati vikalpayati ca / ye bhadantaśāriputra svākhyāte dharmavinaye pravrajyāṃ kalpayanti vikalpayanti ca, te 'kalpikāḥ / sthaviras tu kalpayati vikalpayati ca / ye punar na kalpayanti na vikalpayanti, te kalpikāḥ / paśya bhadantaśariputra eṣāṃ mahāsatvānāṃ kāye puṣpāṇi na śliṣyanti / yathāpi nāma sarvakalpavikalpaprahīṇatvāt / tadyathāpi nāma bhīrukajātīyasya puruṣasyāmanuṣyā avatāraṃ labhante / evam eva saṃsārabhayabhītānāṃ rūpaśabdagandharasaspraṣṭavyāny avatāraṃ labhante / ye punaḥ sarvasaṃsārakleśabhayavigatāḥ, kiṃ teṣāṃ rūpaśabdagandharasaspraṣṭavyāni kariṣyanti / yeṣāṃ vāsanāprahīṇā, teṣāṃ kāye puṣpāṇi śliṣyanti / tasmāt sarvavāsanāprahīṇānāṃ kāye puṣpāṇi na śliṣyanti /

$9 atha khalv āyuṣmāñ śāriputras tāṃ devatām etad avocat : kiyacciraniviṣṭā punas tvaṃ devate iha gṛhe /
āha : yāvacciraniviṣṭā sthavirasyāryā vimuktiḥ /
āha : na cirasthitā tvaṃ devate iha gṛhe /
āha : kiyacciraniviṣṭā punaḥ sthavirasyāryā vimuktiḥ /
tataḥ sthaviras tūṣṇīm abhūt /
āha : kim idānīṃ mahāprajñānām agryaḥ sthāviras tūṣṇīm abhūt / prāptakālaṃ praśanaṃ na visarjayati /
āha : apravyāhārā hi devate vimuktiḥ / tan na jāne kim vyāharāmīti /
āha : yad yad eva sthaviro 'kṣaram udāharati, sarvāṇy etāny akṣarāṇi vimuktilakṣaṇāni / tat kasmād dhetoḥ / yā hi sā vimuktiḥ, sā nādhyātmaṃ na bahir nobhayam antareṇopalabhyate / evam akṣarāṇy api / tasmāt tarhi bhadantaśāriputra mā akṣarāpanayena vimuktiṃ nirdiśa / tat kasmād dhetoḥ / sarvadharmasamatā hi vimuktiḥ /
āha : nanu devate rāgadoṣamohavigamād vimuktiḥ /
devatāha : abhimānikānām eṣa nirdeṣo rāgadoṣamohavigamād vimuktir iti / ye nirabhimānikāḥ, teṣāṃ rāgadoṣamohaprakṛtir eva vimuktiḥ /

$10 atha khalv āyuṣmāñ śāriputras tāṃ devatām etad avocat : sādhu sādhu devate kiṃ tvayā prāptaṃ kiṃ vā sākṣātkṛtam, yasyās ta īdṛśaṃ pratibhānam /
āha : na mayā bhadantaśāriputra kimcit prāptam sākṣātkṛtaṃ vā / tena ma īdṛśaṃ pratibhānam / yeṣām evaṃ bhavaty asmābhiḥ prāptaṃ vā sākṣātkṛtaṃ ceti, te svākhyāte dharmavinaya ābhimānikā iti ucyante /

$11 āha : kiṃ tvaṃ devate śrāvakayānikā pratyekabuddhayānikā mahāyānikā vā /
āha : śrāvakāyānikāsmi śrāvakayānasūcanatayā, pratyekabuddhayānikāsmi pratītyadharmāvatāreṇa, mahāyānikāsmi mahakaruṇānutsṛjanatayā /

$12 api tu khalu punar bhadantaśāriputra na campakavanaṃ praviṣṭā eraṇḍagandhaṃ jighranti / campakavanaṃ tu praviṣṭāś campakagandham eva jighranti / evam eva bhadantaśāriputra neha gṛhe buddhadharmaguṇagandhike vasantaḥ śrāvakapratyekabuddhagandhaṃ jighranti / ye 'pi bhadantaśāriputra śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragā idaṃ gṛhaṃ praviśanti, te 'py asya satpuruṣasya dharmaśravaṇena buddhadharmaguṇagandhenotpāditabodhicittā niṣkrāmanti / dvādaśavarṣāṇy upādāya bhadantaśāriputra prativasantyā me na jātu śrāvakapratyekabuddhasaṃprayuktā kathā śrutapūrvā, nānyatra mahāmaitrīmahākaruṇāpratisaṃyuktaivācintyadharmapratisaṃyuktaiva /

$13 iha bhadantaśāriputra gṛhe 'ṣṭāv āścaryādbhutā dharmāḥ satatasamitaṃ samdṛśyante / katame 'ṣṭau /
neha rātrir vā divaso vā prajñāyate sadāvabhāsitam idaṃ gṛhaṃ suvarṇavarṇayā prabhayā / neha sūryācandramasau prajñāyete, na bhrājete / ayaṃ prathama āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra ye praviśantīdaṃ gṛham, teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante / ayaṃ dvitīya āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra idaṃ gṛham avirahitaṃ śakrabrahmalokapālair anyabuddhakṣetrasamnipatitaiś ca bodhisatvaiḥ / ayaṃ tṛtīya āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra idaṃ gṛhaṃ satatasamitam avirahitaṃ dharmaśravaṇena ṣaṭpāramitāpratisaṃyuktayā kathayāvivartyadharmakathayā ca / ayaṃ caturtha āścaryādbhuto dharmaḥ /


punar aparaṃ bhadantaśāriputra iha gṛhe yās tūryasamgītayo divyamānuṣyakāṇi vā vādyāni vādyante, tebhyas tūryebhyo 'pramāṇo dharmaśabdanirhāro niścarati sārvakālikaḥ / ayaṃ pañcama āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra iha gṛhe catvāri mahānidhānāni sarvaratnaparipūrṇāny akṣayāṇi yato niṣyandaṃ sarvadaridrakṛpaṇā ādāya prakrāmanti, na ca kṣīyante / ayaṃ ṣaṣṭha āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra iha gṛhe śākyamunis tathāgato 'mitābho 'kṣobhyo ratnaśrī ratnārcī ratnacandro ratnavyūho duḥprasahaḥ sarvārthasiddhaḥ prabhūtaratnaḥ siṃhanādanādī siṃhaghoṣas tathāgata evaṃ pramukhā daśasu dikṣv apramāṇās tathāgatā ye 'sya satpuruṣasya cintitamātreṇāgacchanti / āgatya ca tathāgataguhyaṃ nāma dharmamukhapraveśaṃ deśayitvā prakrāmanti / ayaṃ saptama āścaryādbhuto dharmaḥ /

punar aparaṃ bhadantaśāriputra iha gṛhe sarvadevabhavanavyūhāḥ sarvabuddhakṣetraguṇavyūhāś ca samdṛśyante / ayam aṣṭama āścaryādbhuto dharmaḥ /

ime bhadantaśāriputra aṣṭāv āścaryādbhutā dharmāḥ satatasamitam iha gṛhe samdṛśyante / tat kasmād dhetoḥ / ka imām acintyadharmatāṃ paśyañ śrāvakadharmatāyai spṛhayet /

$14 āha : kiṃ tvaṃ devate strībhāvaṃ na nivartayasi /
āha : paripūrṇāni me dvādaśavarṣāny upādāya strībhāvaṃ paryeṣamāṇāyā na cainaṃ labhe / api ca bhadantaśārīputra yā māyākāreṇa strīnirmitā yas tām evaṃ vadet : kiṃ tvaṃ strībhāvaṃ na nivartayasīti, sa kiṃ vadet /
āha : na tasyāḥ kācit bhūtā pariniṣpattiḥ /
āha : evam eva bhadantaśāriputra apariniṣpanneṣu sarvadharmeṣu māyānirmitasvabhāveṣu kutas tavaivaṃ bhavati : kiṃ tvaṃ strībhāvaṃ na nivartayasīti /

$15 atha sā devatā tādṛśaṃ adhiṣṭhānam adhitiṣṭhati sma / yathā sthāviraḥ śāriputro yādṛśī sā devatā tādṛśaḥ samdṛśyate, sā devatā yādṛśaḥ sthaviras tādṛśī samdṛśyate / atha sā devatā śāriputrarūpā śāriputraṃ devatārūpadhāriṇam apṛcchat : kiṃ bhadantaśāriputra strībhāvaṃ na nivartayasi /
śāriputro devatārūpy āha : na jāne kiṃ vinivartayāmīti / puruṣarūpam antarhitaṃ strīrūpaṃ me nirvṛttam /
āha : yadi sthaviraḥ śakṣyati strībhāvaṃ vinivartayitum , tataḥ sarvāḥ striyo 'pi strībhāvaṃ vinivartayiṣyanti / yathā sthaviro na strī strīva samdṛśyate, evaṃ sarvastrīṇām api strīrūpaṃ na ca striyaḥ strīrūpāś ca samdṛśyante / idaṃ samdhāya bhagavān āha : "sarvadharmā na strī na puruṣa" iti /
atha sā devatā tad adhiṣṭhānam avāsṛjat / athāyuṣmāñ śāriputraḥ punar eva svarūpasamanvāgato babhūva / atha sā devatāyuṣmantaṃ śāriputram evam āha : kva nu te bhadantaśāriputra strīrūpaṃ kṛtaṃ gatam /
āha : na tat kṛtaṃ na vikṛtam /
āha : evam eva sarvadharmā na kṛtā na vikṛtāḥ / yatra ca na kṛtir na vikṛtis tad buddhavacanam /

$16 āha : itas tvaṃ devate cyutā kutropapatsyase /
āha : yatraiva tathāgatanirmita upapatsyate, tatraivāham upapatsye /
āha : tathāgatanirmitasya na cyutir nopapattiḥ /
āha : evam eva sarvadharmāṇāṃ na cyutir nopapattiḥ /
āha : kiyaccireṇa punar devate bodhim abhisaṃbhotsyase /
āha : yadā sthaviraḥ pṛthagjanadharmasamanvāgato bhaviṣyati, tadāhaṃ bodhim abhisaṃbhotsye /
āha : asthānam etad devate yad ahaṃ pṛthagjanadharmasamanvāgataḥ syām /
āha : evam eva bhadantaśāriputra asthānam etad yad ahaṃ bodhim abhisaṃbhotsye / tat kasmād dhetoḥ / asthānasthitaiva hi bodhiḥ/ tasmād asthānaṃ na kaścid abhisaṃbhotsyate /
sthavira āha : uktaṃ devate tathāgatena "gaṇgānadīvālikāsamās tathāgatā abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca" /
devatāha : akṣaragaṇanāsamketādhivacanam etad bhadantaśāriputra atītānāgatapratyutpannā buddhā iti / na punar buddhā atītā vānāgatā vā vartamānā vā / tryadhvasamatikrāntā hi bodhiḥ / api ca prāptaṃ sthavireṇārhattvam /
āha : prāptam asaṃprāptikāraṇena /
āha : evam evābhisaṃbodhir anabhisaṃbodhikāraṇena /

$17 atha vimalakīrtir licchavir āyuṣmantaṃ śāriputram evam āha : dvānavatibuddhakoṭīparyupāsitā bhadantaśāriputra eṣā devatābhijñājñānavikrīḍitā praṇidhānasamucchritā kṣāntipratilabdhāvaivartikasamavasaraṇā praṇidhānavaśena yathecchati tathā tiṣṭhati satvaparipākāya //
devatāparivartaḥ ṣaṣthaḥ //

chapter 7
$1 atha khalu mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim evam āha : kathaṃ kulaputra bodhisatvo gatimgato bhavati buddhadharmeṣu /
āha : yadā mañjuśrīḥ bodhisatvo 'gatigamanaṃ gacchati, tadā bodhisatvo gatimgato bhavati buddhadharmeṣu /
āha : katamac ca bodhisatvasyāgatigamanam /
āha : yadā pañcānantaryagatiṃ ca gacchati, na ca vyāpādavihiṃsā praduṣṭo bhavati / nirayagatiṃ ca gacchati, sarvarajaḥkleśavigataś ca bhavati / tiryagyonigatiṃ ca gacchati, vigatatamo'ndhakāraś ca bhavati / asuragatiṃ ca gacchati, mānamadadarpavigataś ca bhavati / yamalokagatiṃ ca gacchati, sarvapuṇyajñānasaṃbhāropāttaś ca bhavati / aneñjyārūpagatiṃ ca gacchati, na ca tadgatisamavasaraṇo bhavati / rāgagatiṃ ca gacchati, vigatarāgaś ca bhavati sarvakāmabhogeṣu / doṣagatiṃ ca gacchati, apratihataś ca bhavati sarvasatveṣu / mohagatiṃ ca gacchati, prajñānidhyapticittaś ca bhavati sarvadharmeṣu / mātsaryagatiṃ ca gacchati, sarvādhyātmabāhyavastuparityāgī ca bhavati kāyajīvitānapekṣaḥ / duḥśilagatiṃ ca gacchati, sarvaśīlaśikṣādhutaguṇasaṃlekhapratiṣṭhitaś ca bhavaty aṇumātreṣv avadyeṣu bhayadarśī / vyāpādakhilakrodhagatiṃ ca gacchati, maitrīvihārī ca bhavaty atyantāvyāpannacittaḥ / kausīdyagatiṃ ca gacchati, sarvakuśalamūlaparyeṣṭyabhiyuktaś ca bhavaty apratiprasrabdhavīryārambhaḥ / vibhrāntendriyagatiṃ ca gacchati, ariktadhyānaś ca bhavati prakṛtisamāpannaḥ / dauḥprajñagatiṃ ca gacchati, sarvalokikalokottaraśāstrakuśalaś ca bhavati prajñāpāramitāgatimgataḥ / kuhanalapanacaryāgatiṃ gacchati, upāyakauśalacaryāniryātaś ca bhavati samdhābhāṣyakuśalaḥ / mānagatiṃ ca darśayati, setusamkrāmabhṛtaś ca bhavati sarvalokasya / kleśagatiṃ ca gacchati, prakṛtipariśuddhaś ca bhavaty atyantāsaṃkliṣṭaḥ / māragatiṃ ca gacchati, aparapratyayaś ca bhavati sarvabuddhadharmeṣu / śrāvakagatiṃ ca gacchati, aśrutadharmaśrāvayitā ca bhavati satvānām / pratyekabuddhagatiṃ ca gacchati, mahākaruṇāniryātaś ca bhavati satvaparipākaya / daridragatiṃ ca gacchati, ratnapāṇitapratilabdhaś ca bhavaty akṣayabhogaḥ / vikalenderiyagatiṃ ca gacchati, lakṣaṇasamalaṃkṛtaś ca bhavaty abhirūpaḥ / hīnakulopapattigatiṃ ca gacchati, tathāgatakulagotrasambhṛtaś ca bhavati puṇyajñānopacitasaṃbhāraḥ / durbaladurvarṇāvahoṭimakagatiṃ ca gacchati, nārāyaṇātmabhāvapratilabdhaś ca bhavati priyadarśanaḥ sarvasatvānām / jīrṇavyādhitoglānacaryāṃ ca darśayati, atyantavyādhisamudghātitaś ca bhavati maraṇabhayasamatikrāntaḥ / bhogagatiṃ ca darśayati, anityasaṃjñāpratyavekṣaṇābahulaś ca bhavati sarvaiṣaṇāpratiprasrabdhaḥ / antaḥpuraṇāṭakavyūhāś ca bodhisatvo darśayati, uttīrṇakāmapaṇkaś ca bhavaty aniketacārī / dhandhāyatanagatiṃ ca gacchati, vicitrapratibhānalaṃkāraś ca bhavati dhāraṇīpratilabdhaḥ / tīrthikagatiṃ ca gacchati, tīrthabhūtaś ca bhavati / sarvalokagatiṃ ca gacchati, sarvagatinivṛttaś ca bhavati / nirvāṇagatiṃ ca gacchati, saṃsāraprabandhaṃ ca na jahāti / evaṃ mañjuśrīḥ bodhisatvo 'gatigamanaṃ gacchati, gatiṃgataś ca bhavati sarvanuddhadharmeṣu /

