Digital Sanskrit Buddhist Canon

Vyāghrīparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version व्याघ्रीपरिवर्तः
|| vyāghrīparivartaḥ ||



punaraparaṃ kuladevate parahitārthāyātmaparityāgamapi bodhisattvabhūtena bhavitavyam | tatkathamidam | divi bhuvi ca visṛtavipulavimalavividhaguṇaśatakiraṇo'pratihatajñānadarśanabalaparākramo bhagavānbhikṣuśatasahasraparivṛtaḥ pañcavidhacakṣuprāptaḥ prañcāleṣu janapadeṣu janapadacārikāṃ caramāṇo'nyatameva vanakhaṇḍamanuprāpto babhūva | sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśaṃ dṛṣṭvā ca bhagavānāyuṣmantamānandamāmantrayati sma | ruciro'yamānanda ! pṛthivīpradeśaḥ | asmiṃścāsmikasthānaniṣṭhā saṃjñāyate | etarhi tathāgatasyāsanaṃ prajñāpaya | tatasyena bhagavata ājñayāsanaṃ prajñaptam | prajñapya ca bhagavantametadavocat | prajñaptamāsanaṃ bhagavanniṣīda jṣṭheṣṭha śreṣṭha nṛṇāṃ varada variṣṭha mokṣavaha paramāmṛtakathāṃ visṛja nṛṇāṃ hitāya bhagavannidhanaviprayuktaṃ | atha bhagavāṃstasminnāsane niṣadya bhikṣūnāmantrayate sma | icchatha yūyaṃ bhikṣavo duṣkarakārikāṇāṃ bodhisattvānāṃ śarīrāṇi draṣṭum ||

evamukte bhikṣavo bhagavantametadavocan |

ayamṛṣivarakālaprāpta

sattvārthasāramadvayanīratasya draṣṭum |

asmābhirasthīṇyaparimita

guṇaśritasya tatsādhu ghāṭaya || 1 ||

atha bhagavānsahasrāracakracaraṇavilikhitatalena sthūlitanavakamalakomalena pāṇinā dharaṇītalaṃ jaghāna vyāhatamātreṇa ṣaḍvikāraṃ pṛthivī cacāla | maṇikena karajātavikṛtaṃ ca stūpaṃ tato'bhyujjagāma | atha bhagavānāyuṣmantamānandamāmantrayate sma | vighāṭayānandemaṃ stūpam | athāyuṣmānānando bhagavate pratikṣutya stūpaṃ vighaṭayāmāsa | sa tatra dadarśa kanakavisṛtamuktāsaṃchāditaṃ hiraṇyamayaṃ samudrakam | dṛṣṭvā ca bhagavantametadavocat | hiraṇyamayaṃ bhagavansamudrakaḥ samuddhṛtaḥ | bhagavānuvāca | saptaite samudrakānsarva uddhāṭanīyāḥ | tadoddhāṭayāmāsa | sa tatra dadarśa himakumudasadṛśānyasthīni | dṛṣṭvā ca bhagavantametadavocat | bhagavannasthīnyupalakṣyante | bhagavānāha | ānīyatāmānanda mahāpuruṣasyāsthīni ||



athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa | bhagavāṃścāsthīni gṛhītvā saṃghasya purataḥ saṃsthāpyovāca |imānyasthīni mahāpravaraguṇāmuktasya samantadamadhyānakṣāntipravaradṛḍhotsāhayaśaḥsaṃskṛto bhūyaḥ satatasamitaṃ bodhau matimato dṛḍhotsāhino dhṛtimataḥ sadādānaniratasya | tato bhagavānbhikṣūnāmantrayāmāsa | vadanta bhikṣavo bodhisattvaśarīrāṇi śīlaguṇavāsitāni paramadurlabhadarśanāni puṇyakṣetrabhūtāni | tataste bhikṣavaḥ kṛtakarapuṭā āvarjitamanasastāni śarīrāṇi mūrdhnā vandante sma ||



athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantametadavocat | bhagavānatītānāgatapratyutpannasarvalokābhyudbhataḥ sarvasattvairnamaskṛtaḥ tatkathaṃ tathāgata evaitānyasthīni namasyate | atha bhagavānāyuṣmantamānandametadavocat | vandanīyānīmānyasthīnyānanda | tatkasya hetoḥ | ebhirānandāsthibhirmayaivaṃ kṣipramanuttarā samyaksaṃbodhirabhisaṃbuddheti | bhūtapūrvamānandātīte'dhvanyanekadhanadhānyavāhanabalopapanno'pratihatabalaparākramo mahāratho nāma rājābhūt | tasya devakumārasadṛśāstrayaḥ putrā babhūvaḥ | mahāpraṇādo mahādevo mahāsattvāśceti | atha rājā krīḍanārthamudyānamabhiniṣkramate sma | te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato'nuvicaramānā mahādvādaśavanagulmaṃ praviviśuḥ | teṣu prasṛteṣu kumāropasthāyakā anyonyaprasṛtā babhūvuḥ | rājakumārotsṛṣṭā udyānamahatyāmalakṣitāyāṃ taṃ dvādaśavanagulmaṃ praviviśuḥ | atha mahāpraṇādo bhrātṛdvayamuvāca | bhīrme hṛdayamāviśate | āgacchata mā vayaṃ śvāpade vināśamāpadyema | mahādeva uvāca | na me bhayamastyapi tviṣṭajanaviyogāddhi me hṛdaye pravartate | mahāsattva uvāca ||

na ca mama bhayamihāsti nāpi śoko

vanavare munijanasaṃstute vivikte |

paramasuvipulamahārthatā lābhā

hṛdayamidaṃ mama saṃprapuṣpati ca || 2 ||

atha te rājakumārāstad dvādaśavanagulmavivaraṃ cañcūryamāṇā ekāṃ vyāghrīṃ dadṛśuḥ saptāhaprasutāṃ pañcasutaparivṛtāṃ kṣuttṛṣaparikarṣitāṃ paramadurbalaśarīrāṃ dṛṣṭā mahāpraṇādo'bravīt | bho kaṣṭamiyaṃ tapasvinī ṣaḍahaprasutā vā saptāhaprasutā vā bhaviṣyati | idānīṃ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṃ kariṣyati | mahāsattva uvāca | kimasyāstapasvinyā bhojanam | mahāpraṇāda uvāca |



māṃsoṣṇāni rūdhirāṇi rasasaṃkāśaṃ bhavedyadiha |

etadbhojanamuktaṃ vyāghratarakṣvṛkṣasiṃhānām || 3 ||

mahādeva uvāca | ihaiṣā tapasvīnī kṣuttuṣaparītaśarīrā alaṃ prāṇāvaśeṣā paramadurbalā na śakyamanyasthāne bhojanamanveṣṭum | ko'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṃ kuryāditi | mahāpraṇāda uvāca | bho duṣkara ātmaparityāgaḥ | mahāsattva uvāca |

asmadvidhān duṣkara śarīra

abhiyuktānāṃ eṣa nayaḥ |

anyeṣāṃ parahitābhiyuktānāṃ

satpuruṣāṇa na duṣkaraḥ || 4 ||

api ca |

kṛpākaruṇamamavatāriya

sattvo divi ceha labhyate saḥ |

svadeha śataśa iha kṛtva

muditamanāḥ parajīvaśarīre || 5 ||

atha te rājakumārāḥ paramasaṃdīptā eṣā vyāghrīti drutamanimiṣimanunirīkṣantaḥ pracaṅkramustato mahāsattvasyaitadabhūt | ayamidānīmātmaparityāgasya kālaḥ | kutaḥ -

