Digital Sanskrit Buddhist Canon

एकादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekādaśo'dhikāraḥ
एकादशोऽधिकारः



धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः।



पिटकत्रयं द्वयं वा [च?] संग्रहतः कारणैर्नवभिरिष्टम्।

वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति॥१॥



सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन।

तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति॥२॥



आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम्।

अभिमुखतो ऽथाभीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च॥३॥



आपत्तेरूत्थानाद्‍व्युत्थानान्निःसृतेश्चविनयत्वम्।

पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव॥४॥



आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं[द्वयम्?]।

[लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः]॥५॥



मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात्।

अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः॥६॥



धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः।

त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः॥७॥



त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः।

अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः॥८॥



हीनपूर्णाश्रयो द्वेधा सजल्पोऽजल्प एव च।

ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः॥९॥



संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च।

पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा ऽस्य च॥१०॥



चत्वारः सप्तत्रिंशच्च आकारा भावनागताः।

मार्गद्वयस्वभावो ऽसौ द्‍व्युनुशंसः प्रतीच्छकः॥११॥



प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः।

योगिनां हि मनस्कार एष सर्वात्मको मतः॥१२॥



तत्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः,

शक्यं नैव च सर्वथाभिलपितुं यञ्चाप्रपञ्चात्मकम्।

ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम्।

यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता॥१३॥



न खलु जगति तस्माद्विद्यते किंचिदन्य-

ज्जगदपि तदशेषं तत्र संमूढबुद्धि।

कथमयमभिरूढो लोकमोहप्रकारो।

यदसदभिनिविष्टः सत्समन्ताद्विहाय॥१४॥



यथा माया तथाऽभूतपरिकल्पो निरुच्यते।

यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते॥१५॥



यथा[ऽ]तस्मित्र तद्भावः परमार्थस्तथेष्यते।

यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता॥१६॥



तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते।

तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते॥१७॥



तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत्।

परावृत्तावपर्यस्तः कामचारी तथा पतिः [यतिः]॥१८॥



तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते।

तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते॥१९॥



न भावस्तत्र चाभावो नाभावो भाव एव च।

भावाभावाविशेषश्च मायादिषु विधीयते॥२०॥



तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते।

तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते॥२१॥



न भावस्तत्र चाभावो नाभावो भाव एव च।

भावाभावाविशेषश्च रूपादिषु विधीयते॥२२॥



समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते।

हीनयानेन यानस्य प्रतिषेधार्थमेव च॥२३॥



भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते।

अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा॥२४॥



मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम्।

द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२५॥



बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम्।

द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२६॥



तथा भावात्तथाऽभावाद् भावाभाव[वा?]विशेषतः।

सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः॥२७॥



तथा ऽभावात्तथा ऽ भावात्तथा ऽभावादलक्षणाः।

मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः॥२८॥



मायाराजेव चान्येन मायाराज्ञा पराजितः।

ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः॥२९॥



मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोमपा

विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः।

षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः

संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः॥३०॥



अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च।

न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते॥३१॥



स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः।

विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः॥३२॥



आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः।

त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत्॥३३॥



चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत्।

श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति॥३४॥



यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः।

इति चित्तं चित्राभासं चित्राकारं प्रवर्तते॥३५॥



लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः।

अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता॥३६॥



सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता।

लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः॥३७॥



यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना।

तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं॥३८॥



यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या।

असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम्॥३९॥



त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः।

अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम्॥४०॥



अभावभावता या च भावाभावसमानता।

अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम्॥४१॥



निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया।

चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना॥४२॥



समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम्।

समं विशिष्टमन्यूनानधिकं लक्षणा मता॥४३॥



पदार्थदेहनिर्भासपरावृत्तिरनास्रवः।

धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः॥४४॥



चतुर्धा वशिता वृत्तेर्मनसश्चोद्ग्रहश्च च।

विकल्पस्याविकल्पे हि क्षेत्रे ज्ञानेऽथ कर्मणि॥४५॥



अचलादित्रिभूमौ च वशिता सा चतुर्विधा।

द्विधैकस्यां तदन्यस्यामेकैका वशिता मता॥४६॥



विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं

समं तच्च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः।

ततस्तत्र स्थानान्मनस इह न ख्याति तदपि

तदख्यानं मुक्तिः परम उपलम्भस्य विगमः॥४७॥



आधारे संभारादाधाने सति हि नाममात्रंपश्यन्।

पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः॥४८॥



चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम्।

प्रवर्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता॥४९॥



स्वयं स्वेनात्मना ऽभावात्स्वभावे चानवस्थितेः।

ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते॥५०॥



[निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः।

अनुत्पादो ऽनिरोधश्चादिशन्तिः परिनिर्वृतिः॥५१॥]



आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे।

संक्लेशे ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता॥५२॥



धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः।

द्‍व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता॥५३॥



आकर्षणार्थमेकेषामन्यसंधारणाय च।

देशितानियतानां हि संबुद्धैरेकयानता॥५४॥



श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः।

दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः॥५५॥



तौ च लब्धार्यमार्गस्य भवेषु परिणामनात्।

अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ॥५६॥



प्रणिधानवशादेक उपपत्तिं प्रपद्यते।

एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते॥५७॥



निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ।

पुनः पुनः स्वचित्तस्य समुदाचारयोगतः॥५८॥



सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः।

निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते॥५९॥



विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः।

इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम्॥६०॥



हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः।

साधारणफलेच्छा च यथाबोधाधिमुच्यना॥६१॥



चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः।

विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा॥६२॥



प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च।

संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया॥६३॥



शक्तिलाभे सदौत्सुक्यं दानादौ षड्‍विधेद्यनम्।

परिपाकेऽथ पूजायां सेवायामनुकम्पना॥६४॥



अकृते कुकृते लज्जा कौकृत्यं विषये रतिः।

अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः॥६५॥



दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः।

दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः॥६६॥



चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम्।

योगे ऽभिलाषो ऽविकल्पे तद्‍धृत्यां प्रत्ययागमे॥६७॥



सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम्।

आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा॥६८॥



समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका।

परगुणप्रतिकारस्त्रयाशास्तिर्निरन्तरः॥६९॥



बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना]।

तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना॥७०॥



प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः।

नाधिवासमनस्कारो व्याकृतनियते स्पृहा॥७१॥



आयत्यां दर्शनाद्‍वृत्तिचेतना समतेक्षणा।

अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा]॥७२॥



एते शुभमनस्कारा दशपारमितान्वयाः।

सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि॥७३॥



पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे।

सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम्॥७४॥



असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम्।

बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता॥७५॥



रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये]।

ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम्॥७६॥



अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः।

यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः॥७७॥



इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्वः॥

प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः॥७८॥



॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project