$2 atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam evam āha : kataman mañjuśrīḥ tathāgatānāṃ gotram /
āha : satkāyaḥ kulaputra tathāgatānāṃ gotram, avidyā bhavatṛṣṇā ca gotram, rāgadoṣamohā gotram, catvāro viparyāsā gotram, pañca nivaraṇāni gotram, ṣaḍ āyatanaṃ gotram, sapta vijñānasthitayo gotram, aṣṭau mithyātvāni gotram, navāghātavastūni gotram, daśākuśalāḥ karmapathā gotram / idaṃ kulaputra tathāgatānāṃ gotram / samkṣepeṇa kulaputra dvāṣaṣṭir dṛṣṭigatāni tathāgatānāṃ gotram /

$3 āha : kiṃ samdhāya mañjuśrīḥ evaṃ vadasi /
āha : na śakyaṃ kulaputra asaṃskṛtadarśinā niyāmāvakrānti sthitenānuttarāyāṃ samyaksaṃbodhau cittam utpādayitum / kleśāgārasaṃskṛtasthitenādṛṣṭisatyena śakyam anuttarāyāṃ samyaksaṃbodhau cittam utpādayitum / tadyathā kulaputra nojjaṇgaleṣu pṛthivīpraveśeṣutpalapadmakumudapuṇḍarīkasaugandhikāni virohanti / kardamapulinaprakṣiptāny utpalapadmakumudapuṇḍarīkasaugandhikāni virohanti / evam eva kulaputra nāsaṃskṛtaniyāmaprāpteṣu satveṣu buddhadharmā virohanti / kleśapulinakardamaprāpteṣu satveṣu buddhadharmā virohanti / tadyathāpi nāma nākāśe bījāni virohanti / dharaṇitalapratiṣṭhitāni virohanti / evam eva nāsaṃskṛtaniyāmaprāpteṣu buddhadharmā virohanti / sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate / tataś ca buddhadharmā virohanti / tad anenāpi te kulaputra paryāyeṇaivaṃ veditavyam / yathā sarvakleśās tathā tathāgatānāṃ gotram / tadyathāpi nāma kulaputra nānavatīrya mahāsamudraṃ śakyam anarghaṃ ratnam utkṣeptum / evam eva nānavatīrṇena kleśasāgaraṃ śakyaṃ sarvajñatācittaratnam utpādayitum /

$4 atha sthaviro mahākāśyapo mañjuśriye kumārabhūtāya sādhukāram adāt : sādhu sādhu mañjuśrīḥ subhāṣitā ta iyaṃ vāg bhūtam / etat kleśā gotraṃ tathāgatānām / kuto hy asmadvidhānāṃ śaktir asti bodhicittam idānīm utpādayitum / pañcānantaryaprāptaḥ śakto bodhicittam utpādayitum, śakto buddhadharmān abhisaṃboddhum, na punar aham /

$5 tadyathā vikalendriyasya puruṣasya pañcakāmaguṇā nirguṇā niḥsamarthāḥ / evam eva sarvasaṃyojanaprahīṇasya śrāvakasya sarvabuddhadharmā nirguṇā niḥsamarthāḥ / na tasya bhūyaḥ śaktir asti tān adhyālambitum / tasmān mañjuśrīḥ pṛthagjanās tathāgatasya kṛtajñāḥ, na śrāvakāḥ / tat kasmād dhetoḥ / pṛthagjanā hi buddhaguṇāñ śrutvā triratnavaṃśānu pacchedāyānuttarāyāṃ samyaksaṃbodhau cittam utpādayanti / śrāvakāḥ punar yāvajjīvam api buddhadharmabalavaiśāradyāni śrutvānuttarāyāṃ samyaksaṃbodhau na śaktāś cittam utpādayitum /

$6 atha sarvarūpasamdarśano nāma bodhisatvas tasyām eva parṣadi samnipatito 'bhūt samniṣaṇṇaḥ / sa vimalakīrtiṃ licchavim evam āha : kasmin punas te gṛhapate mātāpitarau dāsīdāsakarmakarapauruṣeyam, kutra mitrajñātisālohitāḥ, kutra parivāro hayagajarathapativāhanaṃ vā / evam ukte vimalakīrtir licchaviḥ sarvarūpasamdarśanaṃ bodhisatvaṃ gāthābhir adhyabhāṣat :
prajñāpāramitā mātā bodhisatvāna māriṣa /
pitā copāyakauśalyaṃ yato jāyanti nāyakāḥ // (1)
bhāryā dharmaratis teṣāṃ maitrī karuṇā ca duhitarau /
satyadharmāv ubhau putrau gṛhaṃ śūnyārthacintanā // (2)
sarvakleśās tathā śiṣyā yatheṣṭavaśavartinaḥ /
bodhyaṇgāś caiva mitrāṇi bodhiṃ budhyanti yair varām // (3)
sahāyāś cānubaddhā hi ṣaḍ imāḥ pāramitāḥ sadā /
stryāgāraḥ samgrahas teṣāṃ dharmāḥ samgītivāditam // (4)
udyānaṃ dhāraṇī teṣāṃ bodhyaṇgakusumaiś citam /
phalaṃ vimuktijñānaṃ ca vṛkṣā dharmadhanaṃ mahat // (5)
vimokṣāḥ puṣkiriṇyaś ca samādhijālapūritāḥ /
viśuddhipadmasamchannā yatra snāyanti nirmalāḥ // (6)
abhijñā vāhanaṃ teṣāṃ mahāyānam anuttamam /
sārathir bodhicittaṃ tu sanmārgo 'ṣṭāṇgikaḥ śivaḥ // (7)
bhūṣaṇā lakṣaṇāny eṣām aśītiś cānuvyañjanāḥ /
hrīrapatrāpyavastrās te kalyāṇādhyāśayāḥ śubhāḥ // (8)
saddharmadhanavantas te prayogo dharmadeśanā /
pratipattir mahālābhaḥ pariṇāmaś ca bodhaye // (9)
śayanaṃ caturo dhyānāḥ śuddhājīvena saṃstṛtāḥ /
prajñā vibodhanaṃ teṣāṃ nityaṃ śrutasamāhitā // (10)
amṛtaṃ bhojanaṃ teṣāṃ vimuktirasapānakam /
viśuddhāśayatā snānaṃ śīlaṃ gandhānulepanam // (11)
kleśaśastruvinirghatāc chūrās te hy aparājitāḥ /
dharṣenti caturo mārān bodhimaṇḍadhvajāśritāḥ // (12)
samcintyajāti darśenti ajātāś ca asaṃbhavāḥ /
dṛśyante sarvakṣetreṣu raśmirājavad udgatāḥ // (13)
buddhakoṭyo hi pūjitvā sarvapūjāhi nāyakān /
na caivātmani buddhe vā jātu kurvanti niśrayam // (14)
buddhakṣetrāṇi śodhenti satvānāṃ caritaṃ yathā /
ākāśakṣetrānuprāptā na satve satvasamjñinaḥ // (15)
sarvasatvāna ye rūpā rutaghoṣāś ca īritāḥ /
ekakṣaṇena darśenti bodhisatvā viśāradāḥ // (16)
mārakarma ca budhyante mārāṇāṃ cānuvartakāḥ /
upāyapāramiprāptāḥ sarvāṃ darśenti te kriyām // (17)
te jīrṇavyādhitā bhonti mṛtam ātmānu darśayī /
satvānāṃ paripākāya māyādharmavihāriṇaḥ // (18)
kalpoddāhaṃ ca darśenti uddahya tāṃ vasundharām /
nityasamjñīna satvānām anityam iti darśayī // (19)
satvakoṭīsahasrebhir ekarāṣṭre nimantritāḥ /
sarveṣāṃ gṛhi bhuñjanti sarvān nāmenti bodhaye // (20)
ye kecin mantravidya vā śilpasthānā bahūvidhāḥ /
sarvatra pāramiprāptāḥ sarvasatvasukhāvahāḥ // (21)
yāvanto loki pāṣaṇḍāḥ sarvatra pravrajanti te /
nānādṛṣṭigatapraptān satvān hi parimocayi // (22)
candrā bhavanti sūryā vā śakrabrahmaprajeśvarāḥ /
bhavanti āpas tejaś ca pṛthivī mārutas tathā // (23)
roga antarakalpeṣu bhaiṣajyaṃ bhonti uttamam /
yehi satvā vimucyanti sukhī bhonti anāmayāḥ // (24)
durbhikṣāntarakalpeṣu bhavanti pānabhojanam /
kṣuddhāpipāsām apanetvā dharmaṃ deśenti prāṇinām // (25)
śastra antarakalpeṣu maitryādhyāyī bhavanti te /
avyāpāde niyojenti satvakoṭīśatān bahūn // (26)
mahāsamgrāmamadhye ca samapakṣā bhavanti te /
samdhisāmagri rocenti bodhisatvā mahābalāḥ // (27)
ye cāpi nirayāḥ kecid buddhakṣetreṣv acintiyāḥ /
samcintya tatra gacchanti satvānāṃ hitakāraṇāt // (28)
yāvantyo gatayaḥ kāścit tiryagyonau prakāśitāḥ /
sarvatra dharmaṃ deśenti tena ucyanti nāyakāḥ // (29)
kāmabhogāṃ pi darśenti dhyānaṃ darśenti dhyāyinām /
vihastaṃ māraṃ kurvanti avatāraṃ na denti te // (30)
agnimadhye yathā padmam adbhutam pi vidarśayet /
evaṃ kāmāṃś ca dhyānaṃ ca adbhutaṃ te vidarśayi // (31)
samcintya gaṇikā bhonti puṃsām ākarṣaṇāya te /
rāgāṇkuśena lobhetvā buddhajñāne sthapenti te // (32)
grāmikāś ca sadā bhonti sārthavāhāḥ purohitāḥ /
agrāmātyo 'tha cāmātyāḥ satvānāṃ hitakāraṇāt // (33)
daridrāṇāṃ ca satvānāṃ nidhānaṃ bhonti akṣayam /
yeṣāṃ dānāni datvā hi bodhicittaṃ janenti te // (34)
mānastabdheṣu satveṣu mahānagnā bhavanti te /
sarvamānasamudghātāṃ bodhiṃ prārthenti uttamām // (35)
bhayārditānāṃ satvānāṃ saṃtiṣṭḥante 'grataḥ sadā /
abhayaṃ teṣu datvā ca paripācenti bodhaye // (36)
pañcābhijñā hi bhūtvā te ṛṣayo brahmacāriṇaḥ /
śīle satvān niyojenti kṣāntisauratyasaṃyame // (37)
upasthānagurūn satvān saṃpaśyehā vināyakāḥ /
ceṭā bhavanti dāsā vā śiṣyatvam upayānti ca // (38)
yena yenaiva cāṇgena satvā dharmaratā bhave /
darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ // (39)
teṣām anantaśikṣā hi anantaś cāpi gocaraḥ /
anantajñānasaṃpannā anantaprāṇimocakāḥ // (40)
na teṣāṃ kalpakoṭībhiḥ kalpakoṭīśatais tathā /
bhāṣadbhiḥ sarvabuddhais tu guṇāntaḥ suvaco bhavet // (41)
bodhiṃ na prārthayet ko 'gryāṃ śrutvā dharmān imān budhaḥ /
anyatra hīnasatvebhyo yeṣāṃ prajñā na vidyate // (42)
iti //
tathāgatagotraparivartaḥ saptamaḥ //

chapter 8
$1 atha vimalakīrtir licchavis tān bodhisatvān āmantrayate sma : pratibhātu satpuruṣāḥ katamo bodhisatvānām advayadharmamukhapraveśaḥ /
tatra dharmavikurvaṇo nāma bodhisatvaḥ samnipatitaḥ / sa evam āha : utpādabhaṇgau kulaputra dvayam / yan na jātaṃ notpannaṃ na tasya kaścid bhaṇgaḥ / anutpādadharmakṣāntipratilambho 'dvayapraveśaḥ /

$2 śrīgupto bodhisatva āha : ahaṃ mameti dvayam etat / ātmāsamāropān mameti na bhavati / yaś cāsamāropo 'yam advayapraveśaḥ /

$3 śrīkūṭo bodhisatva āha : samkleśo vyavadānam iti dvayam etat / samkleśaparijñānād vyavadānamananā na bhavati / sarvamananāsamudghātā sārūpyagāminī pratipad ayam advayapraveśaḥ /

$4 sunakṣatro bodhisatva āha : iñjanā mananeti dvayam etat / yat punar neñjate na manasikaroty anadhikāraḥ, adhikāravirahito 'yam advayapraveśaḥ /

$5 subāhur bodhisatva āha : bodhicittaṃ śrāvakacittam iti dvayam etat / yā punar māyācittasamadarśanatā tatra na bodhicittaṃ na śrāvakacittam / yā cittasamalakṣaṇatāyam advayapraveśaḥ /

$6 animiṣo bodhisatva āha : upādānam anupādānam iti dvayam etat / yan nopādadāti tan nopalabhate, tatrohāpoham na karoti / akaraṇam avyāpattiḥ sarvadharmāṇām ayam advayapraveśah /

$7 sunetro bodhisatva āha : ekalakṣaṇam alakṣaṇam iti dvayam etat / yat punar na lakṣayati na vikalpayati, naikalakṣaṇaṃ karoti nālakṣaṇam / yal lakṣaṇavilakṣaṇasamalakṣaṇapraveśo 'yam advayapraveśaḥ /

