Digital Sanskrit Buddhist Canon

Devendrasamayarājaśāstraparivartaḥ

Technical Details
|| devendrasamayarājaśāstraparivartaḥ ||



namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya | namasyasyānekaguṇakoṭīniyutaśatasahasrasamalaṃkṛtaśarīrasya śākyamunestathāgatasya yasyeyaṃ dharmolkā jvalati | namastasyā aparimitapuṇyadhānyamāṅgalyasampannāyāḥ śriyo mahādevyāḥ | namastasyā aparimitaguṇaprajñāsamuditāyāḥ sarasvatyā devyāḥ ||



tena khalu punaḥ kālena tena samayena rājā baladaketuḥ putrasya ruciraketoracirābhiṣiktasya ca rājyapratiṣṭhitasyaitadavocat | asti putra devendrasamayaṃ nāma rājaśāstram | yanmayā pūrvamacirābhiṣiktena ca rājyapratiṣṭhitena pitū rājño balendraketoḥ sakāśādudgṛhītam | tena mayā devendrasamayena rājaśāstreṇa viṃśativarṣasahasrāṇi rājatvaṃ kāritaṃ babhūva | nābhijānāmyahamantaśa ekacittakṣaṇapramāṇamātreṇāpi kasyacidadharmasthitapūrvam | katamattatra devendrasamayaṃ nāma rājaśāstram ||

atha khalu kuladevate rājā baladaketustena kālena tena samayena putrasya rājño ruciraketorimābhirgāthābhirdevendrasamayaṃ nāma rājaśāstraṃ vistareṇa saṃprakāśayati sma ||

