Digital Sanskrit Buddhist Canon

समाधिसंभारपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Samādhisaṁbhāraparivartaḥ
समाधिसंभारपरिवर्तः



लोकनाथाय नमः



बोधिचित्तं दृढं कुर्यात् पूर्व कारुण्यशक्तिजम्।

भवभोगसुखेऽसक्तः परिग्रहपराङ्मुखः॥१॥



श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत्।

तद्दिष्टसमयाचारं परिपालितुमुद्यतः॥२॥



कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः।

कायवाक् चित्तसंशुद्धः सिद्धिपात्रं स साधकः॥३॥



समाध्यङ्गसमुद्भूत- संभारपारिपूरितः।

शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः॥४॥



समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा।

जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति॥५॥



तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित्।

तद् भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत्॥६॥



समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये।

समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते॥७॥



शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता।

क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम्॥८॥



कायवाक् चित्तकार्येषु सम्प्रजन्यसमन्वयः।

बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः॥९॥



यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ।

पञ्चावरणहानिश्च युक्तकृद् भक्तमानता॥१०॥



समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा।

संलेखोऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः॥११॥



समाधिसम्भारकृतैर्हि पुण्यैः समाधिं वज्रोपममेतु लोकः।१२, अ ब।



समाधिसम्भारपरिवर्तो महापण्डिताचार्यदीपङ्करश्रीज्ञानपादविरचितः समाप्तः॥



तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-शाक्यमतिना च अनूद्य निर्णीतः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project