$8 puṣyo bodhisatva āha : kuśalam akuśalam iti dvayam etat / yā kuśalākuśalayānupasthānatā tad animittam / animittakoṭyāś cādvayatā / yātra nistīraṇatāyam advayapraveśaḥ /

$9 siṃho bodhisatva āha : avadyatānavadyateti dvayam etat / yat punar vajranibaddhajñātayā na badhyate na mucyate 'yam advayapraveśaḥ /

$10 siṃhamatir bodhisatva āha : idaṃ sāsravam idam anāsravam iti dvayam etat / yat punaḥ samatādharmaprāptaḥ sāsravānāsravasamjñaṃ na karoti, na vāsamjñāprāptaḥ, na cāsamjñāsamatāyāṃ samatāprāptaḥ, na samjñāgrathitaḥ / ya evaṃ praveśo 'yam advayapraveśaḥ /

$11 sukhādhimukto bodhisatva āha : idaṃ sukham idam asukham iti dvayam etat / yat punaḥ sarvasaukhyāpagato gaganasamabuddhiḥ suviśuddhajñānatayā na sañjaty ayam advayapraveśaḥ /

$12 nārāyaṇo bodhisatva āha : idaṃ laukikam idaṃ lokottaram iti dvayam etat / yā laukikasya prakṛtiśūnyatā, na tatra kimcid uttīryate nāvatīryate na sāryate na visāryate / yatra nottaraṇaṃ nāvataraṇaṃ na saraṇaṃ na visarvaṇam ayam advayapraveśaḥ /

$13 dāntamatir bodhisatva āha : saṃsāro nirvāṇam iti dvayam etat / saṃsārasvabhāvadarśanān na saṃsarati na parinirvāti / yaivaṃ budhyanāyam advayapraveśaḥ /

$14 pratyakṣadarśī bodhisatva āha : kṣayo 'kṣaya iti dvayam etat / kṣayo 'tyantakṣīṇaḥ / yaś cātyantakṣīṇaḥ sa na kṣapayitavyaḥ / tenocyate 'kṣaya iti / yaś cākṣayaḥ sa kṣaṇikaḥ / kṣaṇikasya nāsti kṣayaḥ / evaṃ praviṣṭo 'dvayadharmamukhapraviṣṭo vaktavyaḥ /

$15 samantagupto bodhisatva āha : ātmā nirātmeti dvayam etat / yas tām ātmatāṃ nopalabhate, sa kiṃ nirātmīkariṣyati / ātmasvabhāvadarśī dvayaṃ na karoty ayam advayapraveśaḥ /

$16 vidyuddevo bodhisatva āha : vidyāvidyeti dvayam etat / avidyāprakṛtikaiva vidyā / yā cāvidyā sāprakṛtikāgaṇanā gaṇanāpathasamatikrāntā / yo 'trābhisamayo 'dvayābhisamayo 'yam advayapraveśaḥ /

$17 priyadarśano bodhisatva āha : rūpaṃ śūnyam iti dvayam etat / rūpam eva hi śūnyatā / na rūpavināśāc chūnyatā, rūpaprakṛtir eva śūnyatā / evaṃ vedanā samjñā saṃskārā vijñānaṃ śūnyam iti dvayam etat / vijñānam eva hi śūnyatā / na vijñānavināśāc chūnyatā, vijñānaprakṛtir eva śūnyatā / yo 'tra pañcasūpādānaskandheṣv evaṃ jñānānubodho 'yam advayapraveśaḥ /

$18 prabhāketur bodhisatva āha : anye catvāro dhātavo 'nya ākāśadhātur iti dvayam etat / ākāśasvabhāvā eva catvāro dhātavaḥ / pūrvāntata ākāśasvabhāvā aparāntata ākāśasvabhāvās tathā pratyutpannato 'py ākāśasvabhāvāḥ / yac caivaṃ dhātupraveśajñānam ayam advayapraveśaḥ /

$19 sumatir bodhisatva āha : cakṣū rūpaṃ ca dvayam etat / yat punaś cakṣuḥparijñātāvī rūpeṣu na rajyati na duṣyati na muhyati, sa ucyate śānta iti / śrotraṃ śabdāś ca ghrāṇaṃ gandhāś ca jihvā rasāś ca kāyaḥ spraṣṭavyāni ca mano dharmāś ca dvayam etat / yat punar manaḥparijñātāvī dharmeṣu na rajyate na duṣyati na muhyati, sa ucyate śānta iti / evaṃ śāntasthitasyādvayapraveśaḥ /

$20 akṣayamatir bodhisatva āha : dānaṃ sarvajñatāyāṃ pariṇāmayatīti dvayam etat / dānasvabhāvaiva sarvajñatā, sarvajñatāsvabhāva eva pariṇāmaḥ / evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ sarvajñātāyāṃ pariṇāmayatīti dvayam etat / prajñāsvabhāvaiva sarvajñatā, sarvajñatāsvabhāva eva pariṇāmaḥ / yo 'traikanayapraveśo 'yam advayapraveśaḥ /

$21 gambhīrabuddhir bodhisatva āha : anyā śūnyatānyad animittam anyad apraṇihitam iti dvayam etat / yad dhi śūnyaṃ tatra na kimcin nimittam / animitte 'praṇihitam / apraṇihite na cittaṃ na mano na manovijñānaṃ pracarati / yatraikaṃ vimokṣamukhaṃ tatra sarvāṇi vimokṣamukhāni draṣṭavyāny ayam advayapraveśaḥ /

$22 śāntendriyo bodhisatva āha : buddho dharmaḥ samgha iti dvayam etat / buddhasya hi dharmaḥ, dharmaprakṛtikaś ca samghaḥ / sarvāṇy etāni ratnāny asaṃskṛtāni, asaṃskṛtaṃ cākāśam, ākāśasamaś ca sarvadharmanayaḥ / ya evam anugamo 'yam advayapraveśaḥ /

$23 apratihatacakṣur bodhisatva āha : satkāyaḥ satkāyanirodha iti dvayam etat / satkāya eva hi nirodhaḥ / tat kasmād dhetoḥ / tathā hi sa satkāya iti dṛṣṭiṃ nopasthāpayati, yayā dṛṣṭyā satkāya iti vā satkāyanirodha iti vā kalpayati / so 'kalpo 'vikalpo 'tyantāvikalpo nirodhasvabhāvaprāptaḥ, na saṃbhavati na vibhavaty ayam advayapraveśaḥ /

$24 suvinīto bodhisatva āha : kāyavāṇmanaḥsamvara iti dvayam etat / tat kasmād dhetoḥ / anabhisaṃskāralakṣaṇā hy ete dharmāḥ / yā kāyasyānabhisaṃskāratā tallakṣaṇaiva vāganabhisaṃskāratā tallakṣaṇaiva mano'nabhisaṃskāratā / yā ca sarvadharmāṇām anabhisaṃskāratā, sā jñātavyānugantavyā / yad atrānabhisaṃskārajñānam ayam advayapraveśaḥ /

$25 puṇyakṣetro bodhisatva āha : puṇyāpuṇyāniñjyān saṃskārān abhisaṃskarotīti dvayam etat / yat punaḥ puṇyāpuṇyāniñjyānabhisaṃskāratā sādvayā / yā ca puṇyāpuṇyāniñjyānāṃ saṃskārāṇāṃ svalakṣaṇaśūnyatā na tatra puṇyāpuṇyāniñjyāḥ saṃskārāḥ svalakṣaṇaśūnyatā na tatra puṇyāpuṇyāniñjyāḥ saṃskārāḥ / yaivam anumārjanāyam advayapraveśaḥ /

$26 padmavyūho bodhisatva āha : ātmasamutthānasamutthitaṃ dvayam / ātmaparijñātāvī dvayaṃ notthāpayati / advayasthitasya vijñāptir nāsti / avijñaptikaś cādvayapraveśaḥ /

$27 śrīgarbho bodhisatva āha : upalambhaprabhāvitaṃ dvayam / yan na labhate tan nopalabhate, tan nāyūhati na niryūhati / tatra nāyūho na niryūho 'yam advayapraveśaḥ /

$28 candrottaro bodhisatva āha : tamaḥ prakāśa iti dvayam etat / atamo 'prakāśa ity advayam / tat kasmād dhetoḥ / tathā hi nirodhasamāpannasya na tamo na prakāśaḥ / evaṃlakṣaṇāś ca sarvadharmāḥ / yo 'tra samatāpraveśo 'yam advayapraveśaḥ /

$29 ratnamudrāhasto bodhisatva āha : nirvāṇe 'bhiratiḥ saṃsāre 'nabhiratir iti dvayam etat / yasya na nirvāṇe 'bhiratir na saṃsāre 'nabhiratir idam advayam / tat kasmād dhetoḥ / baddhasya hi sato mokṣaḥ prabhāvyate / yo 'tyantam evābaddhaḥ sa kiṃ mokṣam paryeṣiṣyate / abaddho 'mukto bhikṣur na ratim utpādayati nāratim ayam advayapraveśaḥ /

$30 maṇikūṭarājo bodhisatva āha : mārgaḥ kumārga iti dvayam etat / mārgapratipannasya na kumārgaḥ samudācarati / asamudācārasthitasya na mārgasamjñā bhavati na kumārgasamjñā / samjñāparijñātāvino hi dvaye buddhir nākrāmaty ayam asyādvayapraveśaḥ /

$31 satyanandī bodhisatva āha : satyaṃ mṛṣeti dvayam etat / satyadarśī satyam eva na samanupaśyati, kuto mṛṣā drakṣyati / tat kasmād dhetoḥ / na hi sa māṃsacakṣuṣā paśyati, prajñācakṣuṣā paśyati / tathā ca paśyati, na vipaśyati / yatra ca na paśyanā na vipaśyanāyam advayapraveśaḥ /

$32 ity evaṃ te bodhisatvāḥ svakasvakān nirdeśān nirdiśya mañjuśriyaṃ kumārabhūtam etad avocat : katamo mañjuśrīḥ bodhisatvasyādvayapraveśaḥ /
mañjuśrīr āha : subhāṣitaṃ yuṣmākaṃ satpuruṣāḥ sarveṣām / api tu yāvad yuṣmābhir nirdiṣṭaṃ sarvam etad dvayam / ekanirdeśaṃ sthāpayitvā yaḥ sarvadharmāṇām anudāhāro 'pravyāhāro 'nudīraṇākīrtanānabhilapanam aprajñapanam ayam advayapraveśaḥ /

$33 atha khalu mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim etad avocat : nirdiṣṭo 'smābhiḥ kulaputra svakasvako nirdeśaḥ / pratibhātu tavāpy advayadharmapraveśanirdeśaḥ /
atha vimalakīrtir licchavis tūṣṇīm abhūt /
atha mañjuśrīḥ kumārabhūto vimalakīrter licchaveḥ sādhukāram adāt : sādhu sādhu kulaputra ayaṃ bodhisatvānām advayadharmamukhapraveśo yatra nākṣararutaravitavijñaptipracāraḥ /
iha nirdeśe nirdiśyamāne pañcānāṃ bodhisatvasahasrāṇām advayadharmamukhapraveśād anutpattikadharmakṣāntipratilambho 'bhūt //

advayadharmamukhapraveśaparivarto 'ṣṭamaḥ //

chapter 9
$1 athāyuṣmataḥ śāriputrasyaitad abhūt : kālaḥ paryantībhūtaḥ / ime ca mahāsatvā nottiṣṭhanti / kutraite paribhokṣyante /
atha vimalakīrtir licchavir āyuṣmataḥ śāriputrasya cetasā cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram evam āha : ye te bhadantaśāriputra tathāgatenāṣṭau vimokṣā ākhyātās tair vimokṣair vihara / tvaṃ mā āmiṣamrakṣitayā samtatyā dharmaṃ śrauṣīḥ / api tu khalu punar bhadantaśāriputra muhūrtam āgamayasva, yāvad anāsvāditapūrvabhojanaṃ bhokṣyase /

$2 atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samādhisamāpannaḥ tādṛśaṃ carddhyabhisaṃskāram abhisaṃskṛtavān / yad ūrdhve digbhāga ito buddhakṣetrād dvācatvāriṃśad gaṇgānadīvālikāsamāni buddhakṣetrāṇy atikramya sarvagandhasugandhaṃ nāma lokadhātuṃ teṣāṃ bodhisatvānāṃ teṣāṃ ca mahāśrāvakāṇām upadarśayati / tatra gandhottamakūṭo nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati / tatra ca lokadhātau yādṛśā daśasu dikṣu sarvabuddhakṣetreṣu divyā mānuṣyakāś ca gandhā vānti / te tatra lokadhātau vṛkṣebhyo viśiṣṭatamā gandhā vānti / tatra lokadhātau nāsti śrāvakapratyekabuddhānāṃ nāmadheyam api, śuddhānām eva bodhisatvānāṃ samnipātaḥ / sa tebhyo gandhottamakūṭas tathāgato dharmaṃ deśayati / tatra ca lokadhātau sarvagandhamayāḥ kūṭāgārāḥ, sarvagandhamayāś caṇkramā udyānavimānāni / yaṃ ca te bodhisatvā āhāram āharanti tasya bhojanasya yo gandhaḥ so 'pramāṇāl lokadhātūn spharati /
tasmiṃś ca samaye bhagavān gandhottamakūṭas tathāgato bhaktāya niṣaṇṇo 'bhūt sārdhaṃ tair bodhisatvaiḥ / tatra gandhavyūhāhārā nāma devaputrā mahāyānasaṃprasthitās tasya bhagavatas teṣāṃ bodhisatvānām upasthānaparicaryāyā udyuktāḥ / tatra sā sarvā parṣat taṃ lokadhātuṃ paśyati taṃ ca bhagavantaṃ tāṃś ca bodhisatvān bhaktāgraniṣaṇṇān /

$3 atha vimalakīrtir licchavis tān sarvān bodhisatvān āmantrayate sma : ko yuṣmākaṃ satpuruṣāḥ utsahate 'to buddhakṣetrād bhojanam ānetum / tatra mañjuśriyo 'dhiṣṭhānena na kaścid utsahate /
atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam evam āha : na tvaṃ mañjuśrīḥ paryapatrapasa īdṛśyā parṣadā /
āha : nanuktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti /

$4 atha vimalakīrtir licchavir anuttiṣṭhann etataḥ śayanāt puratas teṣāṃ bodhisatvānāṃ nirmitaṃ bodhisatvaṃ nirmimīte sma / suvarṇavarṇena kāyena lakṣaṇānuvyañjanasamalamkṛtena tasya tādṛśo rūpāvabhāso 'bhūd yena sā sarvā parṣad dhyāmīkṛtā bhavet /
atha vimalakīrtir licchavis taṃ nirmitaṃ bodhisatvam evam āha : gaccha kulaputra ūrdhamdigbhāge dvācatvāriṃśad gaṇgānadīvālikāsamāni buddhaksetrāṇy atikramya sarvagandhasugandho nāma lokadhātuḥ / tatra gandhottamakūṭo nāma tathāgatah, sa etarhi bhaktāya niṣaṇṇaḥ / tatra gatvā madvacanāt tasya tathāgatasya pādau śirasā vanditvaivaṃ vada - vimalakīrtir licchavir bhagavataḥ pādau śirasā vanditvā bhagavato 'lpābādhatāṃ ca paripṛcchaty alpātaṇkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca / evaṃ ca vadati - dehi me bhagavan bhuktāvaśeṣaṃ yat sahe lokadhātau buddhakṛtyaṃ kariṣyati / eṣāṃ ca hīnādhimuktikānāṃ satvānām udārāṃ matiṃ rocayiṣyati / tathāgatasya nāmadheyaṃ vaistārikaṃ kṛtaṃ bhaviṣyati /

$5 atha sa nirmito bodhisatvo vimalakīrter licchaveḥ sādhv iti pratiśrutya teṣāṃ bodhisatvānāṃ purata ūrdhamukhaḥ samdṛśyate / na cainaṃ te bodhisatvāḥ paśyanti gacchantam /
atha sa nirmito bodhisatvas taṃ sarvagandhasugandhaṃ lokadhātum anuprāptaḥ / sa tatra bhagavato gandhottamakūṭasya tathāgatasya pādau śirasā vanditvaivam āha : vimalakītir bhagavan bodhisatvo bhagavataḥ pādau śirasā vandate / alpābādhatāṃ ca paripṛcchaty alpātaṇkatāṃ ca laghūttānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca /
sa ca bhagavataḥ pādau śirasā vanditvaivam āha : dehi me bhagavan bhuktāvaśeṣaṃ bhojanaṃ yad idaṃ sahe lokadhātau buddhakṛtyaṃ kariṣyati / teṣāṃ hīnādhimuktānāṃ satvānām udāreṣu buddhadharmeṣu matiṃ rocayiṣyati / bhagavataś ca nāmadheyaṃ vaistārikaṃ kṛtaṃ bhaviṣyati /

$6 atha khalu ye tasya bhagavato gandhottamakūṭasya tathāgatasya buddhakṣetre bodhisatvās te vismitās taṃ bhagavantaṃ gandhottamakūṭaṃ tathāgatam evam āhuḥ : kuto 'yaṃ bhagavan īdṛśo mahāsatva āgacchati, kva vā sa saho lokadhātuḥ, kaiṣā hīnādhimuktikatā nāma / evaṃ te bodhisatvās taṃ tathāgataṃ paripṛcchanti /
atha sa bhagavāṃs tān bodhisatvān evam āha : asti kulaputrāḥ adhodigbhāga ito buddhakṣetrād dvācatgvāriṃśad gaṇgānadīvālikāsamāni buddhakṣetrāṇy atikramya saho lokadhātuḥ / tatra śākyamunir nāma tathāgato dharmaṃ deśayati hīnādhimuktikānāṃ satvānāṃ pañcakaṣāye buddhakṣetre / tatra vimalakīrtir nāma bodhisatvo 'cintyavimokṣapratiṣṭhito bodhisatvebhyo dharmaṃ deśayati / tenaiṣa nirmito bodhisatvo 'nupreṣito mama nāmadheyaparikīrtanāyāsya ca lokadhātor varṇasaṃprakāśanāya teṣāṃ ca bodhisatvānāṃ kuśalamūlottānatāyai /

$7 atha te bodhisatvā evam āhuḥ : kiyan mahātmā sa bhagavan bodhisatvo yasyāyaṃ nirmita evam ṛddhibalavaiśāradyaprāptaḥ /
sa bhagavān āha : tathā mahātmā sa bodhisatvo yat sarvabuddhakṣetreṣu nirmitān preṣayati / te ca nirmitā buddhakṛtyena satvānāṃ pratyupasthitā bhavanti /

$8 atha sa bhagavān gandhottamakūṭas tathāgataḥ sarvagandhasamīhite bhājane taṃ sarvagandhaparivāsitaṃ bhojanaṃ tasmai bodhisatvāya prādāt / tatra navatir bodhisatvasahasrāṇi saṃprasthitāni : gamiṣyāmo vayaṃ bhagavan taṃ sahaṃ lokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ vandanāyaitaṃ ca vimalakīrtiṃ tāṃś ca bodhisatvān darśanāya /
sa bhagavān āha : gacchata kulaputrāḥ yasyedānīṃ kālaṃ manyadhve / api tu gandhān kulaputrāḥ pratisaṃhṛtya taṃ lokadhātuṃ praviśata, mā te satvā madapramādam āpatsyante / svarūpaṃ ca pratisaṃharata, mā te sahe lokadhātau satvā madgubhūtā bhaveyuḥ / mā ca tasmin lokadhātau hīnasamjñām utpādya pratighasamjñām utpādayata / tat kasmād dhetoḥ / ākāśakṣetrāṇi hi buddakṣetrāṇi, satvaparipākāya tu buddhā bhagavanto na sarvaṃ buddhaviṣayaṃ samdarśayanti /

$9 atha nirmito bodhisatvas tad bhojanam ādāya sārdhaṃ tair navatyā bodhisatvasahasrair buddhānubhāvena vimalakīrtyadhiṣṭhānena ca tenaiva kṣaṇalavamuhūrtena sarvagandhasugandhe lokadhātāv antarhito vimalakīrter licchaver gṛhe pratyaṣṭhāt /

$10 tatra vimalakīrtir navatisiṃhāsanasahasrāṇy adhitiṣṭhati yādṛśāny eva tāni prathamakāni siṃhāsanāni / tatra te bodhisatvā niṣaṇṇāḥ / sa ca nirmitas tad bhojanaparipūrṇaṃ bhājanaṃ vimalakīrter licchaver upanāmayati sma / tasya bhojanasya gandhena sarvā vaiśālī mahānagarī nirdhūpitābhūd yāvat sāhasro lokadhātuḥ sugandhagandhīkṛto 'bhūt / tatra vaiśālakā brāhmaṇagṛhapatayaḥ somacchatraś ca nāma licchavīnām adhipatis taṃ gandham āghrāyāścaryaprāpto 'dbhutaprāptaḥ prahlāditakāyacetāḥ sārdhaṃ paripūrṇaiś caturaśītyā licchavisahasraiḥ / tenaiva ca bhojanagandhena bhūmāvacarā devaputrāḥ kāmāvacarā rūpāvacarāś ca devāḥ samcoditā vimalakīrter licchaver gṛham upasamkrāntā abhūvan /

$11 atha vimalakīrtir licchaviḥ sthaviraṃ śāriputraṃ tāṃś ca mahāśrāvakān etad avocat : paribhuṇgdhvaṃ bhadantāḥ idaṃ tathāgatāmṛtabhojanaṃ mahākaruṇābhāvitam / mā ca pradeśacaryāyāṃ cittam upanibandhata, mā na śakyata dakṣiṇāṃ śodayitum /

$12 tatra keṣāmcic chrāvakāṇām etad abhavat : ita evaṃ parīttād bhojanāt katham iyam īdṛśī parṣat paribhokṣyata iti /
tān sa nirmito bodhisatvaḥ śrāvakān etad avocat : mā yūyam āyuṣmantaḥ svaprajñāpuṇyais tathāgataprajñāpuṇyāni samīkārṣṭa / syāc caturṇāṃ mahāsamudrāṇāṃ kṣayaḥ, na tv evāsya bhojanasya kaścit parikṣayaḥ / sacet sarvasatvā api sumerumātrair ālopaiḥ kalpaṃ paribhuñjīran, tathāpy asya kṣayo na syāt / tat kasmād dhetoḥ / akṣayaśīlasamādhiprajñānirjātasyedaṃ tathāgatasya pātrāvaśeṣaṃ bhojanaṃ naitac chakyaṃ kṣapayitum /

$13 atha tato bhojanāt sarvā sā parṣat tṛptā kṛtā / na ca tāvad bhojanaṃ kṣīyate / yaiś ca bodhisatvaiḥ śrāvakaiḥ śakrabrahmalokapālais tadanyaiś ca satvais tad bhojanaṃ bhuktam, teṣāṃ tādṛśaṃ sukhaṃ kāye 'vakrāntaṃ yādṛśaṃ sarvasukhapratimaṇḍite lokadhātau bodhisatvānāṃ sukham / sarvaromakūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti / tadyathāpi nāma tasminn eva sarvagandhasugandhe lokadhātau vṛkṣāṇāṃ gandhaḥ /

$14 atha vimalakīrtir licchavir jānann eva tān bhagavato gandhottamakūṭasya tathāgatasya buddhakṣetrād āgatān bodhisatvān etad avocat : kīdṛśī kulaputrāḥ gandhottamakūṭasya tathāgatasya dharmadeśanā /
ta evam āhuḥ : na sa tathāgato 'kṣaraniruktyā dharmaṃ deśayati / tenaiva gandhena te bodhisatvā vinayaṃ gacchanti / yatra yatraiva gandhavṛkse te bodhisatvā niṣīdanti, tatas tatas tādṛśo gandhaḥ pravāti yat samanantarāghrāte gandhe sarvabodhisatvaguṇākaraṃ nāma samādhiṃ pratilabhante yasya samādheḥ samanantarapratilambhāt sarveṣāṃ bodhisatvaguṇā jāyante /

$15 atha te bodhisatvā vimalakīrtiṃ licchavim etad avocan : iha punar bhagavāñ śākyamuniḥ kīdṛśiṃ dharmadeśanāṃ prakāśayati /
āha : durdamāḥ satpuruṣāḥ ime satvāḥ / teṣāṃ durdamānāṃ satvānāṃ khaṭuṇkadurdamadamathakathām eva prakāśayati / katamaḥ punaḥ khaṭuṇkadurdamānāṃ damathaḥ, katamā ca khaṭuṇkadurdamadamathakathā / tadyatheme nirayāḥ, iyaṃ tiryagyoniḥ, ayaṃ yamalokaḥ, ime 'kṣaṇāḥ, iyaṃ hīnendriyopapattiḥ, idaṃ kāyaduścaritam, ayaṃ kāyaduścaritasya vipākaḥ, idaṃ vāgduścaritam, ayaṃ vāgduścaritasya vipākaḥ, idaṃ manoduścaritam, ayaṃ manoduścaritasya vipākaḥ, ayaṃ prāṇātipātaḥ, idam adattādānam, ayaṃ kāmamithyācāraḥ, ayaṃ mṛṣāvādaḥ, iyaṃ piśunā vāk, iyaṃ paruṣā vācā, ayaṃ saṃbhinnapralāpaḥ, iyam abhidhyā, ayaṃ vyāpādaḥ, iyaṃ mithyādṛṣṭiḥ, ayam eṣām eṣa vipākaḥ, idaṃ mātsaryam, idaṃ dauḥśīlyam, ayaṃ krodhaḥ, idaṃ kauśīdyam, ayaṃ vikṣepaḥ, idaṃ dauḥprajñyam, idaṃ dauḥprajñyasya phalam, ayaṃ prtimokṣaśikṣāvyatikramaḥ, ayaṃ prātimokṣaḥ, idaṃ karaṇīyam, idam akaraṇīyam, ayaṃ yogaḥ, idaṃ pradhānam, idam āvaraṇam, idam anāvaraṇam, iyam āpattiḥ, iyam anāpattiḥ, idam āpattivyutthānam, ayaṃ mārgaḥ, ayaṃ kumārgaḥ, idaṃ kuśalam, idam akuśalam, idaṃ sāvadyam, idam anavadyam, idaṃ sāsravam, idam anāsravam, idaṃ laukikam, idaṃ lokottaram, idaṃ asaṃskṛtam, idam saṃskṛtam, ayaṃ samkleśaḥ, idaṃ vyavadānam, ayaṃ saṃsāraḥ, idaṃ nirvāṇam /
ity evam anekadharmaparibhāṣaṇatayā khaṭuṇkāśvasadṛśacittāḥ satvā avasthāpyante / tadyathā khaṭuṇko hayo gajo vā yāvan marmavedhena damathaṃ gacchati, evam eveha durdamāḥ khaṭuṇkāḥ satvās te sarvaduḥkhaparibhāṣaṇakathābhir damathaṃ gacchanti /

$16 te bodhisatvā āhuḥ : āścaryaṃ bhagavataḥ śākyamuner yatra hi nāma pratisamhṛtya buddhamāhātmyaṃ daridralūhataya khaṭuṇkān satvān vinayati / ye 'pi bodhisatvā ihaivaṃ pratikaṣṭe buddhakṣetre prativasanti teṣām apy acintyā mahākaruṇā /
vimalakīrtir āha : evam eva satpuruṣāḥ tathaitad yathā vadatha / ye 'pīha bodhisatvāḥ pratyājātāḥ, dṛḍhā teṣāṃ mahākaruṇā / te bahutaram iha lokadhātāv ekajanmanā kariṣyanti satvārtham / na tv eva tatra sarvagandhasugandhe lokadhātau kalpasahasreṇa satvārthaḥ /

$17 tat kasmād dhetoḥ / iha hi satpuruṣāḥ sahe lokadhātau daśa kuśaloccayā dharmāḥ, ye 'nyeṣu buddhakṣetreṣu na saṃvidyante, yāṃś ca te parigṛhṇanti / katame daśa / yad idaṃ dānasamgraho daridreṣu, śīlasamgraho duḥśīleṣu, kṣāntisamgrahaḥ pratihateṣu, vīryasamgrahaḥ kuśīdeṣu, dhyānasamgraho vikṣiptacitteṣu, prajñāsamgraho duḥprajñeṣu, aṣṭākṣaṇasamatikramadeśanākṣaṇaprāpteṣu, mahayānadeśanā prādeśikacaryāsu, kuśalamūlasamgraho 'navaropitakuśalamūleṣu, satatasamitaṃ satvaparipākaś caturbhiḥ samgrahavastubhiḥ / imān daśa kuśaloccayān dharmān pratigṛhṇanti ye tadanyeṣu buddhakṣetreṣu na saṃvidyante /

