Digital Sanskrit Buddhist Canon

Jalavāhanasya matsyavaineyaparivartaḥ

Technical Details
|| jalavāhanasya matsyavaineyaparivartaḥ ||



punaraparaṃ kuladevate rājñaḥ sureśvaraprabhasya viṣaye jalavāhanena śreṣṭhidārakeṇa sarvasattvā ārogāḥ kṛtā alpā bādhā yathāpūrveṇotsāhabalakāyena saṃvṛtāḥ sarva utsāhasukhena ramanti sma | krīḍanti sma | paricārayanti sma | dānāni ca dadanti sma | puṇyāni ca kurvanti sma | jalavāhanaḥ śreṣṭhidārako mahāvaidyadānānāṃ ca sukhānāṃ vyādhivicikitsako niyatapratyakṣeṇa bodhisattvena bhavitavyam | sarvenāṣṭāṅgāyurvaidyamadhigato'bhūt | tasya khalu punaḥ jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā'bhūt | tasya khalu punaḥ kuladevate jalāmbujagarbhāyā dvau dārakau putrāvabhūtām | eko jalāmbaro nāma dvitīyo jalagarbho nāma ||

atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputrasyābhyāṃ dārakābhyāṃ sārdhamanupūrveṇa grāmanagaranigamajanapadarāṣṭrarājadhānīṣvanucaṅkramati ||



atha khalu punaḥ kuladevate'pareṇa tena kālena tena samayena jalavāhanaḥ śreṣṭhiputro'nyataramaṭavīkāntāraprāpto'dhvani dadarśātrāntare māṃsabhakṣā vṛkaśṛgālakākapakṣiṇastāṃ diśaṃ dhāvanti yatrāṭavīkāntāre'ṭavīsaṃbhavā puṣkariṇī | tadṛṭaṣṭvā tasyaitadabhūt | kasyārthamime māṃsabhakṣā vṛkaśṛgālakākapakṣiṇa imāṃ diśaṃ dhāvanti | tasyaitadabhūt | yaṃ nūnamahaṃ tāṃ diśamupasaṃkrameyam | yasyāṃ diśīme maṃsabhakṣāśca vṛkaśṛgālakākapakṣiṇo dhāvanti ||



atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputro'nupūrveṇānucaṅkramannanuvicaranyatrāṭavīsaṃbhavā puṣkariṇī tatra saṃprāptaḥ | tatra mahāpuṣkariṇyāṃ daśamatsyasahasrāṇi prativasanti sma | sa tatrāpaśyadbahūni matsyaśatāni jalaviprahīṇāni tatrāsya kāruṇyacittamutpannam | tatrādrākṣīdardhakāyāṃ devatāṃ niṣkramantīm | sā ca devatā jalavāhanaṃ śreṣṭhidārakametadavocat | sādhu sādhu kulaputra yastvaṃ jalavāhano nāma matsyānāmudakaṃ prayaccha | dvābhyāṃ kāraṇābhyāṃ jalavāhana ityucyate | yaścodakaṃ vāhayati tataḥ svanāmānurūpaṃ kula | jalavāhanaḥ prāha | kiyantīmāni devate matsyāni | devatā prāha | paripūrṇāni daśamatsyasahasrāṇi ||

atha khalu kuladevate jalavāhanasya śreṣṭhidārakasya bhūyasyā mātrayā paramakāruṇyacittamutpannam | tena khalu punaḥ kuladevate samayenāṭavīsaṃbhavāyāṃ puṣkariṇyā kiṃcinmātramavaśiṣṭamudakamabhūt | tāni daśamatsyasahasrāṇi mṛtyumukhapraviṣṭāni jalaviprahīṇāni dhāvanti ||

atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṃ dhāvati sma | yasyāṃ diśi jalavāhanaḥ śreṣṭhidārako'nucaṅkamati tasyāṃ diśi daśamtsyasahasrāṇi jalavāhanaṃ karuṇaṃ prekṣante ||

atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṃ dhāvati sma | udakaṃ preṣayamāṇo na caivātrodakamupalabhyate | caturdiśaṃ prekṣate | so'drākṣīnnātidūre mahāntaṃ vṛkṣasamūhaṃ taṃ vṛkṣamabhiruhya drumaśākhāñchittvā yena sā puṣkariṇī tenopajagāma | upagamya teṣāṃ daśānāṃ matsyasahasrāṇāṃ drumaśākhābhiḥ suśītalāñchāyāṃ kṛtavān ||



atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakastasyāṃ puṣkariṇyāmudakāgamaṃ paryeṣate kuta udakasyāgamanaṃ bhavet | caturdiśaṃ dhāvati na codakamupalabhyate | sa śīghraṃ śīghraṃ tamudakastrotaṃ samanugacchati | tasyāḥ khalu punaḥ kuladevate aṭavīsaṃbhavāyāḥ puṣkariṇyā jalāgamā nāma mahānadī yatastasyāmudakasyāgamanam | tena ca samayena sā ndyanyatareṇa pāpasattvena teṣāṃ daśānāṃ matsyasahasrāṇāmarthena sā nadītyadṛṣṭe sthāne mahāprapāte pātitā yatteṣāṃ matsyānāṃ na bhūya udakasyāgamanaṃ bhaviṣyati | sa taṃ dṛṣṭvā cintayati na śakyata eṣā nadī janasahasreṇāpi tenaiva yathā vāhayituṃ kimaṅga punarmayaikena śakyo bāhayituṃ sa pratinivṛttaḥ ||



atha khalu kuladevate jalavāhanaḥ śreṣṭhiputraḥ śīghraṃ śīghramupasaṃkrānto yena rājā sureśvaprabhastenopajagāma | upagamya rājñaḥ sureśvaraprabhasya pādau śirasā natvaikānte niṣaṇṇaḥ | imāṃ prakṛtimārocayāti sma | mayā khalu devasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāṃ vyādhayaḥ praśamitāḥ | tatrāmuṣminsthāne'ṭavīsaṃbhavā nāma puṣkariṇī | tatra daśamatsyasahasrāṇi prativasanti jalaprahīṇānyādityaparitāpitāni | taddadātu me devo viṃśatigajā yathā teṣāṃ tiryagyonigatānāṃ jīvitaṃ dadāmīti | yathā manuṣyāṇāṃ dattamājñaptaṃ khalu rājñā sureśvaraprabheṇāmātyānāṃ dadata mahāvaidyarājasya viṃśatigajān | amātyā āhuḥ | upasaṃkrama mahāsattva yena hastiśālā upagṛhṇīṣva viṃśatigajān kuru sattvānāṃ sukham ||



atha khalu kuladevate jalavāhanaḥ sārdhaṃ jalāmbareṇa ca svaputreṇa viṃśatigajān gṛhītvā nāgaśauṇḍikānāṃ sakāśācchataśo dṛśīnāṃ pratigṛhya pratinivṛttaḥ | yatra jalāgamā nāma mahānadī pravahati | tatropasaṃkramyodakena tā dṛtīḥ pūrayitvā gajapṛṣṭha udakamāropya śīghraṃ śīghraṃ yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāntaḥ | upasaṃkramya tadudakaṃ hastipṛṣṭhādavatārya tāṃ puṣkariṇīṃ caturdiśamudakena pūrayitvā caturdiśaṃ ca kramati | yena yena jalavāhano'nucaṅkramati tena tena daśamatsyasahasrāṇyanudhāvanti ||



atha khalu kuladevate jalavāhanasyaitadabhavat | kimarthametāni daśamatsyasahasrāṇi yenāhaṃ tena pradhāvanti | tasya punaretadabhavat | nūnamete matsyāḥ kṣudhāgninā paripīḍitā mama sakāśādbhojanaṃ parimārgayanti | yannūnamahaṃ bhojanaṃ prayaccheyam ||