suciramapi ṛto'yaṃ pūtikāyo mahāhaiḥ

śayanavasanānnairbhojanairvāhanaiśca |

śtanayakṛtadharmābhaidanāntairanantaṃ

na vijahati anupūrvaṃ svasvabhāvaṃ kṛtaghnuḥ || 6 ||

api ca |

nāstī tasyopajīvyaṃ sarvatu

madhye bhutatvāttaṃ niyojya |

tasmai jarāmaraṇasya samudra-

uttaraṇapotabhūtu bhavissam || 7 ||

api ca |

tyaktvāhaṃ puṇḍrabhūtaṃ

bhavaśatabharitaṃ viṣṭāntaḥ pūrṇam |

niḥsāraphenakalpaṃ kṛmiśata-

bharitaṃ kāryakṛtyaṃ tanu hi || 8 ||

niḥśoka nirvikāraṃ

nirupadhimamalaṃ dhyānaprajñādiguṇaiḥ |

saṃpūrṇaṃ dharmakāya guṇaśata -

bharitaṃ prāpsyeva suśuddham || 9 ||

sa khalvevaṃ kṛtavyavasāyaḥ paramakaruṇoparigatahṛdayaḥ tayorvikṣepaṃ cakāra | gacchetāṃ tāvadbhavantau svakāryeṇāhaṃ dvādaśavanagulmaṃ pravekṣyāmīti ||

atha sa mahāsattvo rājakumāraḥ tasmādupavanātpratinivṛtya vyāghryā ālayamupagamya vanalatāyāṃ prāvaraṇamṛtsṛjya praṇidhānaṃ cakāra | eṣo'haṃ jagato hitārthamanuttarāṃ bodhiṃ vibudhya śivāṃ kāruṇyātpradadāmi niścalamatirdehaṃ parairdustyajam | tanme bodhiranāmayā yā jinasutairabhyarcitā nirjvalā trailikyaṃ bhavasāgarātpratibhayāduttārayeyānmām | ityatha vyāghryā abhimukhaṃ mahāsattvaḥ prapatitaḥ | tato vyāghrī maitrīvato bodhisattvasya na kiñciccakre | tato bodhisattvo durbalāvarto'yamathetyutthāya śastraṃ paryeṣate sma | kṛpāmatirna kvacicchastramalabhat | so'tibalāṃ varṣaśatikāṃ vaṃśalatāṃ gṛhītvā tayā svabālamutkṣepya vyāghrīsamīpe papāta | prapatitamātre ca bodhisattve bhūmiriyaṃ pracaravihīneva nauḥ salilamadhye gatā ṣaḍvikāraṃ pracacāla | rāhugrasta iva dinakarakiraṇo na babhrāje | divyagandhacūrṇasaṃniśritaṃ ca kusumavarṣaṃ papāta | athānyatarā vismayā varjitamanasā devatā bodhisattvaṃ tuṣṭāva ||

yathā kāruṇyaṃ te visṛtamiha sattveṣu sumate

yathā vai taddehaṃ tyajasi naravīra pramuditaḥ |

śivaṃ śreṣṭhaṃ sthānaṃ jananamaraṇārthe virahitaṃ

nirāyāsaṃ śāntaṃ tvamiha na cirātprāpsyasi śubham || 10 ||

atha khalu sā vyāghrī rudhiramrakṣitaśarīraṃ bodhisattvamavekṣya muhūrtamātreṇa nirmāṃsarudhiramasthyavaśeṣaṃ cakāra ||

atha mahāpraṇādastaṃ bhūmikampamanuniśamya mahādevametadavocat ||

pracalita sasamudrā sāgarā

vasumatidaśadikṣū suptaraśmiśca sūryaḥ |

patati kusumavarṣaṃ vyākulaṃ vā mano me

svatanuriha visṛṣṭaḥ sāṃprataṃ bhrātṛṇā me || 11 ||

mahādeva uvāca |

yathā ca so karuṇavaco hyavocata

samīkṣya tāṃ svatanāyabhakṣaṇodyatāṃ |

kṣudhānvitāṃ vyaśanaśataiḥ samanvitāṃ

sudurbalā matiriha saṃśayā tu me || 12 ||

atha tau rājakumārau paramaśokābhibhūtau vāṣpapariplutākṣau tamenaṃ panthānaṃ pratinivṛtya gacchantau vyāghrīsamīpamevābhijagmatuḥ | taṃ dadṛśtuḥ śataṃ vaṃśalatāsamāyuktaṃ prāvaraṇaṃ kṛṣṇavikṛṣṇāni cāsthīni rudhirakardamāni | nānādigvidikṣu keśānvistīrṇāndṛṣṭvā ca samūrcchannau bhūmau nipetatuḥ | sacirātsaṃjñāmupalabhyotthāyocceyabāhū ārtasvaraṃ mumucatuḥ |