$18 te bodhisatvā āhuḥ : katamair dharmaiḥ samanvāgato bodhisatvo 'kṣato 'nupahataḥ sahāl lokadhātoś cyutvā pariśuddhaṃ buddhakṣetraṃ gacchati /
vimalakīrtir āha : aṣṭābhiḥ kulaputrāḥ dharmaiḥ samanvāgato bodhisatvaḥ sahāl lokadhātoś cyutvākṣato 'nupahataḥ pariśuddhaṃ buddhakṣetraṃ gacchati / katamair aṣṭābhiḥ / yad uta sarvasatvānāṃ mayā hitaṃ kartavyam, na caiṣāṃ sakāśāt kimcid dhitaṃ paryeṣitavyam, sarvasatvaduḥkhaṃ cānenotsoḍhavyaṃ sarvaṃ cānena kuśalamūlaṃ sarvasatvānām utsraṣṭavyam, sarvasatveṣv apratighātaḥ, sarvabodhisatveṣu śāstṛprema, aśrutānāṃ ca dharmāṇāṃ śrutānāṃ ca śravaṇād apratikṣepaḥ, anīrṣukatā paralābheṣu svalābhenānabhimananācittanidhyaptiḥ, ātmaskhalitapratyavekṣā parasyāpattyacodanatā apramādaratasya ca sarvaguṇasamādānam / ebhir aṣṭābhir dharmaiḥ samanvāgato bodhisatvaḥ sahāl lokadhātoś cyutvākṣato 'nupahataḥ pariśuddhaṃ buddhakṣetraṃ gacchati /
atha vimalakīrtir licchavir mañjuśrīś ca kumārabhūtas tasyāṃ parṣadi samnipatitāyāṃ tathā dharmaṃ deśayato yathā paripūrṇasya prāṇisahasrasyānuttarāyāṃ samyaksaṃbodhau cittāny utpannāni, daśānāṃ ca bodhisatvasahasrāṇām anutpattikadharmakṣāntipratilambho 'bhūt //

nirmitabhojanānayanaparivarto nāma navamaḥ //

chapter10
$1 tena khalu punaḥ samayena bhagavata āmrapālīvane dharmaṃ deśayataḥ sa maṇḍalamāḍo vipulaś ca vistīrṇaś ca saṃsthito 'bhūt / sā ca parṣat suvarṇavarṇā samdṛśyate sma / athāyuṣmān ānando bhagavantam etad avocat : kasyedaṃ bhagavan pūrvanimittaṃ yad idam āmrapālīvanam evaṃ vistīrṇaṃ saṃsthitaṃ sarvā ca parṣat suvarṇavarṇā samdṛśyate /
bhagavān āha : eṣa ānanda vimalakīrtir licchavir mañjuśrīś ca kumārabhūto mahatyā parṣadā parivṛtau tathāgatasyāntikam upasamkramiṣyataḥ /

$2 atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam etad avocat : gamiṣyāmo vayaṃ mañjuśrīḥ bhagavato 'ntikam / ime ca mahāsatvās tathāgataṃ drakṣyanti vandiṣyante ca /
āha : gacchāma kulaputra yasyedānīṃ kālaṃ manyase /
atha vimalakīrtir licchavis tādṛśam ṛddhyabhisaṃskāram abhisaṃskaroti sma / yathā tāṃ sarvāvatīṃ parṣadaṃ sārdhaṃ taiḥ siṃhāsanair dakṣiṇe pānau pratiṣṭhāpya yena bhagavāṃs tenopasamkrāmat / upasamkramya tāṃ parṣadaṃ dharaṇitale pratiṣṭhāpya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ saptakṛtvaḥ pradakṣiṇīkṛtyaikānte 'sthāt /
atha ye te bodhisatvā gandhottamakūṭasya tathāgatasya buddhakṣetrād āgatāḥ, te cānye ca tebhyaḥ siṃhāsanebhyo 'vatīrya bhagavataḥ pādau śirobhir vanditvaikānte pratyatiṣṭhan / evaṃ śakrabrahmalokapālā devaputrāś ca bhagavataḥ pādau śirobhir vanditvaikānte pratyatiṣṭhan /
atha sa bhagavāṃs tān bodhisatvān dharmayayā kathayā pratisaṃmodyaivam āha : niṣīdata kulaputrāḥ sveṣu sveṣu siṃhāsaneṣu /
te bhagavatānujñātā nyaṣīdan /

$3 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate sma : dṛṣṭaṃ te śāriputra eṣām agrasatvānāṃ bodhisatvānāṃ vikrīḍitam /
āha : dṛṣṭaṃ bhagavan /
bhagavān āha : tataḥ kā te samjñotpannā /
āha : acintyā samjñā me bhagavan tatrodapadyata yathā cintayituṃ tulayituṃ gaṇayituṃ na śaknomi tādṛśīṃ teṣām acintyāṃ kriyāṃ paśyāmi /

$4 athāyuṣmān ānando bhagavantam etad avocat : anāghrātapūrvaṃ bhagavan gandham ājighrāmi / kasyaiṣa īdṛśo gandhaḥ /
āha : eṣām eva ānanda bodhisatvānāṃ sarvaromakūpebhyo gandhaḥ kāyāt pravāti /
śāriputro 'py āha : asmākam apy āyuṣmann ānanda sarvaromakūpebhya īdṛśo gandhaḥ pravāti /
āha : kuto 'sya gandhasya prādurbhāvaḥ /
āha : vimalakīrtinā licchavinā gandhottamakūṭasya tathāgatasya buddhakṣetrāt sarvagandhasugandhāl lokadhātor bhojanam ānītam / tad yāvadbhir bhuktaṃ sarveṣām īdṛśo gandhaḥ kāyāt pravāti /

$5 athāyuṣmān ānando vimalakīrtiṃ bodhisatvam evam āha : kiyacciraṃ punar eṣa kulaputra gandho 'nuvartiṣyate /
āha : yāvad etad bhojanaṃ na pariṇataṃ bhaviṣyati /
ānanda āha : kiyaccirena punar etad bhojanaṃ pariṇaṃsyati /
āha : saptabhiḥ saptāhaiḥ pariṇaṃsyati / upari cāsya saptāham ojaḥ sphariṣyati / na cājīrṇadoṣo bhaviṣyati /

$6 yaiś ca bhadantānanda bhikṣubhir anavakrāntaniyāmair etad bhojanaṃ bhuktaṃ teṣām avakrāntaniyāmānāṃ pariṇaṃsyati / yaiḥ punar avakrāntaniyāmair bhuktaṃ teṣāṃ nāparimuktacittānāṃ pariṇaṃsyati / yair anutpāditabodhicittaiḥ satvaiḥ paribhuktaṃ teṣām utpāditabodhicittānāṃ pariṇaṃsyati / yair utpāditabodhicittair bhuktaṃ teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyati / yaiḥ punaḥ pratilabdhakṣāntikair bhuktaṃ teṣām ekajātipratibaddhānāṃ pariṇaṃsyati /

$7 tadyathāpi nāma bhadantānanda svādur nāma bhaiṣajyam, tat tāvat kauṣṭhagataṃ na pariṇamati yāvan na sarvagataṃ viṣam apagataṃ bhavati / tataḥ paścāt tad bhaiṣajyaṃ pariṇamati / evam eva bhadantānanda tāvad eva tad bhojanaṃ na pariṇataṃ bhavati yāvat sarvakleśaviṣaṃ na nirviṣaṃ bhavati / tataḥ paścāt tad bhojanaṃ pariṇamati /
athāyuṣmān ānando bhagavantam etad avocat : buddhakṛtyaṃ bhagavan etad bhojanaṃ karoti /
āha : evam etad ānanda evam etad yathā vadasi /

$8 santy ānanda buddhakṣetrāṇi yeṣu bodhisatvā buddhakṛtyaṃ kurvanti / santi buddhakṣetrāṇi yeṣu bodhivṛkṣo buddhakṛtyaṃ karoti / santi buddhakṣetrāṇi yeṣu tathāgatalakṣaṇarūpadarśanaṃ buddhakṛtyaṃ karoti / evaṃ gaganam antarīkṣaṃ buddhakṛtyaṃ karoti / tādṛśas teṣāṃ satvānāṃ vinayo bhavati /

$9 evaṃ svapnapratibhāsadakacandrapratiśrutkāmāyāmarīcyupamopanyāsākṣaravibhaktinirdeśāḥ satvānāṃ buddhakṛtyaṃ kurvanti / santi buddhakṣetrāṇi yatrākṣaravijñaptir buddhakṛtyaṃ karoti / santy ānanda buddhakṣetrāṇi tādṛśāni pariśuddhāni yatrānudāhāratāpravyāhāratānirdeśatānabhilāpyatā teṣāṃ satvānāṃ buddhakṛtyaṃ karoti /

$10 na kaścid ānanda īryāpatho na kaścid upabhogo yo buddhānāṃ bhagavatāṃ satvavinayāya buddhakṛtyaṃ na karoti / ye cema ānanda catvāro mārāś caturāśītiś ca kleśamukhaśatasahasrāṇi yaiḥ satvāḥ samkliśyante, sarvais tair buddhā bhagavanto buddhakṛtyaṃ kurvanti /

$11 idam ānanda sarvabuddhadharmapraveśaṃ nāma dharmamukhaṃ yatra yatra dharmamukhe praviṣṭo bodhisatvaḥ sarvodāravyūhaguṇasamanvāgateṣu buddhakṣetreṣu nāvalīyate nāvanamati / sarvodāravyūhaguṇasamanvāgateṣu ca buddhakṣetreṣu na kṛṣyati nonnamati / tathāgatānāṃ ca sakāśe so 'dhimātraṃ gauravam utpādayati / āścaryam idaṃ buddhānāṃ bhagavatāṃ sarvadharmasamatādhimuktānāṃ satvaparipācanatayā buddhakṣetranānātvadarśanam /

$12 tadyathā ānanda bhavati buddhakṣetrāṇām aparāparaguṇanānātvam, na punaḥ khagapathasamchāditasya buddhakṣetrasyākāśanānātvam / evam eva ānanda bhavati tathāgatānāṃ rūpakāyanānātvam, na punas tathāgatānām asaṇgajñānanānātvam /

$13 samā hy ānanda sarvabuddhā rūpeṇa varṇena tejasā vapuṣā lakṣaṇaiḥ kulamāhātmyena śīlena samādhinā prajñayā vimuktyā vimuktijñānadarśanena balair vaiśāradyair buddhadharmair mahāmaitryā mahākaruṇayā hitaiṣitayeryayā caryayā pratipadāyuḥpramāṇena dharmadeśanayā satvaparipākena satvavimuktyā kṣetrapariśuddhyā sarvabuddhadharmaparipūrayā / tenocyate samya ksaṃbuddha iti tathāgata iti buddha iti /
eṣām ānanda trayāṇāṃ padānāṃ yo 'rthavistarapadavibhaṇgaḥ sa tvayā kalpasthitikenāpi na sukaraḥ paryavāptum / trisāhasraparyāpannā apy ānanda satvās tvatsadṛśā bhaveyur agrā ba huśrutānāṃ smṛtidhāriṇīpratilabdhānām, te 'pi sarve satvā ānandasadṛśā eṣāṃ trayāṇāṃ padānām arthaviniścayaṃ śrutasmṛtidhāriṇīlabdhānām arthaviniścayanirdeśaṃ kalpenāpi na śaknuyuḥ paryavāptum, yad idaṃ samyaksaṃbuddha iti tathāgata iti buddha iti / evam apramāṇā hy ānanda buddhabodhiḥ, evam acintyaṃ tathāgatānāṃ prajñāpratibhānam /

$14 athāyuṣmān ānando bhagavantam etad avocat : adyāgreṇāhaṃ bhagavan na bhūyo 'gro ba huśrutānām ity ātmānaṃ pratijñāsyāmi /
bhagavān āha : mā tvam ānanda avalīnacittam utpādaya / tat kasmād dhetoḥ / śrāvakān samdhāya tvaṃ mayā ānanda agro ba huśrutānāṃ nirdiṣṭaḥ, na bodhisatvān / tiṣṭhantv ānanda bodhisatvāḥ / na te paṇḍitenāvagāhayitavyāḥ / śakyo hy ānanda sarvasāgarāṇāṃ gādhaḥ pramātum, na tv eva śakyo bodhisatvānāṃ prajñājñāsmṛtidhāraṇīpratibhānasya gādhaḥ pramātum / upekṣa kā yūyam ānanda bodhisatvacaryāyāṃ bhavatha / tat kasmād dhetoḥ / ya ima ānanda vimalakīrtinā licchavinaikapūrvabhakte vyūhāḥ samdarśitāḥ, te sarvaśrāvakapratyekabuddhair ṛddhiprāptaiḥ sarvarddhivikurvitaprātihāryaiḥ kalpa koṭīśatasahasarāṇi na śakyāḥ samdarśayitum /

$15 atha ye te bodhisatvā bhagavato gandhottama kūṭasya tathāgatasya buddhakṣetrāt sarvagandhasugandhāl lokadhātor āgatāḥ, te sarve prāñjalībhūtvā tathāgatasya namasyantaḥ, evaṃ ca vācam abhāṣanta : pratiniḥsṛjāmo vayaṃ bhagavan tān manasikārān yair asmābhir iha buddhakṣetre hīnasamjñotpāditā / tat kasmād dhetoḥ / acintyo hi bhagavan buddhānāṃ bhagavatāṃ buddhaviṣayaḥ / upāyakauśalyena sarvaparipākāya yathā yathecchanti tathā tathā kṣetravyūhān ādarśayanti / dehi bhagavan asmabhyaṃ dharmaprābhṛtaṃ yathā vayaṃ tatra sarvagandhasugandhe lokadhātau gatā bhagavantam anusmarema /

$16 bhagavān āha : asti kulaputrāḥ kṣayākṣayo nāma bodhisatvānāṃ vimokṣaḥ / tatra yusmābhiḥ śikṣitavyam / sa punaḥ katamaḥ / kṣayam ucyate saṃskṛtam, akṣayam asaṃskṛtam / tad bodhisatvena samskṛtaṃ ca na kṣapayitavyam, asaṃskṛte ca na pratiṣṭhātavyam /

