Digital Sanskrit Buddhist Canon

Śrīmahādevīparivartaḥ

Technical Details
|| śrīmahādevīparivartaḥ ||



atha khalu śrīrmahādevī bhagavantaṃ praṇamyaitadavocat | ahamapi bhadanta bhagavanbhagavatī śrīrmahādevī tasya dharmabhāṇakasya bhikṣorautsukyatāṃ kariṣyāmi | yadidaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairanyaiścopakaraṇairyathā sa dharmabhāṇakaḥ sarvopakaraṇasaṃpanno bhaviṣyati | avaikalpatāṃ ca pratilapsyate | svasthacitto bhaviṣyati | sukhacitto rātriṃ divā pratināmayiṣyati | itaśca suvarṇaprabhāsottamātsūtrendrarājānnānāvidhāni padavyañjanānyupanāmayiṣyati | vyupaparīkṣiṣyati | yenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracatiṣyati | na ca kṣipramantardhāsyati | santi sattvāḥ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ | anekāni ca kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhāni pratyanubhaveyuḥ | durbhikṣaścāntardhāpayet | subhikṣaśca prādurbhavet | sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ | tathāgatasamavadhānagatāśca bhaveyuḥ | anāgate'dhvati cānuttarāṃ samyaksaṃbodhimabhisaṃbodhayeyuḥ | sarvanarakatiryagyoniyamalokaduḥkhānyatyantasamucchinnāni bhaveyuriti ||



raktakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśrīrnāma tathāgato'rhan samyaksaṃbuddhaḥ | yatra śriyā mahādevyā mayā kuśalamūlamavaruptam | yenaitarhi yāṃ yāṃ diśaṃ sattvānāṃ viharati | yāṃ yāṃ diśaṃ sattvānyavalokayati | yāṃ yāṃ diśamupasaṃkramati | tasyāṃ tasyāṃ diśyanekāni sattvakoṭīniyutaśatasahasrāṇi sarvasukhopadhānena sukhitāni bhaviṣyanti | avaikalpatāṃ ca pratilapsyante | annena vā pānena vā dhanena vā dhānyena vā hiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravālajātarūparajatādibhiranyaiścopakaraṇaiḥ sarvopakaraṇasamṛddhāni sattvāni bhaviṣyanti śriyo mahādevyāḥ prabhāvena | tasya ca tathāgatasya pūjā kartavyā | gandhāśca puṣpāśca dhūpāśca dīpāśca dātavyāḥ | śriyo devyāstriṣkṛto nāmadheyamuccārayitavyam | tasyāśca gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ dātavyam | rasavihārā nikṣeptavyāni | tasya mahādravyarāśirvivardhate | tatredamucyate ||

vivardhata dharaṇī raso dharaṇyā praharṣitā |

bhonti ca devatā sadā phalaśasyacitopamam ||

vṛkṣadevatā rohanti śasyāni sucitrabhāvāḥ || 1 ||

suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamuccārayitavyam | tānsattvāñchrīrmahādevīsamanvāhariṣyati | teṣāṃ ca mahatīṃ śriyaṃ kariṣyati ||



alakāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavane suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma | yaḥ kaścitpuruṣo dhānyarāśiṃ vivardhayitukāmo bhavet | tena svagṛhaṃ suśodhayitavyam | śuciśvetavasraprāvṛtena sugandhavasanadhāriṇā bhavitavyam | namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksambuddhasya triṣkṛtvo nāmadheyamuccārayitavyam | śriyā mahādevyā hastena tasya pūjā kartavyā | puṣpadhūpagandhāśca dātavyāḥ | nānārasavihārāśca nikṣeptavyāḥ | tasya ca suvarṇaprabhāsottamasya sūtrendrarājasyānubhāvena tena kālena śrīrmahādevī tasya gṛha samanvāhariṣyati | tasya ca mahādhānyarāśiṃ vivardhayiṣyati | tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ | tadyathā | namaḥ sarvabuddhānāmatītānāgatapratyutpannānām | namaḥ sarvabuddhabodhisattvānām | namo maitreyaprabhṛtīnāṃ bodhisattvānām | teṣāṃ namaskṛtya vidyāṃ prayojayāmi iyaṃ me vidyā samṛdhyatu | syādyathedam | pratipūrṇavare samantagate | mahākāryapratiprāpaṇe sattvārthasamatānuprapure | āyānadharmitā mahābhāgine | mahātejopamaṃ hite | ṛṣisaṃgṛhīte | samayānupālane ||

ime mūrdhābhiṣekadharmatā mantrapadāḥ | ekā śaśipadā avisaṃvādanā mantrapadāḥ | samavadhāribhiravaruptakuśalamūlaiḥ prāvṛtadhārayamāṇaiḥ sa saptavarṣā aṣṭāṅgopetā sapañcāsina pūrvāhṇe | aparāhṇe | sarvabuddhānāṃ bhagavatāṃ puṣpadhūpagandhapūjāṃ kṛtvātmanaśca sarvasattvānāṃ ca sarvajñajñānasya paripūraṇāya | tena sarve cābhiprāyāḥ samṛdhyantu || kṣipraṃ samṛdhyantu | tadgṛhaṃ sa caukṣaṃ kṛtvā vihāraṃ cāraṇyāyatanaṃ vāṃ gomayena maṇḍalakaṃ kṛtvā gandhapuṣpadhūpaṃ ca dātavyam | caukṣamāsanaṃ prajñapayitavyam | puṣpā avakīrṇantu mitavyam | tatastatkṣaṇaṃ śrīrmahādevī praviśitvā tatra sthāsyati | tadupādāya tatra gṛhe vā grāme vā nagare vā nigame vā vihāre vāraṇyāyatane vā na jātu kenacidvaikalpaṃ kariṣyati | hiraṇyena vā suvarṇena vā ratnena vā dhanena vā dhānyādisarvopakaraṇasamṛddhābhioḥ sarvasukhopadhānena sukhitāni bhaviṣyanti | kuśalamūlaśca dhriyate | tena sarvaṃ śriyo mahādevyāḥ premaprabhāvapreṣaṇaṃ dātavyaṃ yāvajjīvaṃ tatropasthāsyati na vilambiṣyati | sarvābhiprāyāṃścaiṣāṃ paripūrayiṣyatīti ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje śrīmahādevīparivarto

nāma navamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project