Digital Sanskrit Buddhist Canon

Saṃjñeyamahāyakṣasenāpatiparivartaḥ

Technical Details
|| saṃjñeyamahāyakṣasenāpatiparivartaḥ ||



atha khalu saṃjñeyo nāma mahāyakṣasenāpatiraṣṭāviṃśatibhirmahāyakṣasenāpatibhiḥ sārdhamutthāyāsanādekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat | ayaṃ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānagate'dhvani yatra grāme vā nagare vā nigame vā janapade vā janapadapradeśe vāraṇyāyatane vā girikandare vā rājakule vā gṛhe vā pracariṣyati | tatrāhaṃ bhadanta bhagavansaṃjñeyo nāma mahāyakṣasenāpatiḥ sārdhamaṣṭāviṃśati bhirmahāyakṣasenāpatibhistatra grāme vā nagare vā nigame vā janapade vāraṇye vā girikandare vā rājakule vopasaṃkramiṣyāmi | adṛśyamānenātmabhāvena tasya dharmabhāṇakasya bhikṣo rakṣāṃ kariṣyāmi | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvaratyayanaṃ kariṣyami | teṣāṃ ca sarveṣāṃ dharmaśravaṇikānāṃ strīpuruṣadārakadārikāṇāṃ yeṣāṃ keṣāṃciditaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekā catuṣpādikāpi gāthā śrutā bhavedantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādekabodhisattvanāmadheyamapi śrutaṃ bhavedudgṛhītaṃ vaikatathāgatanāmadheyaṃ vāntaśaścāsya suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyaṃ śrutaṃ bhavedudgṛhītaṃ vā teṣāṃ sarveṣāmārakṣāṃ kariṣyāmi | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ ca kariṣyāmi | teṣāṃ ca kulānāṃ teṣāṃ ca gṛhāṇāṃ teṣāṃ ca nagarāṇāṃ teṣāṃ ca grāmāṇāṃ teṣāṃ ca nigamānāṃ teṣāṃ cāraṇyānāṃ teṣāṃ ca rājakulānāmārakṣāṃ kariṣyāmi | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ kariṣyāmi ||



tatkatamena hetunā | sarvadharmāḥ parijñātāḥ sarvadharmā avabuddhāḥ | yāvantaśca sarvadharmāḥ | yathā ca sarvadharmāḥ | saṃsthitā ye ca sarvadharmāḥ | samyagjñātāśca sarvadharmāḥ | sarvadharmeṣvahaṃ bhadanta bhagavanpratyakṣaḥ | acintyā me bhadanta bhagavañjñānāvabhāsāḥ | acintyo jñānālokaḥ | acintyo jñānapracāraḥ | acintyo jñānaskandhaḥ | acintyo me bhadanta bhagavansarvadharmeṣu jñānaviṣayaḥ pravartate | yathā ca me bhadanta bhagavansarvadharmāḥ samamyagjñātāḥ | samyakparīkṣitāḥ samyakparijñātāḥ samyagvyavalokitāḥ samyagavabuddhāḥ | tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi ||



ahaṃ bhadanta bhagavandharmabhāṇakasya bhikṣorvākyavibhūṣaṇārthāya pratibhānamupasaṃhariṣyāmi | romāntareṣu ca tasyaujaḥ prakṣepsyāmi | mahāntaṃ ca tasya sthāma ca balaṃ vīryaṃ ca kāye saṃjanayiṣyāmi | acintyaṃ tasya jñānāvabhāsaṃ kariṣyāmi | smṛtiṃ ca tasya bodhayiṣyāmi | mahantaṃ ca tasyotsahaṃ dāsyāmi | yathā ca sa dharmabhāṇako na klāntakāyo bhavet | sukhendriyakāyo bhavet | praharṣajātaśca bhavet | yenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret | na kṣipramantardhāpayet | sattvāścemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ | acintyaṃ ca jñānaskandhaṃ pratilabheyuḥ | prajñāvantaśca bhaveyuḥ | aparimitaṃ ca puṇyaskandhaṃ parigṛhṇīyuḥ | anāgate'dhvanyanekakalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ | tathāgatasamavadhānagatāśca bhaveyuranāgate'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran | sarvanarakatiryagyoniyamalokaduḥkhāni cātyantena samucchinnāni bhaveyuriti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje saṃjñeyamahāyakṣasenāpati

parivarto nāma dvādaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project