atha khalu kuladevate jalavāhanaḥ svaputraṃ jalāmbarametadavocat | gaccha kulaputra svakaṃ niveśanaṃ sarvabalataraṃ hastinamabhirūhya ca śīdhraṃ śīghramupasaṃkramya pitāmahasya śreṣṭhina evaṃ vadeha bho tāta jalavāhana evaṃ vadati yatkiṃcidatra gṛhe'bhisaṃskṛtaṃ bhojanaṃ syānmātāpitrorbhrātṛbhaginyordāsīdāsakarmakarasya kṛtaśaḥ sarvamekatra piṇḍīkṛtvā jalāmbarasya hastipṛṣṭamavaropya jalavāhanāya śīghraṃ śīghraṃ visarjaya ||



atha khalu jalāmbaro dārako hastinamabhiruhya śīghraṃ śīghraṃ dhāvati sma | yena svakaṃ niveśanaṃ tenopasaṃkrāmadupasaṃmyaitāṃ prakṛtaṃ pitāmahasyāgra ārocayāmāsa vistareṇa yathā pūrvoktam | tatsarvaṃ pitāmahena jalāmbarāya visarjitam ||



atha khalu jalambaro dārakastadbhojanaṃ hastipṛṣṭhamupanāmya hastinamabhiruhya yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāmat ||



atha khalu jalavāhanaḥ svakaṃ putraṃ jalāmbaramāgataṃ dṛṣṭvā hṛṣṭastuṣṭa udagraḥ putrasyāntikādbhojanaṃ pratigṛhya cchittvā tatra puṣkariṇyāṃ prakṣipati sma | tenāhāreṇa tāni daśamatsyasahasrāṇi saṃtarpitāni | punastasyaitadabhavat | śrutaṃ me pareṇa kālasamayenāraṇyāyatane bhikṣurmahāyānadhārayamāna ityāha | yo ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya maraṇakālasamaye nāmadheyaṃ śṛṇuyāt | sa svargaloka upapatsyatīti | yannūnamahameṣāṃ matsyānāṃ gambhīraṃ pratītyasamutpādaṃ dharmaṃ deśayeyam | ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvayeyam | tena ca samayena tasmiñjambudvīpe dvighādṛṣṭiḥ sattvānāmabhūt | kecinmahāyānamabhiśraddhayanti kecitkleśayanti ||



atha khalu punarjalavāhanaḥ śreṣṭhiputrastasyāṃ velāyāmubhau pādau jānumātraṃ tatra puṣkariṇyāṃ praveśyaivaṃ cidānamudānayāmāsa | namastasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya purvabodhisattvacaryāṃ caramāṇasya evaṃ praṇidhānamabhūt | ye keciddaśasu dikṣu maraṇakālasamaye mama nāmadheyaṃ śṛṇuyuste tataścyutvā devānāṃ trāyastriṃśānāṃ sabhāgatāyāmupapadyeyuḥ ||



atha khalu jalavāhanaḥ śreṣṭhidārakasteṣāṃ tiryagyonigatānāmimaṃ dharmaṃ deśayati sma | yadutāsmādidaṃ bhavatyasyotpādādidamutpadyate | yadutāvidyāpratyayā saṃskārā | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyaya sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavatyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yadutāvidyānirodhātsaṃrakāranirodhaḥ | saṃskāranirodhādvijñānanirodhaḥ | vijñānanirodhānnāmarūpanirodhaḥ | nāmarūpanirodhātṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhātsparśanirodhaḥ | sparśanirodhādvedanānirodhaḥ | vedanānirodhāttṛṣṇānirodhaḥ | tṛṣṇānirodhādupādānanirodhaḥ | upādānanirodhādbhavanirodhaḥ | bhavanirodhājjātinirodhaḥ | jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyate | kevalamasya mahato duḥkhaskandhasya nirodho bhavati | iti hi kuladevate tena kālena tena samayena jalavāhanaḥ śreṣṭhiputrasteṣāṃ tiryagyonigatānāmimāṃ dhārmikakathāṃ kathayati sma | sārdhaṃ putrābhyāṃ jalāmbareṇa jalagarbheṇa ca punarapi svagṛhamanuprāptaḥ ||