aho priyabhrātṛka pārthivāyaṃ

tathā jananī sutavatsalā yā

pṛcchiṣyate sā jananī tṛtīyaḥ

kva vā yuvābhyāṃ kamalāyatekṣṇaḥ || 13 ||

aho hi asmākamihaiva śobhitaṃ

nanū pradeśe maraṇaṃ na jīvitam |

kathaṃ mahāsattvavivarjitā vayaṃ

dāsyāmahe darśanamambatātayoḥ ||14 ||

atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ | tatra kumārasyopasthāyakā diśi vidiśi pradhāvantaḥ kumārānveṣaṇāḥ parasparaṃ dṛṣṭvā ca papracchuḥ kva kumāraḥ kva kumāra iti | tasmiṃśca samaye devī śayanatalagatā priyaviprayogasūcakaṃ svapnaṃ dadarśa | tadyathā stanau chidyamānau dantotpātanaṃ ca kriyamāṇaṃ trayaḥ kapotaśāvakāḥ pratilambhamānāste bhītā eva śyenenācchidyamānāḥ | atha devī bhūmikāmpādutrastahṛdayā sahasā prativibudhya cintāparā babhūva ||

kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśaṃ

sūryaḥ śūlī na raśmirmama ca kica bhūbhajaṃ vayati vā |

duḥkhaṃ kurvati me gātraṃ calati ca nayanaṃ svastanaṃ chidyatī ca |

svasti me syātsutānāṃ vanavivaramidaṃ krīḍanārthaṃ gatānām || 15 ||

athaivaṃ cintayantyāśceṭī ca saṃtrastahṛdayā praviśya devyā nivedayāmāsa | devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate | tatra putrahataśravaṇācca devī saṃkampitāhṛdayā vāṣpākulanayanavadanā rājānamabhigamyovāca | deva naṣṭo me priyasutaḥ śrūyate | rājāpi saṃkampitahṛdayaḥ paramasaṃtrāsamāpede | hā kaṣṭaṃ viyukto'smi priyasutena | atha rājā devīmāśvāsayāmāsa | mā bhīrdevi putrārthaṃ vayaṃ kumārānveṣaṇopalabhantaḥ | tatra pravṛtte kumārānveṣaṇābhidrute janakāya athācirādeva rājā dadarśa dūrata evāgacchantau rājakumārau | dṛṣṭvā rājābravīt | etāvālabhantau kumārau na tu sarve | hā kaṣṭaṃ sutaviyogo nāma |

na bhavati nirupalambhe na prītirevaṃ narāṇāṃ

bhavati sutaviyogādyādṛśaṃ daurmanasyam |

nanu varasukhinaste yena puṃsābhiyogā

maraṇamupagatā vā ye na jīvanti putrāḥ || 16 ||

atha devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca ||

yadi tanayāstrayasya bhṛtyavargā

vanavare kusumākule praviṣṭāḥ |

kva sa hṛdayasamo samastṛtīyaḥ

sutamanayāpadavaiti kanīyasametat|| 17 ||

tayorāgatayo rājā putrāvetatparyapṛcchatotsukaḥ kumārau paripṛcchati sma | kva dārakaḥ kanīyasa iti | tataḥ śokārtāvaśrudrutanayanau pariśuṣkatālvoṣṭhadaśanavadanau na kiñcidūcatuḥ || devyuvāca ||

kathayatāṃ laghu vimuhyati smṛtiśca

paramabhṛśaṃ paripīḍyate ca dehaḥ |

kva sa mama putrastṛtīya hṛdayaṃ

idaṃ sphuṭitaṃ tu saṃmūrcchati vā || 18 ||

atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa | sahaśravaṇena rājā devī parijanāśca mohamupagatāḥ | mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ | atha rājā devī ca taṇyasthīnyapagatarudhiramāṃsāni vāyunā diśo vidiśaśca keśavikīrṇā dṛṣṭvā cāhara iva drumo bhūmau nipatitau | tataḥ purohitaḥ suciraṃ tāmavasthāṃ dṛṣṭvā salilamalayacandanapaṅkai rājño devyāśca śarīraṃ prahlādayāmāsa | atha sucirātsaṃjñāmupalabhya rājotthāya karuṇakaruṇaṃ vilalāpa ||

