Digital Sanskrit Buddhist Canon

Vyādhipraśamanaparivartaḥ

Technical Details
|| vyādhipraśamanaparivartaḥ ||



bhūtapūrvaṃ kuladevate'tīte'dhvanyasaṃkhyeyatarairvipulairacintyairaprameyairyadāsīttena kālena tena samayena ratnaśikhī nāma tathāgato'rhansamyaksaṃbuddho loka utpanno vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena khalu punaḥ kuladevate kālena tena samayena tasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmasyāntarhitasya saddharmapratirūpake parivartamāne sureśvaraprabho nāma rājā babhūva | dhārmiko dharmarājo dharmeṇa rājyaṃ pālayamāno nādharmeṇa mātāpitṛkalpaḥ sarvaviṣayavāsināṃ sattvānām ||



tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye jaṭiṃdharo nāma śreṣṭhī babhūva ||



vaidyaḥ cikitsakaḥ paramadhātukuśalo'ṣṭāṅgenāyurvaidyaśāsreṇa samanvāgato babhūva | tena khalu kuladevate kālena tena samayena tasya jaṭiṃdharasya śreṣṭhino jalavāhano nāmnā śreṣṭhiputra utpanno babhūva | abhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgato nānāśāstrakuśalaḥ sarvaśāstragatiṃgato lipisaṃkhyāgaṇanākuśalaḥ sarvaśilpī babhūva | tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye'nekāni sattvaśatasahasrāṇi nānārogaspṛṣṭānyabhūvan | nānāvyādhiparipīḍitāni duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti ||



tena khalu punaḥ kuladevate kālena tena samayena tasya jalavāhanasya śreṣṭhiputrasya teṣāmanekeṣāṃ sattvaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipiḍitānāmarthāya paramakāruṇyaṃ cittamutpanno babhūva | etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitānyetarhi duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti | ayaṃ ca mama pitā jaṭiṃdharaḥ śreṣṭhī vaidyavicikitsakaḥ paramadhātukuśalo'ṣṭāṅgāyurvaidyaśāstreṇa samanvāgato vṛddho jīrṇo mahallako'dhvagato vayo'nuprāpto jīrṇamavasthāpya pravepamāṇaḥ kāyo yaṣṭimālambya yatra yatra sarvatra grāmanagaranigamarāṣṭrarājadhānīṣūpasaṃkrāmati | etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhobhyaḥ parimocayituṃ yaṃ nūnamahamimameva pitaraṃ jaṭiṃdharamupasaṃkramitvādhikauśalyaṃ paripṛccheyam | yena dhātukauśalyena paripṛṣṭenāhaṃ sarvatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramiṣyāmi | upasaṃkramya tānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhibhyaḥ parimocayiṣyāmi |



tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro yena svapitā jaṭiṃdharaḥ śreṣṭhī tenopajagāma | upetya svapiturjaṭiṃdharasya pādau śirasā vanditvā kṛtāñjalipuṭo bhūtvaikānte'sthāt | ekānte sthito jalavāhanaḥ śreṣṭhiputraḥ svapitaraṃ jaṭiṃdharaṃ śreṣṭhinamimābhirgāthābhirdhātukauśalyaṃ pṛcchati sma ||

tānīndriyāṇi lakṣante parivartanti dhātavaḥ |

kena kālena jāyante vyādhayaśca śarīriṇām || 1 ||

bhojanaṃ ca kathaṃ bhuktvā kāle kāle sukhāvaham |

yenāntaraśarīrasya kāyo'gninopahanyate || 2 ||

kathaṃ cikitsā kartavyā vāte pitte śleṣmike tathā |

saṃnipāte samutpanne kathaṃ vyādhiśāntaye || 3 ||

kiṃ kāle kupyate vātaḥ pittaṃ kupyate kadā |

kiṃ kāle kupyate śleṣmā yena pīḍyanti mānavāḥ || 4 ||

atha khalu jaṭiṃdharaḥ śreṣṭhī jalavāhanasya śreṣṭhiputrasyābhirgāthābhirdhātukauśalyaṃ viditvā deśayate sma ||