rājaśāstraṃ pravakṣyāmi sarvasattvahitaṃ karam |

sarvasaṃśayacchettāraṃ sarvaduṣkṛtanāśanam || 1 ||

hṛṣṭacittā bhavitveha sarve nṛpatayaḥ pṛthak |

sarvadevendrasamayaṃ śṛṇudhvaṃ prāñjalikṛtāḥ || 2 ||

vajraprākāragirīndre'smindevendrāṇāṃ samāgamaiṃ |

utthitairlokapālebhirbrahmendraḥ paripṛcchitaḥ || 3 ||

tvaṃ naḥ suragururbrahmā devatānāṃ tvamīśvaraḥ |

chettā tvaṃ saṃśayānāṃ ca cchindayāsmākaṃ saṃśayam || 4 ||

kathaṃ manuṣyasaṃbhūto rājā devaḥ sa procyate |

yadiha mānuṣe loke jāyate ca bhavannṛpaḥ || 5 ||

kathaṃ devamanuṣyeṣu rājatvaṃ ca kariṣyate |

evaṃ hi lokapālibhirbrahmemdraḥ paripṛcchataḥ || 6 ||

sarvā suragururbrahmā lokapālānihābravīt |

yadiha lokapālebhiretarhi mama pṛcchitaḥ |

sarvasattvahitārthāya vakṣye'haṃ śāstramuttamam || 7 ||

nārāṇāṃ saṃbhavaṃ vakṣye yuktvāhaṃ manujālaye |

hetunā yena rājāno bhavanti viṣayeṣu ca || 8 ||

devendrāṇāmadhiṣṭhāne mātuḥ kukṣau pravekṣyati |

pūrvamadhiṣṭhito devaiḥ paścād garbhe prapadyate || 9 ||

kiṃ cāpi mānuṣe loke jāyate śrīyate nṛpaḥ |

api vai devasaṃbhūto devaputraḥ sa ucyate || 10 ||

trāyastriṃśairdevarājendrairbhāgo datto nṛpasya hi |

putrastvaṃ saha devānāṃ nirmito manujeśvaraḥ || 11 ||

adharmaśamanārthāya duṣkṛtānāṃ nivārakaḥ |

sukṛtau sthāpayetsattvānpreṣaṇārthaṃ surālaye || 12 ||

manuṣyo vātha devo vā gandharvo vā narādhipaḥ |

rākṣaso vātha caṇḍālo duṣkṛtānāṃ nivārakaḥ || 13 ||

mātā pitā vā nṛpatiḥ sukṛtau karmakāriṇām |

vipākaphaladarśī tvaṃ devarājairadhiṣṭhitaḥ || 14 ||

sukṛtaduṣkṛtānāṃ ca karmaṇāṃ dṛṣṭadhārmikaḥ |

vipākaphaladarśī tvaṃ devarājairadhiṣṭhitaṃ || 15 ||

yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthitam |

nānārūpaṃ na kurvīta daṇḍaṃ pāpajanasya ca |

duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam || 16 ||

śāṭhyāni kalahāścaiva bhūyo rāṣṭre bhavanti ca |

prakupyanti ca devendrāstrāyatriṃśadbhavaneṣu ca || 17 ||

yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthiram |

hanyate viṣayo ghoraiḥ śaṭhyairapi sudāruṇaiḥ || 18 ||

vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame |

bhogāni ca balānyeva dhanaṃ yasyāsti saṃcitam || 19 ||

vividhāni ca śāṭhyāni haranti ca parasparam |

yena kāryeṇa rājatvaṃ naitatkāryaṃ kariṣyati |

vilopayati svaṃ rāṣṭraṃ gajendra iva padminīm || 20 ||

viṣamā vāyavo vānti viṣamā jalavṛṣṭayaḥ |

viṣamā grahanakṣatrāścandrasūryau tathaiva ca || 21 ||

sasyaṃ puṣpaṃ phalaṃ bījaṃ va samyakparipacyate |

durbhikṣaṃ bhavate tatra yatra rājā hyupekṣakaḥ |

anāttamānaso devā bhavanti bhavaneṣu ca || 22 ||

yadā hyupekṣate rājā duṣkṛtaṃ vicaretparam |

te sarve devarājāśca vakṣyanti ca parasparam || 23 ||

adhārmiko hyayaṃ rājā hyadharmapakṣamāśritaḥ |

na cireṇa hyayaṃ rājā devatāṃ kopayiṣyati || 24 ||

devatānāṃ parikopādviṣayo'sya vinakṣyati |

śasrāṇi ca adharmaśca viṣaye'tra bhaviṣyanti || 25 ||

śāṭhyānāṃ kalahānāṃ ca rogāṇāṃ ca samudbhavaḥ |

prakupyati ca devendra upekṣyanti ca devatāḥ || 26 ||

pralupyate ca yadrāṣṭraṃ sa nṛpaḥ śokamṛcchati |

iṣṭaviyogaṃ prāpnoti bhrātrā vātha sutena vā || 27 ||

priyabhāryāviyogo vā prāpyate duhitātha vā |

ulkāpātā bhaviṣyanti pratisūryāstathaiva ca || 28 ||

paracakrabhayaṃ vāpi durbhikṣaṃ vardhati bhṛśam |

priyāmātyaśca mriyate'priyastu garjate vacaḥ || 29 ||

sutābhīṣṭaṃ priyāśvāsaṃ bālābhāryāvirodhinaḥ |

parasparaṃ hariṣyanti kulabhogaṃ dhanāni ca || 30 ||

deśe deśe haniṣyanti śastreṇa ca parasparam |

vivādāḥ kalahāḥ śāṭhyā bhavanti viṣayeṣu ca || 31 ||

grahaḥ praviśate rāṣṭre vyādhirbhavati dāruṇaḥ |

adhārmikā bhaviṣyanti dikṣaṇīyāstadantaram || 32 ||

amātyāḥ pariṣadyāśca bhavantyasyāpyadhārmikāḥ |

adhārmikajane pūjā bhaviṣyanti tadantaram || 33 ||

dhārmikānāṃ ca sattvānāṃ nigraho bhavati dhruvam |

adhārmikajane mānaṃ dhārmikānāṃ ca nigraham |

trayastatra prakupyante nakṣatrajalavāyavaḥ || 34 ||

trayo bhāvā vinaśyanti adhārmikajano grahe |