hā kaṣṭaṃ putra kva manorasa darśanīya

mṛtyorvaśaṃ śīghramupagatāsi |

mṛtyoḥ praśmameva hi cāgato

vinā te paraṃ mama bhaviṣyati duḥkhamanyat || 19 ||

devī ca mohātyāgatā prakīrṇakeśī bāhubhyāmurastāḍayantī sthānyāṃ pluta iva matsyā dharaṇyāstale parivartamānā mahiṣīva naṣṭavatsā kalabhīva naṣṭaśāvakā karuṇakaruṇaṃ roditi ||

hā kānta priyasuta kena vrajase bhagno

'yaṃ padmo dharaṇītale hi vikīrṇaḥ |

śatruṇā mama bhuvi kena nāśaṃ gato'dya

putro me nayanamanoharacandraḥ

hā kiṃ śarīramiha adya na yāti bhagnaṃ

paśyāmi haṃ sutavaraṃ nihataṃ pṛthivyām || 20 ||

saṃvyaktaṃ hṛdayamayo mamaitaṃ

dhigvyasanaṃ avekṣya no cedbhedayate |

hā caitatpāpakaṃ svapnaphalaṃ

yacchinnāvimāvadya kenacidasinā |

svapnāntare dvau stanau daṃṣṭrotpāṭya

me priyasuto nāśaṃ gataḥ śīghramataḥ || 21 ||

sa śyenenāpahṛto

yathaiva iha me labdhaiḥ kapotaistribhiḥ |

so me'dya tribhirātmajaiḥ

parivṛta eko hato mṛtyunā || 22||

atha rājā devī ca bahuvidhaṃ karuṇakaruṇaṃ paridevatastayoḥ sarvabharaṇānyavamucya mahatā janakāyena sārdhaṃ putrasya

śarīrapūjāṃ kṛtvā tasminpṛthivīpradeśe suvarṇamayacaityeṣu nyastāni tāni śarīrāṇi ||



syātte khalu punarānandānyaḥ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | naivaṃ draṣṭavyam | tatkasya hetoḥ | ahaṃ sa tena kālena tena samayena mahāsattvo nāma rājakumāro'bhūt | tadāpi mayānanda rājadveṣamohāparimuktena narakādibhyaśca duḥkhebhyaḥ kṛpayā jagadanugṛhītam | kiṃ khalu punaridānīṃ sarvadoṣāpagatena samyaksaṃbuddheneti | evaṃ hyekaikasya sattvasyārthe kalpaṃ samudeyaṃ narakeṣu jātiṃ saṃsārādvimocayeyam | khalu sattvasāraiśca jagatparigṛhītaṃ duṣkaramanekavidhavicitramiti ||

atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata ||

bahūni kalpāni mayātmā tyaktaḥ

paryeṣayetā imamagrabodhim |

yathāsi rājā yatha rājaputram

tathaiva tyaktā maya ātmabhāvāḥ || 23 ||

anusmarami purimāsu jātiṣu

mahāratho nāma babhūva rājā |

tasyāpi putrau mahātyāgavanto

nāmnā mahāsattva varo babhūva || 24 ||

dvau tasya āsīdatha bhrātarau ca

nāmnā mahādeva mahāpraṇādaḥ |

vanakhaṇḍa gatvā va samānagotrai-

stairdṛṣṭa vyāghrī kṣudhayābhibhūtā || 25 ||

tasyāgrasattvasya kṛpābhijātā

yannūna haṃ ātma tyajeya māṃsam |

eṣā hi vyāghrī kṣudhatarṣapīḍitā

khādīya etāni svakātmajāni || 26 ||

patitaścāsīttadā sa

mahārathasuto mahāsattvaḥ |

dṛṣṭvā ca vyāghrīṃ

kṣudhārtāṃ vyāghrasutamokṣārtham || 27 ||

karuṇāmaye patite'tra kampita saśaila dharaṇī

vidruta pakṣisaṃgha vividhāni |

saṃtrasto mṛgasaṃghastadākula -

saṃsthito'bhūlloko'yam || 28 ||

dvau tasya bhrātarau ca

mahāpraṇādastathā mahādevaḥ |

na labhete mahāsattvaṃ dṛṣṭvā

tatra mahāvanakhaṇḍe'smin || 29 ||

atiśokaśalyahṛdayā

vicaranti vanāntare visaṃjñāśca |

paryeṣanti bhrātaramaścumukhāni

vicaranti vanamadhye || 30 ||

ubhau tau rājakumārau

mahāpraṇādastathā mahādevaḥ |

tatropasaṃkramitva yatra vyāghrī

sudurbalā śayitā vyāghrīsutā || 31 ||

dṛṣṭvā rudhiraliptāṅgāni

keśāsthicarmamātraṃ dharaṇyām |

avakīrṇa patitāni yatkiñcinmātraṃ

tasya patitaṃ dharaṇīyaṃ paśyanti || 32 ||

ubhau tau nṛpasutau saṃmūrcchitau hi

tatra patanti dharaṇīyam |

naṣṭamanāḥ sarvapāṇḍu rajoliptagātrāḥ

smṛtīndriyavihīnamūḍhacittāśca | 33 ||

teṣāṃ co pārṣadyāḥ

karuṇasvararodamānaśokārttāḥ |

siñcanti te jalenotthito -

rdhvabahavaśca kradantaḥ || 34 ||

tasminpatitamātreṇa sāntarjane

vipriyāgramahiṣī ca |

paśyati pañcastrīśatebhī

rājakulāntargatā sukhapraviṣṭakāyā || 35 ||

tābhyāṃ stanābhyāṃ

kṣīrapramuktaṃ prastravantya vegaiḥ |

sarvāṅgamasyā hi

sūcībhiriva bhidyamānāpi || 36 ||

atiśokaghūrṇahṛdayā

putraviyogārttaśokaśaraviddhā |

upasaṃkramitva nṛpatiṃ

sudīnamanasā atiśokasaṃtaptā |

karuṇasvaraṃ rodamāna

rājño'tha mahārathasyaivāvocat || 37 ||

śṛṇu mama nṛpate narendra

śokāgninā mama dahyate śarīram |

ubhābhyāṃ stanamukhābhyāṃ

kṣīrapramuktamacireṇa || 38 ||

sūcībhirivāṅgamaṅgaṃ pīḍyanti

sma tāni mama hṛdayaṃ ca |

yathā nimittaṃ yādṛśa na bhūya

paśyāmi darśanaṃ priyasutāna || 39 ||

putrāṇāṃ me vijāna dadāhi

mama jīvitaṃ kṣemaṃ kuruṣva |

svapno mayā dṛṣṭastrayo

mama kapotasutāni

yo'sya tṛtīyamahaṃ

kapotasutaṃ priyamanā || 40 ||

śyenastatra praviṣṭaḥ śyenenāpahṛtaṃ

kapotakaṃ ca svapnāntare ca |

mama īdṛśa śokaṃ

praviṣṭiṃ hṛdaye'smin || 41 ||

atidāhaśokacintā

maraṇaṃ mama bhaviṣyati na cireṇa |

putrāṇa me vijāna

dadasva mama jīvitaṃ bhavānsvakāruṇyam || 42 ||

