Digital Sanskrit Buddhist Canon

Śūnyatāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शून्यतापरिवर्तः
|| śūnyatāparivartaḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata ||

anyeṣu sūtreṣu acintiyeṣu

ativistaraṃ deśitaśūnyadharmāḥ |

tasmādime sūtravarottame vaḥ

saṃkṣepato deśita śūnyadharmāḥ || 1 ||

sattvo'lpabuddhiravijānamāno

na śakya jñātuṃ khalu sarvadharmā |

paśyeha sūtrendravarottamena

saṃkṣepato deśita śūnyadharmāḥ || 2 ||

anyairupāyairnayahetubhiśca

sattvāna kāruṇyavaśodayārtham |

prakāśitaṃ sūtravarendrametaṃ

yathābhijānanti hi sarvasattvāḥ || 3 ||

ayaṃ ca kāyo yatha śūnyagrāmaḥ

ṣaḍgrāma coropama indriyāṇi |

tānyekagrāme nivasanti sarve

na te vijānanti paraspareṇa || 4 ||

cakṣurindriyaṃ rūpameteṣu dhāvati

śrotrendriyaṃ śabdavicāraṇena |

ghrāṇendriyaṃ gandhavicitrahāri

jihvandriyaṃ nitya raseṣu dhāvati || 5 ||

kāyendriyaṃ sparśagato'bhidhāvati

manendriyaṃ dharmavicāraṇena |

ṣaḍindriyāṇīti paraspareṇa

svakaṃ svakaṃ viṣayamabhidhāvati || 6 ||

cittaṃ hi māyopama cañcalaṃ ca

ṣaḍindriyaṃ viṣayavicāraṇaṃ ca |

yathā naro dhāvati śūnyagrāme

saṃgrāma caurebhi samāśritaśca || 7 ||

cittaṃ yathā ṣaḍviṣayāśritaṃ ca

prajānate indriya gocaraṃ ca |

rūpaṃ ca śabdaṃ ca tathaiva gandhaṃ

rasaṃ ca sparśa tatha dharmagocaram || 8 ||

cittaṃ ca sarvatra ṣaḍindriyeṣu

śakuniriva cañcalaṃ indriyasaṃpraviṣṭam |

yatra yatrendriyasaṃśritaṃ ca

na cendriyaṃ kurvatu jānamātmakam || 9 ||

kāyaśca niśceṣṭa nirvyāpāraṃ ca

asārakaḥ pratyayasaṃbhavaśca |

abhūtavikalpasamutthitaśca

sthitakarmayantraṃ ivaṃ śūnyagrāmaḥ || 10 ||

kṣityambhatejo'nilāni yathā

cauragrāmāntaḥ sthita deśadeśe |

paraspareṇaiva sadā viruddhā

yathaiva āśīviṣa ekaveśmani || 11 ||

dhātūragāste ca caturvidhāni

dve ūrdhvagāmī dvaya heṣṭagāmī |

dvayādvayaṃ diśi vidiśāsu sarvaṃ

naśyanti tā dhātubhujaṅgamāni || 12 ||

kṣityuragaśca saliloragaśca

imau ca heṣṭā kṣayatāṃ vrajete |

tejoragaścānilamārutoraga

imau hi dve ūrdhvagatau nabho'nte || 13 ||

cittaṃ ca vijñānamadhyasthitaṃ ca

gatvā yathā pūrvakṛtena karmāṇā |

deve manuṣyaeṣu ca triṣvapāyā

yathākṛtaṃ pūrvabhave pravarttyā || 14 ||

śleṣmānilapittakṣayāntaprāptaḥ

kāyaḥ śakṛnmūtraparīṣapūrṇaḥ |

nirābhirāmaḥ kṛmikṣudrapūrṇaḥ

kṣiptaḥ śmaśāne yatha kāṣṭhabhūtaḥ || 15 ||

paśyāhi tvaṃ devata ebhi evaṃ

katyatra sattvastatha pudgalo vā |

śūnyā hi ete khalu sarvadharmā

avidyataḥ pratyayasaṃbhavāśca || 16 ||

ete mahābhūta abhūta sarvāśca

yasmānmahābhūtaprakṛtyabhāvā |

tasmācca bhūtā hi asaṃbhavāśca

avidyamānā na kadāci vidyate || 17 ||

avidyataḥ pratyayasaṃbhavāśca

avidyamānaiva avidyavācaḥ |

tasmānmayā ukta avidya eṣā

saṃskāravijñāna sanāmarūpam || 18 ||

ṣaḍāyatanasparśa tathaiva vedanā

tṛṣṇā upādāna tathā bhavaśca |

jātijarāmaraṇaśoka upadravāṇāṃ

duḥkhāni saṃskāra acintiyāni || 19 ||

saṃsāracakre ca yathā sthitāni

abhūta saṃbhūta asaṃbhavāśca |

ayoniśaścittavicāraṇaṃ tathā

dṛṣṭīgataṃ chetsyatha ātmanaiva || 20 ||

jñānāsinā chindatha kleśajālaṃ

skandhālayaṃ paśyatha śūnyabhūtam |

sparśetha taṃ bodhiguṇaṃ hyudāraṃ

vivarta ca me amṛtapurasya dvāram || 21 ||

saṃdarśi taṃ amṛtapurasya bhājanaṃ

pravekṣya taṃ amṛtapurālayaṃ śubham |

tarpiṣya ha amṛtatarasena ātmanāṃ

parāhatā me varadharmabherīḥ || 22 ||

āpūrito me varadharmaśaṅkhaḥ

prajvālitā me varadharma ulkā |

suvarṣitaṃ me varadharmavarṣaṃ

parājitā me parakleśaśatravaḥ || 23 ||

ucchrepitaṃ me varadharmadhvajaṃ

pratāritā me bhavasattvasamudrāḥ |

pidhitāni me'pāyapathāni trīṇi

kleśāgnidāhaṃ śamayitva prāṇinām || 24 ||

yasmāddhi pūrvamahamanekakalpān

acintiyā pūjitva nāyakā hi |

caritva bodhāya dṛḍhavratena

saddharmakāyaṃ pariveṣamāṇaḥ || 25 ||

hastau ca pādau ca parityajitvā

dhanaṃ hiraṇyaṃ maṇimuktabhūṣaṇam |

nayanottamāṅgaṃ priyadāraputraṃ

suvarṇavaiḍūryavicitraratnāni || 26 ||

chinditvā trisāhasrāyāṃ sarvavṛkṣavanaspatīm |

sarvaṃ ca cūrṇayitvā tat kuryāt sūkṣmarajopamam || 27 ||

cūrṇarāśiṃ karitvā tu yāvadākāśagocaram |

aśakadbhabhāgabhinnāya dharaṇīrajaḥsamāni vā || 28 ||

sarvasattvā aneke hi jñānavata tathaiva ca |

sarvaṃ gaṇayituṃ śakyaṃ na tu jñātaṃ jinasya ca || 29 ||

ekakṣaṇapravṛttaṃ tu yajjñānaṃ ca mahāmuneḥ |

anekakalpakoṭīṣu na śakyaṃ gaṇayituṃ kvacit || 30 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje śūnyatāparivarto

nāma ṣaṣṭhaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project