$17 tatra saṃskṛtasyākṣayatā, yad idaṃ mahāmaitryā acyavanatā, mahākaruṇāyā anutsargaḥ, adhyāśayasaṃprasthitasarvajñatācittasyāsaṃpramoṣaḥ, satvaparipākeṣv aparikhedaḥ, samgrahavastūnām ariñcanā, saddharmaparigrahāya kāyajīvitaparityāgaḥ, kuśalamūleṣv atṛptiḥ, pariṇāmanākauśalyapratiṣṭhā, dharmaparyeṣṭāv akauśīdyam, dharmadeśanāsv anācāryamuṣṭiḥ, tathāgatadarśanapūjāvastuny autsukyam, samcintyopapattiṣv anuttrāsaḥ, saṃpattivipattiṣv anunnāmāvanāmatā, aśikṣiteṣv aparibhavaḥ, śikṣiteṣu śāstṛpremā, kleśākīrṇānāṃ yoniśa upsaṃhāraḥ, vivekaratiṣv atanmayatā, ātmasaukhye 'nadhyavasānam, parasaukhyena tanmayatā, dhyānasamādhisamāpattiṣv avīcisamjñā , saṃsāra udyānavimānasamjñā, yācanakeṣu kalyāṇamitrasamjñā, sarvasvaparityāge sarvajñatāparipūrisamjñā, duḥśīleṣu paritrāṇasamjñā, pāramitāsu mātāpitṛsamjñā, bodhipakṣyeṣu dharmeṣu svaparivārasamjñā, aparyāptīkṛtāḥ sarvakuśalamūlasaṃbhārāḥ, sarvabuddhakṣetraguṇānāṃ svakṣetraniṣpādanatā, lakṣaṇānuvyañjanaparipūryai nirargaḍayajñayajanatā, kāyavākcittālamkāratā sarvapāpākaraṇatayā, kāyavākpariśuddhyā cittapariśuddhyā cāsamkhyeyakalpasaṃsaraṇatā, cittaśūratayāpramāṇabuddhaguṇaśravaṇenāsaṃsīdanatā, kleśaśatrunigrahāya prajñāśastragrahaṇatā, sarvasatvabhārodvahanatāyai skandhadhātvāyatanaparijñā, uttaptavīryatā mārasainyadharṣaṇārtham, nirmānatā dharmaparyeṣṭyai, jñānaparyeṣṭidharmagrāhyatāyā alpecchasamtuṣṭitā, sarvalokapriyatāyai sarvalokadharmāsaṃsṛṣṭatā, lokānuvartanatāyai sarveryāpathāvikopanatā, sarvakriyāsamdarśanatāyā abhijñotpādanatā, sarvaśrutadhāraṇatāyai dhāraṇīsmṛtijñānatā, sarvasatvasaṃśayacchedanatāyā indriyaparāparajñānatā, asaṇgādhiṣṭhānatā dharmadeśanatāyai, asaṇgapratibhānatā pratibhānaprāptapratilambhatayā, devamanuṣyasaṃpattyanubhavatā daśakuśalakarmapariśuddhitayā, brahmapathapratiṣṭhānatā caturapramāṇotpādanatāyai, buddhasvarapratilambhatā dharmadeśanādhyeṣaṇānumodanāsādhukārapradānena, buddheryāpathapratilambhatā kāyavāṇmanaḥsaṃyamaviśeṣagāmitayā sarvadharmātanmayatayā, bodhisatvasamghakarṣaṇatayā mahāyānasamādāpanatā, sarvaguṇāvipraṇāśatayā cāpramādaḥ / evaṃ hi kulaputrāḥ etaddharmādhimukto bodhisatvaḥ saṃskṛtaṃ na kṣapayati /

$18 kathaṃ punar asaṃskṛte na pratitiṣṭhate / yadā śūnyatāparijayaṃ ca karoti, na ca śūnyatāṃ sākṣātkaroti / ānimittaparijayaṃ ca karoti, na cānimittaṃ sākṣātkaroti / apraṇihitaparijayaṃ ca karoti, na cāpraṇihitaṃ sākṣātkaroti / anabhisaṃskāraparijyaṃ ca karoti, na cānabhisaṃskāraṃ sākṣātkaroti / anityam iti ca pratyavekṣate, na ca kuśalamūlais tṛpyate / duḥkhaṃ iti ca pratyavekṣate, samcintya copapadyate / anātmeti ca pratyavekṣate, na cātmatāṃ parityajati / śāntam iti ca pratyavekṣate, na cātyantaśāntim utpādayati / viviktam iti ca pratyavekṣate, kāyacittena codyujyate / anālayam iti ca pratyavekṣate, śukladharmālayaṃ ca na vijahāti / anupādānam iti ca pratyavekṣate, upāttaṃ ca satvānāṃ bhāraṃ vahati / anāsravam iti ca pratyavekṣate, saṃsārapravṛttiṃ copayāti / apracāram iti ca pratyavekṣate, satvamahākaruṇāṃ ca notsṛjati / ajātiṃ ca pratyavekṣate, śrāvakaniyāme ca na patati / riktam iti ca tuccham iti cāsārakam iti cāsvāmikam iti cāniketam iti ca pratyavekṣate, ariktapuṇyaś cātucchajñānaś ca paripūrṇasamkalpaś ca svayaṃbhūjñānābhiṣiktaś ca svayaṃbhūjñāne cābhiyukto nītārtho buddhavaṃśe pratiṣṭhito bhavati / evaṃ hi kulaputrāḥ evaṃ dharmādhimukto bodhisatvo 'saṃskṛte na pratitiṣṭhate saṃskṛtaṃ na kṣapayati /

$19 puṇyasaṃbhārābhiyuktatvād asaṃskṛte na pratitiṣṭhati, jñānasaṃbhārābhiyuktatvāt saṃskṛtaṃ na kṣapayati / mahāmaitrīsamanvāgatatvād asaṃskṛte na pratitiṣṭhati, mahākaruṇāsamavāgatatvāt saṃskṛtaṃ na ksapayati / satvaparipācanatvād asaṃskṛte na pratitiṣṭhati, buddhadharmābhilāṣitvāt saṃskṛtaṃ na kṣapayati / buddhalakṣaṇaparipūraṇatvād asaṃskṛte na pratiṣṭhati, sarvajñajñānaparipūraṇārthaṃ saṃskṛtaṃ na kṣapayati / upāyakuśalatvād asaṃskṛte na pratitiṣṭhati, prajñāsunirīkṣitatvāt saṃskṛtaṃ na kṣapayati / buddhakṣetrapariśuddhyartham asaṃskṛte na pratiṣṭhati, buddhādhiṣṭhānatvāt saṃskṛtaṃ na ksapayati / satvārthānubhavanād asaṃskṛte na pratitiṣṭhati, dharmārthasaṃdarśanāt saṃskṛtaṃ na kṣapayati / kuśalamūlasambhāratvād asaṃskṛte na pratitiṣṭhati, kuśalamūlavāsanatvāt saṃskṛtaṃ na kṣapayati / praṇidhānaparipūraṇārtham asaṃskṛte na pratitiṣṭhati, apraṇihitatvāt saṃskṛtaṃ na kṣapayati / āśayapariśuddhatvād asaṃskṛte na pratitiṣṭhati, adhyāśayapariśuddhatvāt saṃskṛtaṃ na kṣapayati / pañcābhijñāvikrīḍitatvād asaṃskṛte na pratitiṣṭhati, buddhajñānaṣaḍabhijñatvāt saṃskṛtaṃ na kṣapayati / pāramitāsaṃbhāraparipūraṇārtham asaṃskṛte na pratitiṣṭhati, aparipūrṇakālatvāt saṃskṛtaṃ na kṣapayati / dharmadhanasamudānayanatvād asaṃskṛte na pratitiṣṭhati, prādeśikadharmānarthikatvāt saṃskṛtaṃ na kṣapayati / sarvabhaiṣajyasamudānayanatvād asaṃskṛte na pratitiṣṭhati, yathārhabhaiṣajyaprayojanāt saṃskṛtaṃ na kṣapayati / dṛḍhapratijñāyā asaṃskṛte na pratitiṣṭhati, pratijñottāraṇatvāt saṃskṛtaṃ na kṣapayati / dharmabhaiṣajyasamudānayanatvād asaṃskṛte na pratitiṣṭhati, yathāpītvaradharmabhaisajyaprayojanāt saṃskṛtaṃ na kṣapayati / sarvasatvakleśavyādhiparijñānād asaṃskṛte na pratitiṣṭhati, sarvavyādhiśamanāt saṃskṛtaṃ na kṣapayati / evaṃ hi kulaputrāḥ bodhisatvaḥ saṃskṛtaṃ na kṣapayati , asaṃskṛte na pratitiṣṭhati / ayam ucyate kṣayākṣayo nāma bodhisatvānāṃ vimokṣaḥ / tatra yuṣmābhiḥ satpuruṣāḥ yogaḥ karaṇīyaḥ /

$20 atha khalu te bodhisatvā imaṃ nirdeśaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pūjākarmaṇe teṣāṃ ca bodhisatvānām asya dharmaparyāyasya pūjākarmaṇe sarvam imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ sarvacūrṇagandhadhūpavyūhaiḥ puṣpaiś ca jānumatraṃ samchādya bhagavataś ca parṣanmaṇḍalam abhikīrtiṃ kṛtvā bhagavataḥ pādau śirobhir vanditvā bhagavantaṃ triṣpradakṣiṇīkṛtyodānam udānayanta iha buddhakṣetre 'ntarhitās tena kṣaṇalavamuhūrtena tatra sarvagandhasugandhe lokadhātau pratyupasthitāḥ //

kṣayākṣayo nāma dharmaprābhṛtaparivarto daśamaḥ //



chapter 11
$1 atha khalu bhagavān vimalakīrtiṃ licchavim etad avocat: yadā tvaṃ kulaputra tathāgatasya darśanakāmo bhavasi, tadā kathaṃ tvaṃ tathāgataṃ paśyasi /

evam ukte vimalakīrtir licchavir bhagavantam etad avocat : yadāhaṃ bhagavan tathāgatasya darśanakāmo bhavāmi, tadā tathāgatam apaśyanayā paśyāmi / pūrvāntato 'jātam aparāntato 'samkrāntaṃ pratyutpanne 'dhvany asaṃsthitaṃ paśyāmi / tat kasya hetoḥ / rūpatathatāsvabhāvam arūpam, vedanātathatāsvabhāvam avedanām, samjñātathatāsvabhāvam asamjñam, saṃskāratathatāsvabhāvam asaṃskāram, vijñānatathatāsvabhāvam avijñānam, caturdhātvasaṃprāptam ākāśadhātusamam, ṣaḍāyatanānutpannaṃ cakṣuḥpathasamatikrāntaṃ śrotrapathasamatikrāntaṃ ghrāṇapathasamatikrāntaṃ jihvāpathasamatikrāntaṃ kāyapathasamatikrāntaṃ manaḥpathasamatikrāntam, traidhātukāsaṃsṛṣṭam, trimalāpagatam, trivimokṣānugatam, trividyānuprāptam, aprāptam saṃprāptam, sarvadharmeṣv asaṇgakoṭīgataṃ bhūtakoṭyakoṭikam, tathatāpratiṣṭhitaṃ tadanyonyavisaṃyuktam, na hetujanitaṃ na pratyayādhīnam, na vilakṣaṇaṃ na salakṣaṇam, naikalaksaṇaṃ na nānālakṣaṇam /
na lakṣyate na saṃlakṣyate na vilakṣyate, nārvāṇ na pāre na madhye, neha na tatra, neto nānyataḥ, na jñānavijñeyo na vijñānapratiṣṭhitaḥ, atamo 'prakāśaḥ, anāmānimittam, na durlabho na balavān, na deśastho na pradeśasthaḥ, na śubho nāśubhaḥ, na saṃskṛto nāsaṃskṛtaḥ /
nāpi kenacid arthena vacanīyaḥ, na dānato na mātsaryataḥ, na śīlato na dauḥśīlyataḥ, na kṣāntito na vyāpādataḥ, na vīryato na kauśīdyataḥ, na dhyānato na vikṣepataḥ, na prajñāto na dauḥprajñyataḥ, na vacanīyo nāvacanīyaḥ, na satyato na mṛṣātaḥ, na nairyāṇikato nānairyāṇikataḥ /
na gamanīyo nāgamanīyaḥ, sarvarutavyāhārasamucchinnaḥ, na kṣetrabhūto nākṣetrabhūtaḥ, na dakṣiṇārho na dakṣiṇāśodhyitā, agrāhyaḥ, aparāmṛṣṭaḥ, aniketaḥ, asaṃskṛtaḥ, samkhyāpagataḥ, samatayā samaḥ, dharmatayā tulyaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, na krānto na cākrāntaḥ, na samatikrāntaḥ, na dṛṣṭaśrutaparijñātaḥ, sarvagranthivigataḥ, sarvavijñajñānasamatāprāptaḥ, sarvasatvasamaḥ, sarvadharmanirviśeṣaprāptaḥ, sarvato 'navadyaḥ, niṣkimcanaḥ, niṣkaṣāyaḥ, niṣkalaḥ, nirvikalpaḥ, akṛtaḥ, ajātaḥ, anutpannaḥ, abhūtaḥ, asaṃbhūtaḥ, na bhaviṣyati, nirbhayaḥ, niṣkleśaḥ, niḥśokaḥ, niṣprītikaḥ, nīrūrmikaḥ, sarvavyavahāranirdeśair avacanīyaḥ /
īdṛśo bhagavan tathāgatasya kāyaḥ, sa tathaiva draṣṭavyaḥ / ya evaṃ paśyanti, te samyak paśyanti / ye tv anyathā paśyanti, te mithyā paśyanti /

$2 athāyuṣmāñ śāriputro bhagavantam etad avocat : katamasmād bhagavan buddhakṣetrāc cyutau vimalakīrtiḥ kulaputra idaṃ buddhakṣetram āgataḥ /
bhagavān āha : etam eva tvaṃ śāriputra satpuruṣaṃ paripṛccha - kutas tvaṃ cyutvehopapanna iti /
athāyuṣmāñ śāriputro vimalakīrtiṃ licchavim etad avocat : kutas tvaṃ kulaputra cyutvehopapannaḥ /
vimalakīrtir āha : yaḥ sthavirena dharmaḥ sākṣātkṛtaḥ, kaccit tasya dharmasya cyutir upapattir vā /
āha : na tasya dharmasya kācic cyutir upapattir vā /
āha : evam acyutikānām anutpattikānāṃ bhadantaśāriputra sarvadharmāṇāṃ kutas tavaivaṃ bhavati - kutas tvaṃ vyutvehopapanna iti / yaṃ bhadantaśāriputra nirmitāṃ striyaṃ puruṣaṃ vā pṛccheḥ - kutas tvaṃ cyutvehopapanna iti, sa kiṃ vyākuryāt /
āha : na kulaputra nirmitasya cyutir nopapattiḥ, sa kiṃ vyākariṣyati /
āha : nanu bhadantaśāriputra nirmitasvabhāvāḥ sarvadharmās tathāgatena nirdiṣṭāḥ /
āha : evam etat kulaputra /
āha : nirmitasvabhāveṣu bhadantaśāriputra sarvadharmeṣu - kutas tvaṃ cyutvehopapanna iti / cyutir iti bhadantaśāriputra abhisaṃskārakṣaṇalakṣaṇapadam etat / upapattir ity abhisaṃskāraprabandha eṣaḥ / tatra bodhisatvaś cyavate, na kuśalamūlābhisaṃskāraṃ kṣapayati / upapadyate ca, na cākuśalaṃ prabadhnāti /