evamuktvāgramahiṣī saṃmūrcchati patati tatra dharaṇīye

smṛtīya parihīnā vinaṣṭacittā visaṃjñamanā |

sarvāntaḥpuraṇāśca karuṇasvaraṃ

rodamānāḥ krandantaḥ || 43 ||

dṛṣṭvā tāmagramahiṣīṃ

saṃmūrcchitapatitāṃ ca tatra dharaṇīye |

samanantaraśokārttaḥ

putraviyogaḥ sāmātyo rājendraḥ |

amātyāśca prayuktā jijñāsārthaṃ

gatāḥ kumārāṇām || 44 ||

sarvanagarāntarjanā

nānāśastragṛhītotthitāḥ |

tathā āgatāścāśrumukhā rodamānāḥ

pṛcchinti patheṣu taṃ mahāsattvam || 45 ||

kiṃ jīvito vāṃ kva gataḥ

sāṃprataṃ mahāsattvaḥ kiṃ drakṣyāmyahamadya |

manāpaṃ sattvadarśana priyamanāpaṃ

na cireṇa vinaṣṭaśramam || 46 ||

saśokavadanaḥ prayāti viṣaye

'smindāruṇanirdanākaraḥ |

anantāyāsasaṃkaṭāni ghoṣaḥ

rājā mahārathotthāya rodamānaḥ || 47 ||

śokārttaḥ siñcati saliladhāraiḥ

agramahiṣīṃ ca dharaṇīye patantīṃ |

siñcati udakena yāvatsmṛtiṃ labhyate

utthāya pṛcchiraṃ dīnamānasā || 48 ||

kiṃ mama putrā hi mṛtā jīvanti

rājā mahārathaścāgramahiṣīṃ ca |

evamevāvoca diśi vidiśāsu

amātyā pārṣadyā jijñāsārthaṃ gatāḥ || 49 ||

kumārāṇāṃ mā tvamatidīnamānasā

bhavā hīnāyāsa śokahṛdayā |

evaṃ mahārathaśca kṣamāpayitvā

tadāgramahiṣīṃ ca kampo niṣkrame || 50 ||

rājakulato'thāśrumukho rodamānaḥ

śokārttaḥ amātyagaṇaparivṛttaḥ |

sudīnamanasātha dīnacakṣuśca

niṣkramya nagarapurato jijñāsārthāya || 51 ||

rājā putrāṇāṃ bahuprāṇinaḥ

aśrumukho rodamāno dhāvati |

nirgataṃ dṛṣṭvā rājānaṃ pṛṣṭhataḥ

samanubuddho'tha samanantaraniṣkrāntaḥ || 52 ||

rājā sa mahārathaḥ samanantarā-

tpriyaputradarśanārthaṃ prekṣati |

diśatāṃ sugaulanayano

dṛṣṭvānyataraṃ puruṣaṃ muṇḍitaśīrṣaṃ ca || 53 ||

rudhirāliptāṅga pāṃśulaśarīraṃ

aśrumukhaṃ rodamānaṃ gacchantam |

dāruṇaśokārttaḥ mahārathasya

hṛdayastho'śrumukho rodamānaḥ || 54 ||

sthita ūrdhvabāhuśca krandantaḥ

athānyatamo'mātyastvarāgatya |

śīghrabhārādupasaṃkramya nṛpate

rājño mahārathasya āvaciṃsu || 55 ||

mā śokacittastvaṃ bhava nṛpate

tiṣṭhanti te putrāḥ priyamanāpāḥ |

na cireṇāgamya iha tavāntike

drakṣyasi tvaṃ putravaraṃ manāpam || 56 ||

muhūrtamātramabhigamya - - rājño

dvitīyo'mātya āgatastataḥ |

rajo'vakīrṇo malavastraprāvṛtaḥ

sāśrumukho rājānamidamabravīd || 57 ||

dvai ca te putrai mahānṛpendra

tiṣṭhataḥ śokānalasaṃpradīptau |

ekastavo putravaro na dṛśyeta nṛpa

grasto mahāsattva anityatayā || 58 ||

dṛṣṭvā ca vyāghrīmaciraprasutāṃ

svīyāñca putrānupabhoktukāmām |

teṣāṃ mahāsattva varakumāro

mahānta kāruṇya balaṃ janetvā || 59 ||

bodhau ca kṛtvā praṇidhimudārāṃ

sarvāṃśca sattvāniha bodhayiṣye |

taṃ bodhiṃ gambhīramudāramiṣṭvā

anāgate'dhvani ahaṃ spṛśeyam || 60 ||

patito mahāsattvo giri taṭatu

so'gre sthito vyāghryaḥ kṣudhābhibhūtāyāḥ |

muhūrta nirmāsakṛtaḥ sa aṅgaṃ ca

asthāvaśeṣaṃ kṛtaḥ rājaputraḥ || 61 ||