athāpareṇa kālena samayena jalavāhanaḥ śreṣṭhiputro mahotsavaṃ paribhujya mahotsavamatto śayane śayitaḥ | tena ca kālena tena samayena mahānimittaḥ prādurbhūtaḥ | yattasyā rātryāmatyayena tāni daśamatsyasahasrāṇi kālagatāni deveṣu trāyastriṃśatsu sabhāgatāyāmupapannāni | sahopapannānāṃ caiṣāmevaṃrūpaścetasaḥ parivitarka utpannaḥ | kena vayaṃ kuśalakarmahetuneha deveṣu trāyastriṃśeṣūpapannāḥ | teṣāmetadabhūt | vayamasmiñjambudvīpe daśamatsyasahasrāṇyabhūvan | te vayaṃ tiryagyonigatā jalavāhanena śreṣṭhidārakeṇa prabhūtenodakena saṃtarpitā bhojanavareṇa ca | gambhīraścāsmākaṃ pratītyasamutpādadharmo deśitaḥ | ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvitāḥ | tena kuśaladharmahetunā tena pratyayeneha vayaṃ deveṣūpapannāḥ | yannūnaṃ vayaṃ yena jalavāhanaḥ śreṣṭhidārakastenopasaṃkramemaḥ | upasaṃkramya tasya pūjāṃ kariṣyāmaḥ |



atha tāni daśadevaputrasahasrāṇi deveṣu trāyastriṃśatsvantarhitāni jalavāhanasya śriṣṭhino gṛhe tasthuḥ | tena khalu punaḥ samayena ca jalavāhanaḥ śreṣṭyupaśayane śayitaḥ | tasyaitairdevaputrairdaśamuktāhārasahasrāṇi śīrṣānte sthāpitāni | daśamuktāhārasahasrāṇi pādatale sthāpitāni | daśamuktāhārasahasrāṇi dakṣiṇapārśve sthāpitāni | daśamuktāhārasahasrāṇi vāmapārśve sthāpitāni | gṛhāntare jānumātraṃ māndāravapuṣpavarṣaṃ prāvarṣat | divyāśca dundubhayaḥ parāhatāḥ | yena sarve jambudvītāḥ prativibuddhāḥ | atha jalavāhanaḥ śreṣṭhī prativibuddhaṃ ||



atha tāni daśadevaputrasahasrāṇi khagapathenopakrāntāni | te ca devaputrā rājñaḥ sureśvaraprabhasya viṣaye sthānasthānāntare māndāravapuṣpavarṣaṃ pravarṣayanto yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāntāḥ te tatra puṣkariṇyāṃ māndāravapuṣpaṃ pravarṣayantastata evāntarhitāḥ punarapi devālayaṃ gatāḥ | tatra pañcabhiḥ kāmaguṇai ramanti sma | krīḍanti sma | paricālayanti sma | mahatīṃ śrīsaubhāgyatāmanubhavanti sma | jambudvīpe ca rātrīprabhātābhūt ||



atha khalu rājā sureśvaraprabho gaṇakamahāmātyānpṛcchati | kimarthamadya rātrāvetāni nimittāni prādurbhūtāni |

te'vocan | yatkhalu devo jānīyāt | jalavāhanasya śreṣṭhidārakasya catvāriṃśanmuktāhārasahasrāṇi pravarṣitāni divyāni ca māndāravapuṣpāṇi nirgacchanti | rājāha | bhavanto jalavāhanaṃ śreṣṭhinaṃ dārakaṃ priyavacanena śabdāpayan ||



atha te gaṇakamahāmātyā yena jalavāhanasya gṛhaṃ tenopasaṃkrāntāḥ | upasaṃkramya jalavāhanasya śreṣṭhina etadavocan | rājā sureśvaraprabhastvāmāmantrayate | atha jalavāhanaḥ śreṣṭhī mahāmātyaiḥ sārdhaṃ yena rājā sureśvaraprabhastenopajagāma | upasaṃkramyaikānte niṣaṇṇaḥ | rājā pṛcchati | jalavāhana kiṃ nimittaṃ jānīyā yadadya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni | atha jalavāhanaḥ śreṣṭhī sureśvaraprabhasyaitadavocat | jānābhi deva niyataṃ daśamatsyasahasrāṇi kālagatāni | rājāha | kathaṃ jānāsi | jalavāhana āha | gacchatu deva jalāmbarastāṃ mahāpuṣkariṇīṃ praviśatu | kiṃ tāni daśamtsyasahasrāṇi jīvanti atha kālagatāni | rājāha | evamastu ||