$3 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate sma : akṣobhyasya śāriputra tathāgatasya sakāśād āgata eṣa kulaputro 'bhiratyā lokadhātoḥ /
āha : āścaryaṃ bhagavan yad eṣa satpuruṣas tāvatpariśuddhād buddhakṣetrād āgatyehaivaṃ bahudoṣaduṣṭe buddhakṣetre 'bhiramate /
vimalakīrtir āha : tat kiṃ manyase bhadantaśāriputra api nu sūryaraśmayo 'ndhakāreṇa sārdhaṃ ramante /
āha : no hīdaṃ kulaputra, na tayor yogo 'sti / sahodgate hi sūryamaṇḍale sarvaṃ tamo 'payānti /
āha : kiṃ kāraṇaṃ punaḥ sūryo jambūdvīpa udayate /
āha : yāvad evāvabhāsakaraṇāya tamo'paghātāya ca /
āha : evam eva śāriputra samcintya bodhisatvā apariśuddheṣu buddhakṣetreṣūpapadyante satvānāṃ pariśodhanāya / na ca kleśaiḥ sārdhaṃ saṃvasanti, kleśāndhakāraṃ ca vidhamanti sarvasatvānām /

$4 atha sā sarvā parṣat paritṛṣitābhūt : paśyema vayaṃ tām abhiratiṃ lokadhātuṃ tam cākṣobhyaṃ tathāgataṃ tāṃś ca bodhisatvāṃś tāṃś ca mahāśrāvakān /
atha bhagavāṃs tasyāḥ savasyāḥ parṣadaś cetasā cetaḥparivitarkam ājñāya vimalakīrtiṃ licchavim etad avocat : darśaya kulaputra asyāḥ parṣadas tām abhiratiṃ lokadhātuṃ taṃ cākṣobhyaṃ tathāgatam / draṣṭukāmeyaṃ parṣat /
atha vimalakīrter licchaver etad abhavat : yan nv aham itaś cāsanān nottiṣṭheyam / tāṃ cābhiratiṃ lokadhātum anekabodhisatvaśatasahasrāṃ devanāgayakṣagandharvāsurādhyuṣitāṃ sacakravāḍaparikhāṃ sanadītaḍāgotsasaraḥsamudraparikhāṃ sasumerugirikūṭaparvatāṃ sacandrasūryajyotiṣāṃ sadevanāgayakṣagandharvabhavanāṃ sabrahmabhavanapariṣadyāṃ sagrāmanagaranigamajanapadarāṣṭramanuṣyāṃ sastryāgārāṃ sabodhisatvasaśrāvakaparṣadam, akṣobhyasya tathāgatasya bodhivṛkṣam, akṣobhyaṃ ca tathāgataṃ sāgaropamāyāṃ mahāparṣadi niṣaṇṇaṃ dharmaṃ deśayamānam, api tāni padmāni yāni daśasu dikṣu buddhakṛtyaṃ kurvanti satvānām, api tāni trīṇi ratnamayāni sopānāni yāni jambūdvīpam upādāya trayastriṃśadbhavanam abhyudgatāni yaiḥ sopānair devās trayastriṃśato jambūdvīpam avataranty akṣobhyam tathāgataṃ darśanāya vandanāyai paryupāsanāya dharmaśravaṇāya jāmbūdvīpakāś ca manuṣyās trayastriṃśadbhavanam abhirohanti devāṃs trayastriṃśato darśanāya / evam apramāṇaguṇasamuditāṃ tām abhiratiṃ lokadhātum apskandham upādāya yāvad akaniṣṭhabhavanaṃ bhārgavacakram iva paricchidya dakṣiṇena pāṇinā puṣpadāmam ivādāyemāṃ lokadhātuṃ praveśayeyam / praveśya cāsyāḥ sarvasyāḥ parṣado darśayeyam /

$5 atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpannaḥ, tādṛśaṃ cārddhyabhisaṃskāram abhisaṃskṛtavān yas tam abhiratiṃ lokadhātuṃ paricchidya dakṣiṇena pāṇinā gṛhītvemaṃ sahaṃ lokadhātuṃ praveśayati sma /

$6 tatra ye divyacakṣuṣo 'bhijñāpratilabdhāḥ śrāvakā bodhisatvā devamanuṣyāś ca, te mahāntam utkrośam utkrośanti sma : kriyāmahe bhagavan kriyāmahe sugata, trāya ca tathāgata iti /
tān bhagavān vinayanārtham evam āha : na mamātra vṛṣabhitā vimalakīrtinā bodhisatvena kriyamāṇānām /
tatra ye punar anye devamanuṣyāḥ, te na jānanti na paśyanti - kuto vayaṃ kriyāmaha iti / na hy abhiratyā lokadhātor imaṃ sahaṃ lokadhātuṃ praveśitāyā ūnatvaṃ na pūrṇatvam abhūt / na cāsya lokadhātor utpīḍo na saṃbādhah / nāpy abhiratyā lokadhātor ūnabhāvaḥ / yathā pūrvaṃ tathā paścāt samdṛśyate /

$7 atha bhagavāñ śākyamunis tāṃ sarvāṃ parṣadam āmantrayate sma : paśyata mārṣāḥ abhiratiṃ lokadhātum akṣobhyaṃ ca tathāgatam etāṃś ca kṣetravyūhāñ śrāvakavyūhān bodhisatvavyūhāṃś ca /
ta āhuḥ : paśyāmo bhagavan iti /
āha : īdṛśaṃ mārṣāḥ buddhakṣetraṃ parigrahītukāmena bodhisatvenākṣobhyasya tathāgatasya bodhisatvacaryāyām anuśikṣitavyam /
asmin punar abhiratilokadhātusamdarśanarddhiprātihārye 'kṣobhyasya ca tathāgatasya samdarśane 'smin sahe lokadhātau caturdaśānām ayutānāṃ devamānuṣikāyāḥ prajāyā anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni / sarvaiś cābhiratyāṃ lokadhātau praṇidhānam utpāditam upapattaye / te sarve bhagavatā vyākṛtā abhiratyāṃ lokadhātāv upapattaye / iti hi vimalakīrtir licchavir yāvān iha sahe lokadhātau satvaparipākaḥ kartavyas taṃ sarvaṃ kṛtvā punar eva tām abhiratiṃ lokadhātuṃ yathāsthāne sthāpayāmāsa /

$8 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate sma : dṛṣṭā te śāriputra abhiratir lokadhātuḥ sa cākṣobhyas tathāgataḥ /
āha : dṛṣṭā me bhagavan / sarvasatvānāṃ tādṛśā buddhakṣetragunavyūhā bhavantu / sarvasatvāś cedṛśyarddhyā samanvāgatā bhavantāṃ yādṛśyā vimalakīrtir licchaviḥ kulaputraḥ / ebhir api ca sulabdhā lābhāḥ, ye vayam īdṛśān satpuruṣān labhāmahe darśanāya / teṣām api satvānāṃ sulabdhā lābhā bhaviṣyanti, ye etarhi tathāgatasya tiṣṭhato vā parinirvṛtasya vemaṃ dharmaparyāyam antaśaḥ śroṣyanti / kaḥ punar vādaḥ, ye śrutvādhimokṣyante pratyeṣyanty udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanty adhimokṣyanti pravartayiṣyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti bhāvanāyogam anuyuktāś ca bhaviṣyanti /

$9 te dharmaratnanidhānaprāptā bhaviṣyanti, yeṣām ayaṃ dharmaparyāyo hastagato bhaviṣyati / tathāgatasahāyās te bhaviṣyanti, ya imaṃ dharmaparyāyaṃ svādhyāsyante / dharmasaṃrakṣakās te bhaviṣyanti, ya etad dharmādhimuktānām upasthānaparicaryāṃ kariṣyanti / gṛhagatas teṣāṃ tathāgato bhaviṣyati, ya imaṃ dharmaparyāyaṃ sulikhitaṃ kṛtvā dhārayiṣyanti satkariṣyanti / sarvapuṇyaparigṛhītās te bhaviṣyanti, ya imaṃ dharmaparyāyam anumodiṣyante / mahādharmayajñaṃ te yajiṣyanti, ya ito dharmaparyāyad antaśaś catuṣpadikām api gāthāṃ saṃvaram api parebhyo vistareṇa deśayiṣyanti / tad eva teṣāṃ bhagavan vyākaraṇaṃ yeṣām iha dharmaparyāye kṣāntī rucir matiḥ prekṣā dṛṣṭir adhimuktir muktiś ca bhaviṣyati //

abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta ekādaśaḥ //

chapter 12
$1 atha khalu śakro devānām indro bhagavantam etad avocat : bahūni me bhagavan tathāgatasyāntikān mañjuśriyaś ca kumārabhūtasyāntikād dharmaparyāyaśatasahasrāṇi śrutāni / na ca me jātv evam acintyavimokṣavikurvitadharmanayapraveśaśrutapūrvo yādṛśa iha dharmaparyāye nirdiṣṭaḥ /

$2 niḥsaṃśayaṃ te satvā evaṃ dharmabhājanā bhaviṣyanti, ya imaṃ dharmaparyāyam udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti / kaḥ punar vādaḥ, ye bhāvanāyogam anuyuktā bhaviṣyanti, pithitās teṣāṃ sarvāpāyāḥ, anāvṛtās teṣāṃ sarve sugatipathāḥ, dṛṣṭās te sarvabuddhaiḥ, nihatās taiḥ sarvaparapravādinaḥ, parājitās taiḥ sarvamārāḥ, viśodhitās tair bodhimārgāḥ, pratiṣṭhitās te bodhimaṇḍe, tathāgatagatisamavasaraṇās te bhaviṣyanti /

$3 ya imaṃ dharmaparyāyaṃ dhārayiṣyanti, aham api bhagavan teṣāṃ kulaputrāṇām upasthānaparicaryāṃ kariṣyāmi sārdhaṃ sarvaparivāreṇa / yatra ca grāmanagaranigamajanapadarāṣṭrarājadhānīṣv ayaṃ dharmaparyāyaḥ pracariṣyati deśayiṣyati saṃprakāśayiṣyati, tatrāhaṃ saparivāro dharmaśravaṇāyopasamkrāmiṣyāmi / aprasannānāṃ ca kulaputrāṇāṃ prasādam utpādayiṣyāmi, prasannānāṃ ca dhārmikīṃ rakṣāvaraṇaguptiṃ kariṣyāmi /

$4 evam ukte bhagavāñ śakraṃ devānām indram etad avocat : sādhu sādhu devānām indra, subhāṣitaṃ te 'numodate tathāgataḥ / yā devānām indra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhir iha dharmaparyāya uddiṣṭā / tasmād iha devendra atītānāgatapratyutpannās tena kulaputreṇa vā kuladuhitrā vā buddhā bhagavantaḥ pūjitā bhaviṣyanti, ya imaṃ dharmaparyāyam udgrahīṣyaty antaśaḥ pustakalikhitam api kariṣyati vācayiṣyati likhiṣyati paryavāpsyati /

$5 yaś ca punar devendra kulaputro vā kuladuhitā vemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ tathāgatapūrṇaṃ tadyathāpi nāmekṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vaivaṃ śālivanaṃ vā pratipūrṇaṃ kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryān mānayet pūjayet tāṃs tathāgatān sarvapūjābhiḥ sarvasukhopadhānaiḥ, parinirvṛtānāṃ ca teṣāṃ tathāgatānām ekaikasya tathāgatasya pūjākarmaṇa ekaghanasyāvikopitasya śarīrasya sarvaratnamayaṃ stūpaṃ pratiṣṭhāpayec caturmahādvīpikalokadhātupramāṇaṃ yāvad brahmalokam uccaistvena yaṣṭicchatrapatākābhir udviddhopaśobhitam evaṃ sarvatathāgatānāṃ pratyekaṃ stūpaṃ kārayet, sa ca tatra kalpaṃ vā kalpāvaśeṣam vā pūjāṃ kuryāt sarvapuṣpaiḥ sarvagandhaiḥ sarvadhvajapatākābhiḥ sarvatūryatāḍāvacarasaṃpravāditena pūjāṃ kuryāt, kiṃ manyase devānām indra api nu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu puṇyaṃ prasunuyāt /
āha : bahu bhagavan bahu sugata, nāsya puṇyaskandhasya śakyaḥ paryanto 'dhigantuṃ kalpakoṭīśatasahasrair api /

$6 bhagavān āha : ārocayāmi te devānām īndra, prativedaya / ataḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasunuyāt, ya imam acintyavimokṣanirdeśaṃ dharmaparyāyam udgṛhṇīyād dhārayed vācayet paryavāpnuyāt / tat kasmād dhetoḥ / dharmanirjātā hi devendra buddhānāṃ bhagavatāṃ bodhiḥ, sā dharmeṇaiva śakyā pūjayitum, nāmiṣeṇa / tad anenāpi te devendra paryāyeṇaivaṃ veditavyam /

$7 bhūtapūrvaṃ devānām indra atīte 'dhvany asamkhyeye kalpe 'samkhyeyatare vipule 'pramāṇe 'cintye yad āsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān mahāvyūhe lokadhātau viśodhane kalpe / tasya khalu punar devānām indra bhaiṣajyarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya viṃśatir antarakalpa āyuḥpramāṇam abhūt / ṣaṭtriṃśac cāsya koṭīniyutāni śrāvakāṇāṃ samgho 'bhūt / dvādaśakoṭyo bodhisatvānāṃ samgho 'bhūt / tena ca devānām indra kālena tena samayena ratnacchatro nāma rājābhūc cakravartī saptaratnasamanvāgataś caturdvīpeśvaraḥ / paripūrṇaṃ cāsya putrasahasram abhūc chūrāṇāṃ varāṇgarūpiṇāṃ parasainyapramardakānām /

$8 tena khalu punaḥ samayena rājñā ratnacchatreṇa sa bhagavān bhaiṣajyarājas tathāgataḥ pañcāntarakalpān satkṛtaḥ saparivāraḥ sarvasukhopadhānena / iti hi devānām indra teṣāṃ pañcānām antarakalpānām atyayena sa rājā ratnacchatras tat putrasahasram āmantrayate sma : yat khalu mārṣāḥ jānīta, kṛtā mayā tathāgatasya pūjā, yūyam idānīṃ tathāgatasya pūjāṃ kuruta / iti hi devānām indra te rājakumārāḥ pitū rājño ratnacchatrasya - sādhv iti pratiśrutya sarve sahitāḥ samargā aparān pañcāntarakalpāṃs taṃ bhagavantaṃ bhaiṣajyarājaṃ tathāgataṃ satkurvanti sarvasukhopadhānaiḥ /

$9 tataś caiko rājakumāraḥ somacchatro nāma / tasyaikākino rahogatasyaitad abhūt : asti tv asyāḥ pūjāyā anyodāratā viśiṣṭatarā pūjeti /
tasyāntarīkṣād devatā buddhādhiṣṭhānenaivam āha : dharmapūjā satpuruṣa sarvapūjābhyo viśiṣyate /
sa evam āha : katamā punaḥ sā dharmapūjeti /
devatāha : etam eva tvaṃ satpuruṣa tathāgataṃ bhaiṣajyarājam upasamkramya paripṛccha - katamā sā dharmapūjeti / sa te bhagavān vyākariṣyati /
atha devānām indra sa somacchatro rājakumāro yena bhagavān bhaiṣajyarājas tathāgato 'rhan samyaksambuddhas tenopasamkrāmat / upasamkramya tasya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt / ekāntasthitaś ca somacchatro rājakumāras taṃ bhagavantaṃ bhaiṣajyarājaṃ tathāgatam etad avocat : dharmapūjā dharmapūjeti bhagavan ucyate / katamā sā dharmapūjeti /