saddharmarasanojaśca sattvojaḥ pṛthivīrasaḥ || 35 ||

asatyajanasaṃmānaṃ satyajanavimānatā |

trayastatra bhaviṣyanti durbhikṣamatha nirbharam |

phalasasyarasaujaśca na bhavati tadantare || 36 ||

glānena bahulāḥ sattvā bhavanti viṣayeṣu ca |

madhurāṇi mahānti ca phalāni viṣaye'pi hi |

parītā ca bhaviṣyanti tiktaḥ kaṭuka eva ca || 37 ||

pūrvā ramyāṇi bhāvāni krīḍāhāsyaratīni ca |

sabhā ramyā bhaviṣyanti āyāsaśatavyākulāḥ || 38 ||

dhānyānāṃ ca phalānāṃ ca snigghabhāvo rasaḥ kṣayet |

na tathā prīṇayiṣyanti śarīrendriyadhātavaḥ || 39 ||

durvarṇāḥ sattvā bhaviṣyanti svalpasthāmāḥ sudurbalāḥ |

bahu ca bhojanaṃ bhuktvā tṛptiṃ nāsādayanti te || 40 ||

balaṃ ca sthāma vīryaṃ ca na labhanti tadantare |

hīnavīryāṇi sattvāni bhavanti viṣayeṣu ca || 41 ||

sattvā bhaviṣyanti rogārtā nānāvyādhiprapīḍitāḥ |

grahā bhaviṣyanti nakṣatrā nānārākṣasasaṃbhavāḥ || 42 ||

adhārmiko bhavedrājā adharmapakṣasaṃsthitaḥ |

traidhātuke viruddho'sti sarvatrailokyamaṇḍalam |

aneke īdṛśā doṣā bhavanti viṣayeṣu ca || 43 ||

yadā pakṣasthito rājā duṣkṛtaṃ samupekṣate |

yena kāryeṇa rājā vai devendrebhiradhiṣṭhitaḥ |

na tatkaroti rājatvaṃ duṣkṛtaṃ samupekṣataḥ || 44 ||

sukṛtenopapadyante sarvadevasurālaye |

duṣkṛtena ca gacchanti pretatiryagnarakeṣu ca |

trāyastriṃśaddevasthāne pratāpayanti duṣkṛtāt || 45 ||

yadā hyupakṣate rājā duṣkṛtaṃ viṣaye sthitam |

pitṝṇāṃ devarājānāṃ bhavena sāparādhikaḥ |

na tadbhavati putratvaṃ na rajatvaṃ kṛtaṃ bhavet || 46 ||

yadāpi naśyate kāryaṃ śāṭhyairapi sudāruṇaiḥ |

tasmādadhiṣṭhito rājā devendrarmanujālaye || 47 ||

duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ |

dṛṣṭadhārmikaḥ sattvānāṃ vipākajanako nṛpaḥ || 48 ||

sukṛtaduṣkṛtānāṃ ca karmaṇāṃ yaḥ pṛthagvidhaḥ |

vipākaphaladarśārthaṃ karttā rājā hi procyate |

adhiṣṭhito devagaṇairdevendrairanumoditaḥ || 49 ||

ātmano'rthaṃ parārthāya dharmārthaṃ viṣayasya ca |

damanārthāya rāṣṭreṣu śaṭhapāpajanasya ca || 50 ||

tyajecca jīvitaṃ rājyaṃ dharmārthaṃ viṣayasya ca |

mā cādharmamapṛcchitvā jānantaṃ samupekṣata || 51 ||

na cānyastādṛśo nāśo viṣaye'smin sudāruṇaḥ |

yadā śāṭhyasamutpannaḥ śāṭhyakāntāranigrahaḥ || 52 ||

bhūyo bhavanti śāṭhyāni viṣaye'smin sudāruṇā |

vilupyate ca tadrāṣṭraṃ gajairiva mahāsaraḥ || 53 ||

prakupyanti ca devendrā vilumpate surālayam |

viṣamāḥ sarvabhāvāśca bhavanti viṣayasya hi || 54 ||

tasmāddoṣānurūpaṃ syāddamanaṃ pāpakāriṇām |

dharmeṇa pālayedrāṣṭaṃ mā cādharmaṃ samācaret || 55 ||

jīvitaṃ ca parityajya mā pāpe patito bhavet |

bandhujane parajane sarvarāṣṭrajaneṣu ca |

ekāpekṣo bhavedrājā mā pakṣe patito bhavet || 56 ||

trailokyamāpūrayate yaśasā dhārmiko nṛpaḥ |

harṣayiṣyanti devendrāstrāyastriṃśadbhaveṣu ca || 57 ||

jambūdvīpe tathāsmākaṃ putro dharmātmako nṛpaḥ |

dharmeṇa śāsyate rāṣṭraṃ sukṛte sthāpyate janam || 58 ||

sukṛtena ca rājā taṃ iha preṣayate janam |

devairdevasutaiḥ pūrṇaṃ karoti ca surālayam || 59 ||

dharmeṇa śāsyate rāṣṭraṃ rājā naḥ supraharṣitāḥ |

prasannā bhonti devendrā rakṣante tānnarādhipān || 60 ||

samyagvahanti nakṣatrā candrasūryau tathaiva ca |

kālena vāyavo vānti kāle caivaṃ pravarṣati || 61||

subhikṣaṃ kurvate rāṣṭre tathā devasurālaye |

amarāmaraputreṇa pūrṇaṃ bhoti surālayam || 62 ||

tasmāttyajyennarapatiḥ priyaṃ jīvitamātmanaḥ |

āvartayeddharmaratnaṃ yena lokaḥ sukhī bhavet | 63 ||

dhārmikīṃ ca nayet sevāṃ yo guṇaiḥ samalaṃkṛtaḥ |

sa nityaṃ sevate tuṣṭaṃ sadā pāpavivarjitaḥ || 64 ||

dharmeṇa pālayedrāṣṭraṃ dharme samanuśāsayet |

sukṛte sthāpayet sattvānduṣkṛte ca vivārayet || 65 ||

subhikṣaṃ bhavate rāṣṭre tejasvī bhavate nṛpaḥ |

yathānurūpaṃ kurute damanaṃ pāpakāriṇām |

yaśasvī bhavate rājā sukhaṃ pālayate prajāmiti || 66 ||



iti śrīsuvarṇaprabhāsoottamasūtrendrarāje devendrasamayaṃ nāma

rājaśāstraparivartastrayodaśamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project