varṣā cātra trayo māsāstrayaśca śāradaṃ smṛtam |

trayastathaiva hemāntastrayaśca grīṣmikastathā || 5 ||

ityeva māsakramaḥ ṣaḍṛtūni

saṃvatsaradvādaśamāsikaṃ smṛtam |

annaṃ ca pānaṃ ca tathā ca jīryate

vaidyāśca kauśalyasmṛtipradarśitāḥ || 6 ||

te cāpi saṃvatsaraparvamantare

parivartantīndriyadhātavo'pi |

parivartamānāni ca indriyāṇi

vicitravyādhirbhavate śarīriṇām || 7 ||

tatraiva vaidyasya catuḥ prakāraṃ

trimāsaparvāntare ṣaḍṛtūni |

ṣaḍdhātukauśalyaprajānitavyaṃ

yathākramaṃ bhojanamauṣadhaṃ ca || 8 ||

vātādhikārāḥ prabhavanti varṣe

pattiprakopaḥ śaradi prasanne |

hemantakāle tatha saṃnipātaṃ

kaphādhikārāśca bhavanti grīṣme || 9 ||

snigdhoṣṇalavaṇāmlarasāśca varṣe

śaratsu snigdhaṃ madhuraṃ ca śītam |

madhurāmlasnigdhaṃ ca hemantakāle

rūkṣoṣṇakaṭukāni ca grīṣmakāle || 10||

kaphādhikaḥ kupyati bhuktamātre

pittādhikaṃ kupyati jīryamāṇe |

vātādhikaḥ kupyati jīrṇamātre

ityeva dhātutritayaprakopaḥ || 11 ||

saṃbṛhaṇaṃ kurvatu nirātmakasya

virecanaṃ pittavivardhanaṃ ca |

triguṇopapannaṃ tatha saṃnipāte

praśamaṃ ca kuryātkaphaparvamantare || 12 ||

vātādhikaṃ paittikasannipāte

kaphādhikaṃ parvasu jānitavyam |

yatkāla yaddhātu yadāśrayaṃ ca

tadannapānauṣadhi darśitavyamiti || 13 ||

atha khalu jalavāhanaḥ śreṣṭhiputrastenaivaṃrūpeṇa naimittikena dhātukauśalyena paripṛṣṭena sarvāṣṭāṅgāyurvaidyamadhigato'bhūt | tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro rājñaḥ sureśvaraprabhasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramitvā sarveṣāmanekeṣāṃ sattvaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāmevamāśvāsayāmāsa | mā bhaiṣurvaidyo'smi vaidyo'smītyātmānaṃ pratijñātavānahaṃ yuṣmākaṃ nānāvyādhibhyaḥ parimocayiṣyāmi | sahaśravaṇena kuladevate tasya jalavāhanasya śreṣṭhiputrasyedamevaṃrūpaṃ vacanaṃ vyāharamāṇasya sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi mahāpraharṣajātāni babhūvuḥ | āśvāsaprāptānyacintyaprītisaumanasyena samanvāgatāni babhūvuḥ | tāni tena kālena tena samayena tayā praharṣayānekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānārogebhyaḥ parimocayitānyarogāṇi ca babhūvurvigatavyādhīni ca | yathā paurāṇena sthāmabalavīryeṇa samanvāgatāni babhūvuḥ | tena khalu punaḥ kuladevate kālena tena samayena teṣāmanekeṣāṃ ca sattvakoṭīniyutaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāṃ ye kecidgāḍhatareṇa spṛṣṭā ca babhūvuḥ | te sarve yena jalavāhanaḥ śreṣṭhiputrastenopasaṃkrānta upasaṃkramyaiva ye ca kiṃcitteṣāṃ sattvakoṭīniyutaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāmauṣadhividhānānyabhinirdiśanti sma | tattāsu rājadhānīṣu sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni jalavāhanena śreṣṭhiputreṇa nānāvyādhibhyaḥ parimocitāni babhūvuriti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyādhipraśamana

parivarto nāma saptadaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project