$10 sa bhagavān āha : dharmapūjā kulaputra yā tathāgatabhāṣitānāṃ sūtrāntānāṃ gambhīrāṇāṃ gambhīrāvabhāsānāṃ sarvalokapratyanīkānāṃ duravagāhānāṃ durdṛśānāṃ duranubodhānāṃ sukṣmāṇāṃ nipuṇānāṃ nirupalambhānāṃ bodhisatvapiṭakāntargatānāṃ dhāraṇīsūtrāntarājamudrāmudritānām avivartacakrasūcakānāṃ ṣaṭpāramitānirjātānāṃ samgṛhītagrahāṇāṃ bodhipakṣyadharmānugatānāṃ bodhyaṇgāhārāṇāṃ satvamahākaruṇāvatārāṇāṃ mahāmaitrīnirdeśānāṃ māradṛṣṭigatavigatānāṃ pratītyasamutpādanirdiṣṭānāṃ

$11 nirātmaniḥsatvanirjīvaniṣpudgalānām śūnyatānimittāpraṇihitānabhisaṃskārāṇāṃ bodhimaṇḍāhārakāṇāṃ dharmacakrapravartakānāṃ devanāgayakṣagandharvasaṃstutapraśastānāṃ saddharmavaṃśānupacchettṛṇāṃ dharmagañjasamdhārakāṇāṃ dharmāgrapūjāvatīrṇānāṃ sarvāryajanaparigṛhītānāṃ sarvabodhisatvacaryāpraśāsakānāṃ bhūtārthadharmapratisamcitāvatārāṇāṃ dharmoddānānityaduḥkhānātmaśāntanirjātānāṃ duḥśīlaujoghaṭṭakānāṃ sarvaparapravādikudṛṣṭyupalambhābhiniviṣṭatrāsakarāṇāṃ sarvabuddhapraśastānāṃ saṃsāravipakṣāṇāṃ nirvāṇasukhasamdarśakānām / evaṃrūpāṇāṃ sūtrāntānāṃ yā deśanā saṃprakāśanā dhāraṇā pratyavekṣaṇā saddharmasamgrahaḥ, iyam ucyate dharmapūjeti /

$12 punar aparaṃ kulaputra dharmapūjā yā dhārmeṣu dharmanidhyaptiḥ, dharmapratipattiḥ, pratītyasamutpādānulomatā, sarvāntadṛṣṭivigamaḥ, ajātānutpādakṣāntiḥ, nairātmyaniḥsatvatāvatāraḥ, hetupratyayāvirodhaḥ, avigrahaḥ, avivādaḥ, amamatvam, mamakāravigamaḥ, arthapratiśaraṇatā na vyañjanapratiśaraṇatā, jñānapratiśaraṇatā na vijñānapratiśaraṇatā, nītārthasūtrāntapratiśaraṇatā na neyārthasaṃvṛtyabhiniveśaḥ, dharmatāpratiśaraṇatā na pudgaladṛṣṭyupalambho na grāhyābhiniviṣṭatā, yathāvaddharmānugamaḥ, anālayapraveśaḥ, ālayasamudghātaḥ, avidyāvyupaśamo yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsavyupaśamaḥ / evaṃ ca dvādaśāṇgaṃ pratītyasamutpādam avekṣyate, akṣayābhinirhāreṇa cābhinirharati, satvāvekṣayā ca dṛṣṭinirapekṣaḥ / iyam api kulaputra ucyate 'nuttarā dharmapūjeti /

$13 iti hi devānām indra sa somacchatro rājakumāras tasya bhagavato bhaiṣajyarājasya tathāgatayāntikād imāṃ dharmapūjāṃ śrutvānulomikīṃ dharmakṣāntiṃ pratilabhate sma / yathāprāvṛtaiś ca vastrābharaṇais taṃ bhagavantaṃ chādayati, evaṃ vācam abhāṣat : ahaṃ bhagavan utsahe tathāgatasya saddharmaparigrahāya saddharmapūjākaraṇatāyai saddharmaṃ parirakṣitum / tasya me bhagavāṃs tathādhiṣṭhānaṃ karotu, yathāhaṃ nihatamārapratyarthiko bhagavataḥ saddharmaṃ parigṛhṇīyām /
tasya sa tathāgato 'dhyāśayaṃ viditvā vyākṛtavān paścime kāle saddharmanagarapālarakṣāyai /

$14 sa khalu punar devānām indra somacchatro rājakumāras tasya tathāgatasya tiṣṭhata eva śraddhayāgārād anagārikāṃ pravrajitaḥ sann ārabdhavīryo viharati sma kuśaleṣu dharmeṣu / tenārabdhavīryeṇa kuśaladharmapratiṣṭhitena na cirāt pañcābhijñā utpāditāḥ / gatimgataś ca dhāraṇīnām abhūd anācchedyapratibhānaḥ / sa tasya bhagavataḥ parinirvṛtasyābhijñādhāraṇībalena paripūrṇān daśāntarakalpāṃs tasya bhagavato bhaiṣajyarājasya tathāgatasya pravṛttaṃ dharmacakram anuvartayati sma / tena khalu punar devānām indra somacchatreṇa bhikṣuṇā saddharmaparigrahābhiyuktena daśakoṭīśatāni satvānām avaivartikāni kṛtāny abhūvann anuttarāyāṃ samyaksaṃbodhau, caturdaśa ca prāṇiniyutāni śrāvakapratyekabuddhayānikāni, apramāṇāś ca satvāḥ svargopagāḥ kṛtāḥ /

$15 syāt khalu punas te devānām indra anyaḥ sa tena kālena tena samayena ratnacchatro nāma rājābhūc cakravartī, na khalu punas te devānām indra evaṃ draṣṭavyam / tat kasmād dhetoḥ / ratnārciḥ sa tathāgatas tena kālena tena samayena ratnacchatro nāma rājābhūc cakravartī / yat punas tad rājño ratnacchatrasya putrasahasram abhūt / ime te bhādrakalpikā bodhisatvā abhūvan / yad iha bhadrakalpe paripūrṇaṃ buddhasahasram utpatsyate yataś catvāra utpannāḥ śeṣā utpatsyante, krakucchandapramukhā yāvad rocaparyavasānāḥ, roco nāma tathāgataḥ paścimako bhaviṣyati /
syāt khalu punas te devānām indra evam anyaḥ sa tena kālena tena samayena somacchatro nāma rājakumāro 'bhūd yena tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaḥ parigṛhīta iti / na khalu punas ta evaṃ draṣṭavyam / tat kasmād dhetoḥ / ahaṃ sa tena kālena tena samayena somacchatro nāma rājakumāro 'bhūvam / tad anenāpi te devendra paryāyenaivaṃ veditavyam / yāvatyas tathāgatānāṃ pūjāḥ, dharmapūjā tāsām argyākhyāyate, jyeṣṭhā śreṣṭhā varā pravarā praṇītottarā niruttarākhyāyata iti / tasmād iha devānām indra dharmapūjayā māṃ pūjayata, mā āmiṣapūjayā / dharmasatkāreṇa māṃ satkuruta, mā āmiṣasatkāreṇa /

$16 tatra bhagavān maitreyaṃ bodhisatvam āmantrayate sma : imāṃ te 'haṃ maitreya asamkhyeyakalpakoṭīsamudānītām anuttarāṃ samyaksaṃbodhim anuparīndāmi, yathema evaṃrūpā dharmaparyāyā yuṣmadadhiṣṭhānena parigraheṇa tathāgatasya parinirvṛtasya paścime kāle paścime samaye jambūdvīpe vaistārikā bhaveyuḥ, nāntardhīyeran / tat kasmād dhetoḥ / bhaviṣyanti maitreya anāgate 'dhvani kulaputrāḥ kuladuhitaraś ca devanāgayakṣagandharvāś cāvaropitakuśalā anuttarāṃ samyaksaṃbodhiṃ saṃprasthitāḥ / te 'śravaṇād asya dharmaparyāyasya mā parihāsyanta iti / imān evaṃrūpān sūtrāntāñ śrutvātīva prema ca prasādaṃ ca pratilapsyante, mūrdhnā ca pratigrahīṣyanti / teṣāṃ tvaṃ maitreya tathārūpāṇāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cānurakṣāyā imān evaṃrūpān sūtrāntāṃs tasmin kāle vaistārikān kuryāḥ /

$17 dve ime maitreya bodhisatvānāṃ mudre / katame dve / vicitrapadavyañjanaprasādamudrā ca gambhīradharmanayānuttrāsayathābhūtāvatārapraveśamudrā ca / ime maitreya bodhisatvānāṃ dve mudre / tatra maitreya ye bodhisatvā vicitrapadavyañjanaprasādagurukāḥ, ta ādikarmikā bodhisatvā yeditavyāḥ / ye punar imaṃ maitreya gambhīraṃ sutrāntam arūpalepaṃ yamakavyatyastanihārapadapuṭaprabhedaṃ pravartayiṣyanti śroṣyanty adhimokṣyante vedayiṣyanti, ime bodhisatvāś ciracaritabrahmacaryā veditavyāḥ /

$18 tatra maitreya dvābhyāṃ kāraṇābhyām ādikarmikā bodhisatvā ātmānaṃ kṣiṇvanti / na ca gambhīreṣu dharmeṣu nidhyaptiṃ gacchanti / katamābhyāṃ dvābhyām / aśrutapūrvāṃś ca gambhīrān sūtrāntāñ śrutvottrasyanti / saṃśayaprāptāś ca bhavanti, nānumodante / uttari ca pratikṣipante : ya ete 'smābhiḥ pūrvaṃ na śrutapūrvāḥ kuta ime 'dhunāgatāḥ / ye ca te kulaputrā gambhīradharmasūtrāntadhārakā gambhīradharmabhājanā gambhīradharmadeśayitāraḥ, tān na sevante na bhajante na paryupāsante, agauravāś ca teṣu bhavanti, antarāntarā ca teṣām avarṇam api niścārayanti / ābhyāṃ maitreya dvābhyāṃ kāraṇābhyām ādikarmikā bodhisatvā ātmānaṃ kṣiṇvanti / na ca gambhīreṣu dharmeṣu nidhyaptiṃ gacchanti /

$19 dvābhyāṃ maitreya kāraṇābhyāṃ gambhīrādhimuktiko bodhisatva ātmānaṃ kṣiṇoti / na cānutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate / katamābhyāṃ dvābhyām / tāṃś cādikarmikān aciracaritān bodhisatvān avamanyate paribhavati na grāhayati na vivecayati nānuśāsti / tayaiva ca gambhīrādhimuktyā śikṣāyām agauravo bhavati / lokāmiṣadānena ca satvān anugṛhṇāti, na dharmadānena / ābhyāṃ maitreya dvābhyāṃ kāraṇābhyāṃ gambhīrādhimuktiko bodhisatva ātmānaṃ kṣiṇoti / na ca kṣipram anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate /

$20 evam ukte maitreyo bodhisatvo bhagavantam etad avocat : āścaryaṃ bhagavan yāvat subhāṣitaṃ bhagavataḥ / vayaṃ bhagavan etāṃś ca doṣān vivarjayiṣyāmaḥ / imāṃ ca tathāgatasyāsamkheyakalpakoṭīniyutaśatasahasrasamudānītām anuttarāṃ samyaksaṃbodhiṃ parirakṣiṣyāmo dhārayiṣyāmaḥ / teṣāṃ cānāgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ bhājanībhūtānām imān evaṃrūpān sūtrāntān hastagatān kariṣyāmaḥ / smṛtiṃ caiṣām upasaṃhariṣyāmo yayā smṛtyemān evaṃrūpān sūtrāntān rocayiṣyanty udgrahīṣyanti paryavāpsyanti dhārayiṣyanti pravartayiṣyanti likhiṣyanti pareṣāṃ ca vistareṇa deśayiṣyanti / teṣāṃ ca vayaṃ bhagavan upastambhaṃ kariṣyāmaḥ / ye ca khalu punar bhagavan tasmin kāla imān evaṃrūpān sūtrāntān rocayiṣyanti pravartayiṣyanti / veditavyam etad bhagavan maitreyasya bodhisatvasyādhiṣṭhānam iti /
atha bhagavān maitreyasya bodhisatvasya sādhukāram adāt : sādhu sādhu maitreya, subhāṣitā ta iyaṃ vāk / anumodate tathāgato 'nujānāti ca subhāṣitam /

$21 atha te bodhisatvā ekasvareṇa vācam abhāṣanta : vayam api bhagavan tathāgatasya parinirvṛtasyānyonyebhyo buddhakṣetrebhya āgatyemāṃ tathāgatabuddhabodhiṃ vaistārikīṃ kariṣyāmaḥ / teṣāṃ ca kulaputrāṇām ārocayiṣyāmaḥ /

$22 atha catvāro mahārājāno bhagavantam etad avocan : yatra yatra bhagavan grāmanagaranigamarāṣṭrarājadhānīṣv ima evaṃrūpā dharmaparyāyāḥ pracariṣyanti deśayiṣyanti prakāśayiṣyanti, tatra tatra vayaṃ bhagavan catvāro mahārājāḥ sabalāḥ savāhanāḥ saparivārā dharmaśravaṇāyopasamkramiṣyāmaḥ / tasya ca dharmabhāṇakasya samantato yojanaśataṃ rakṣāṃ saṃvidhāṣyāmaḥ, yathā tasya dharmabhāṇakasya na kaścid avatāraprekṣy avatāragaveṣy avatāraṃ lapsyate /

$23 tatra bhagavān āyuṣmantam ānandam āmantrayate sma : udgṛhāṇa tvam ānanda imaṃ dharmaparyāyaṃ dhāraya vācaya pareṣāṃ ca vistareṇa saṃprakāśaya /
āha : udgṛhīto me bhagavan ayaṃ dharmaparyāyaḥ / kiṃ bhagavan asya dharmaparyāyasya nāmadheyam / kathaṃ cainaṃ dhārayāmi /
bhagavān āha : tasmāt tarhi tvam ānada imaṃ dharmaparyāyaṃ vimalakīrtinirdeśaṃ yamakapuṭavyatyastanihāram acintyadharmavimokṣaparivartam ity api dhārayemaṃ dharmaparyāyam //
idam avocad bhagavān / āttamanā vimalakīrtir licchavir mañjuśrīś ca kumārabhūta āyuṣmāṃś cānandas te ca mahāśrāvakāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti //

nigamanaparīndanāparivarto nāma dvādaśaḥ //



uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project