evaṃ ca śrutvā sa vacaḥ sudhāreṃ

saṃmūrcchito rāja mahārathaśca |

patitaśca dharaṇīya vinaṣṭacittaḥ

śokāgninā prajvalitaḥ sudāruṇā || 62 ||

āmātyapārṣadya karuṇāsvararodamānā

śokārta siñcantite jalena |

sarve sthitā ūrdhvabāhuśca sa kandamānāḥ

tṛtīyo'mātyo nṛpamabravīt || 63 ||

dṛṣṭau mayādya ubhau kumārau

samucchatau tatra mahāvane'smin |

patitau dharaṇyāṃ ca vinaṣṭacittau

asmābhirudakena ca siñcitāni || 64 ||

yāvatsmṛtiṃ labhyate punaḥ sthitau hi

ādīpta paśyanti diśaścatastraḥ |

muhūrta tiṣṭhanti patanti bhūmau

kāruṇasvareṇa paridevayanti || 65 ||

tā ūrdhvabāhu satataṃ sthihanti

varṇamudīrantayorbhrātarasya

sa caiva rājā hṛdi dīnacittaḥ

putraviyogātsuvikṣiptacittaḥ || 66 ||

śokapraviddhaḥ paridevayitvā

evaṃ hi rājā paridevayanti |

ekaśca me putra priyamanāpaḥ

grasta kaniṣṭho vanarākṣasena || 67 ||

mā me imau anya ca dvau hi putra

śokāgninā jīvitasaṃkṣayaṃ vrajet |

yannūna haṃ śīghra vrajeya tatra

paśyeya putrau priyadarśanau tau || 68 ||

śīghreṇa yānena ca rājadhānīṃ

praveśayedrājakulānta śīghram |

mā eṣā māturhi janetu kāmaṃ

śokāgninā taddhṛdaya sphaṭe tat || 69 ||

putrau ca dṛṣṭvā labhate praśāntiṃ

na jīvitenālabhate viyogam |

rājāpi cāmātyagaṇena sārdhaṃ

dvipābhirūḍho gata tatra darśitu || 70 ||

dṛṣṭvā ca putrau bhrātṛnāmāhvānau

karuṇāsvaraṃ krandatau āttamānā |

rājā hi tatputradvayaṃ gṛhītvā

prarodamānopi puraṃ vrajitvā |

sā śīghraśīghraṃ tvaramāna svaputrāṃ

devīṃ adarśetsutaputrakāmām | 71 ||

ahaṃ ca sa śākyamunistathāgataḥ

pūrvaṃ mahāsattvavaro babhūva ||

putraśca rājño hi mahārathasya

yenaiva vyāghrī sukhitā kṛtāsīt || 72 ||

śuddhodano hi varapārthivendro

mahāratho nāma babhūva rājā |

mahiṣī ca āsīdvaramāyadevī

mahāpraṇādastatha maitriyo'bhūt || 73 ||

mahādevī āsīdatha rājaputro

mañjuśrīrabhūdvīrakumārabhūtaḥ |

vyāghrī abhūttatra mahāprajāpatī

vyāghrīsutā pañcaka amī hi bhikṣavaḥ || 74 ||

atha mahārājā mahādevī va bahuvidhakaruṇāparidevanaṃ kṛtvā bharaṇānyevamucya mahato janakāyena sārdhaṃ putrasya śarīrapūjāṃ kṛtvāsminpradeśe tasya mahāsattvasyeme śarīrā pratiṣṭhāpitā ayaṃ saptaratnayamastūpaḥ | tatra devena mahāsattvenāsyai vyāghryā ātmabhāvaṃ parityaktam | evaṃ rūpaṃ ca praṇidhānaṃ karuṇayā kṛtam | imaṃ mayā śarīrasya parideśanā'nāgate'dhvani gaṇanāsamatikrāntaiḥ kalpaiḥ sarvasattvānāṃ buddhakāyaṃ ca kāritā | asmindeśane nirdiśyamāna aprameyāṇāṃ sattvānāṃ sadevamānuṣikāyāḥ prajāyāḥ anuttarāyāṃ samyaksaṃbodhau cittamutpāditam | ayaṃ ca heturayaṃ ca pratyayaḥ | asya stūpasyeha nidarśanatāyāḥ | sa ca stūpo buddhādhiṣṭhānena tatraivāntardhānamanuprāpta iti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyāghrīparivarto

nāmonaviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project