Digital Sanskrit Buddhist Canon

Sarvatathāgatastavaparivartaḥ

Technical Details
|| sarvatathāgatastavaparivartaḥ ||



atha khalu tānyanekāni bodhisattvaśatasahasrāṇi yena suvarṇaratnākaracchatrakūṭastathāgatastenopasaṃkrāntāḥ | upasaṃkramya tasya suvarṇaratnākaracchatrakūṭasya tathāgarasya pādau śirasā banditvaikānte sthitāni kṛtāñjalibhūtāni taṃ suvarṇaratnākaracchatrakūṭaṃ tathāgatamabhiṣṭavitsuḥ ||

suvarṇavarṇo jinatyaktakāya

suvarṇavarṇo vyavabhāsitāṅga |

suvarṇavarṇo girivā munīndra

suvarṇavarṇo munipuṇḍarīka || 1 ||

sulakṣaṇairlakṣaṇa bhuṣitāṅgaṃ

suvicitravyañjanavicitritāṅga |

suvirājitaṃ kāñcanasuprabhāsaṃ

sunirmalaṃ saumyamivācalendrama || 2 ||

brahmeśvaraṃ susvarabrahmaghoṣaṃ

siṃheśvaraṃ garjitameghaghoṣam |

ṣaṣṭayaṅgavaccātasvaranirmaleśvaraṃ

mayūrakalaviṅkarutasvarājitam || 3 ||

sunirmalaṃ suvimalatejasuprabhaṃ

puṇyaṃ śatalakṣaṇasamalaṃkṛtaṃ jinam |

suvimalasunirmalasāgaraṃ jinaṃ

sumerusarvasugaṇācitaṃ jinam || 4 ||

paramasattvahitānukampanaṃ

paramaṃ lokeṣu sukhasya dāyakam |

paramārthasya sudeśakaṃ jinaṃ

parinirvāṇasukhapradeśakam || 5 ||

amṛtasya sukhasya dāyakaṃ

maitrībalavīrya upāyavantam |

na śakyaṃ sataguravasamudrasāgarabahukalpa-

sahasrakoṭibhirekaikaṃ tava prakāśitum || 6 ||

etatsaṃkṣiptaṃ mayā prakāśitaṃ

kiṃ cidguṇabinduguṇārṇavodbhavam |

yacca samupacitapuṇyasaṃcayaṃ

tena sattvaḥ prāpnyatu bodhimuttamām || 7 ||

atha khalu ruciraketubodhisattva utthāyāsanādekāṃsamuttarāsaṅgaṃ prāvaritvā dakṣiṃṇa jānu maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayitvā tasyāṃ velāyāmimābhirgāthābhiramyastāvīt |

sa tvaṃ munīndra śatapuṇyalakṣaṇa

sahasraśrīcāruguṇairalaṃkṛtam |

udāravarṇavarasaumyadarśana

sahasraraśmiriva prasūyate || 8 ||

anekaraśmijvalanākulaprabhaṃ

vicitraratnākularatnasaṃnibha |

nīlāvadātāpyavakāñcanābhaṃ

vaiḍūryatāmrāraṇasphaṭikābham || 9 ||

na bhāsate vajramivendraparvatān

prabhāvilāsābhiranantakoṭibhiḥ |

prasīda me sendrapracaṇḍabhānunā

pratapyase sattvasukhācarairiti || 10 ||

prasannavarṇendriyacārudarśana

ātaptarūpajanakāntarūpa |

apūrvavarṇo virajo virājase

yathaiva muktaṃ bhramarākulaprabham || 11 ||

viśuddhakāruṇyaguṇairalaṃkṛtaṃ

samānamaitrībalapuṇyasaṃcitam |

vicitrapūrṇairanuvyañjanārcitaṃ

samādhibodhyaṅgaguṇairalaṃkṛtam || 12 ||

tvayā hi prahlādakarī sukhaṃkarī

śubhākaraṃ sarvasukhākarāgamam |

vicitragambhīraguṇairalaṃkṛtaṃ

virocase kṣetrasahasrakoṭiṣu || 13 ||

virājase tvaṃ dyumaṇīrivāṃśubhiḥ

yathojjvalaṃ tvaṃ gagaṇe'rkamaṇḍalam |

meruryathā sarvaguṇairupetaḥ

saṃdṛśyase sarvatrilokadhātuṣu || 14 ||

gokṣīraśaṅkhakumudendusaṃnibhaḥ

tuṣārapadmābhasupāṇḍura prabhaḥ

dantāvaliste mukhato virājate

sadrājahaṃsairiva cāntarīkṣam || 15 ||

tvatsaumyavakrendumukhāntare sthitaṃ

pradakṣiṇāvarta sukuṇḍalīnam |

vaiḍūryavarṇaimaṇitorṇaraśmibhi-

rvirocate sūrya ivāntarīkṣe || 16 |



iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarvatathāgatastavaparivarto

nāma viṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project