Digital Sanskrit Buddhist Canon

Svapnaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version स्वप्नपरिवर्तः
|| svapnaparivartaḥ ||



atha khalu ruciraketurnāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṃ suvarṇamayīṃ bherīmadrākṣīt | samantādavabhāsamānāṃ tadyathāpi nāma sūryamaṇḍalaṃ sarvāsu dikṣvaprameyānasaṃkhyeyānbuddhānadrākṣīdratnavṛkṣamūle siṃhāsane vaiḍūryamaye pratiniṣaṇṇānanekaśatasahasrikāyāṃ pariṣadāyāṃ parivṛtāyāṃ puraskṛtāyāṃ dharmadeśayamānān | tatra ca brāhmaṇarūpeṇa puruṣamadrākṣīt tāṃ bherīṃ parāhantam | tatra bherīśabdādimāmevaṃrūpāṃ gāthāṃ niścaramāṇāmaśrauṣīt |

atha khalu ruciraketurbodhisattvaḥ prativibuddhaḥ samanantaraṃ tāṃ dharmadeśanāgāthāmanusmarati sma | anusmaramāṇastasyā rātryā atyayena rājagṛhānmahānagarānniṣkramyānekaiḥ prāṇisahasraiḥ sārdhaṃ yena gṛdhrakūṭaḥ parvatarājo yena bhagavāṃstenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ tripradakṣiṇīkṛtyaikānte nyaṣīdat |

atha khalu ruciraketurbodhisattvo yena bhagavāṃstenāñjaliṃ praṇamya yāścaiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutāstā uvāca |



iti śrīsuvarṇaprabhāsottamasūtrendrarāje

svapnaparivarto nāma tṛtīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project