Digital Sanskrit Buddhist Canon

पञ्चमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcamo'dhikāraḥ
पञ्चमोऽधिकारः



प्रतिपत्तिलक्षणे श्लोकः।



महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते।

सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका॥१॥



परत्रलब्ध्वात्मसमानचित्ततां स्वतोऽधि वा श्रेष्ठतरेष्टतां परे।

तथात्मनोऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता॥२॥



परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ।

यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते॥३॥



निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनताऽवतारणा।

विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः॥४॥



गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता।

तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः॥५॥



जनानुरूपा ऽविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा।

क्षमा च दान्ता च सुदूरगाऽक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा॥६॥



महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः।

प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः॥७॥



जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम्।

सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम्॥८॥



यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः।

तथा तथा युक्तसमानतापदैर्हिताय सत्त्वेष्वभिसंस्करोति तत्॥ ९॥



सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान्।

अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः॥१०॥



भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव।

विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन॥११॥



॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project