atha jalavāhanaḥ śreṣṭhidārako jalāmbaraṃ dārakametadavocat | gaccha kulaputrāṭavīsaṃbhavāyāṃ puṣkariṇyāṃ paśya | kiṃ tāni daśamatsyasahasrāṇi jivanti atha kālagatāni | atha jalāmbaro dārakaḥ śīghraṃ śīghraṃ yenāṭavīsaṃbhavā puṣkariṇī tenopajagāma | upasaṃkramya dadarśa | tāni daśamtsyasahasrāṇi kālagatāni mahāntaṃ ca māndāravapuṣpavarṣaṃ dṛṣṭvā punarapi nivṛttaḥ pituretadavocat | kālagatānīti | atha jalavāhanaḥ śreṣṭhī dārako jalambarasya dārakasyāntikādidaṃ vacanaṃ śrutvā yena rājā sureśvaraprabhastenopasaṃkramyaitāṃ prakṛtimārocayati sma | yatkhalu devo jānīyāttāni daśamtsyasahasrāṇi sarvāṇi kālagatāni deveṣu trāyastriṃśatsvupapannāni | teṣāṃ devaputrāṇāmanubhāvenādya rātrāvidṛśāni śubhanimittāni prādurbhūtāni | yadasmākaṃ gṛhe catvāriṃśanmuktāhārasahasrāṇi divyāni ca māndāravapuṣpāṇi pravarṣitāni | atha sa rājā hṛṣṭastuṣṭa udagrāttamanā babhūva ||



atha khalu bhagavānpunastāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat || syātkhalu punaryuṣmākaṃ kuladevate'nyaḥ sa tena kālena tena samayena sureśvaraprabho nāma rājā babhūva | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ | daṇḍapāṇiḥ śākyastena kālena tena samayena sureśvaraprabho nāma rājā babhūva | syātkhalu punaḥ kuladevate'nyaḥ sa tena kālena tena samayena jaṭiṃdharo nāma śreṣṭhī babhūva | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ | rājā śuddhodanaḥ sa tena kālena tena samayena jaṭiṃdharo nāma śreṣṭhyabhūt ||



syātkhalu punaste kuladevate'nyaḥ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako'bhūt | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ | ahaṃ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako'bhūt || syātkhalu punaste kuladevate'nyā sā tena kālena tena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ | gopā nāma śākyakanyā tena kālena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt | rāhulabhadrastena kalena tena samayena jalāmbaro nāma dārako'bhūt | ānandaḥ sa tena kālena tena samayena jalagarbho nāma dārako'bhūt | syātkhalu punaste kuladevate'nyāni tāni tena kālena tena samayena daśamatsyasahasrāṇi babhūvaḥ | na punarevaṃ draṣṭavyam | tatkasya hetoḥ | amūni tāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi tena kālena tena samayena daśamatsyasahasrāṇi babhūvuḥ | yāni mayodakena saṃtarpitāni | bhojanavareṇa ca gambhīraśca pratītyasamutpādo dharmo deśitaḥ | ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvitaḥ | tena kuśaladharmahetunā mamāntika ihāgatāni yenaitarhyanuttarāyāṃ samyaksaṃbodhau vyākṛtāni | atīva prītiprāsādaprāmodyena dharmaśrutigauraveṇa sarvavyākaraṇanāmadheyāni pratilabdhānīti ||



syātkhalu punaste kuladevate'nyā sā tena kālena tena samayena vṛkṣadevatābhūt | naivaṃ draṣṭavyam | tatkasya hetoḥ | tvamabhūḥ kuladevate tena kālena tena samayena vṛkṣadevatā | anena kuladevate paryāyeṇaivaṃ veditavyam | yathā mayā saṃsāre saṃsaratā bahavaḥ sattvāḥ paripācitā bodhau | ye te sarve vyākaraṇabhūmiṃ pratilapsyante'nuttarāyāṃ samyaksaṃbodhāviti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje jalavāhanasya

matsyavaineyaparivarto'ṣṭādaśaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project