Digital Sanskrit Buddhist Canon

Parīndanāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version परीन्दनापरिवर्तः
parīndanāparivartaḥ |



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

vipulā buddhadharmā hi vipulo deśito nayaḥ |

vipulaṃ dharma deśitvā vipulāṃllabhate guṇān || 1 ||

yathā vipulamākāśamevaṃ dharmāṇa lakṣaṇam |

ratnāni vipulānyatra tasmādvaipulyamucyate || 2 ||

vipulā cari sattvānāṃ vipulā teṣu deśitā |

vipulo āgamo yasya tasmādvaipulyamucyate || 3 ||

asmin khalu punaḥ sarvadharmasvabhāvasamatāvipañcitasamādhinirdeśe dharmaparyāye bhāṣyamāṇe aprameyaiḥ sattvairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, aprameyāśca sattvā avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau | aprameyāṇāṃ ca sattvānāṃ pratyekabodhau ciattamutpannam | aprameyāṇāṃ ca sattvānāmarhattvaphalasākṣātkriyāyāṃ cittānyutpannāni | ayaṃ ca trisāhasramahāsāhasralokadhātuḥ ṣaḍavikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ saṃpracalitaḥ | vedhitaḥ pravedhitaḥ | saṃpravedhitaḥ | kṣumitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ | garjitaḥ pragarjitaḥ saṃpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati| uttarā digunnamati dakṣiṇā digavanamati | uttarā digavanamati dakṣiṇā digunnamati | antādavanamati madhyādunnamati | madhyādavanamati antādunnamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | mahacca divyagandhavarṣamabhiprāvarṣat | devatāśca mahāntaṃ divyaṃ puṣpavarṣamutsṛjanti sma | divyāni ca tūryaśatasahasrāṇyuparyantarīkṣe bhrāmayanti | evaṃ ca vācamabhāṣanta-



sulabdhā lābhāsteṣāṃ sattvānāṃ ya imaṃ mahākaruṇāvatāradharmaparyāyaṃ śroṣyanti | bahubuddhaparyupāsitāste sattvā bhaviṣyanti ya imaṃ sarvadharmasvabhāvasamatāvipañcitasamādhiṃ punaḥ punaḥ śroṣyanti, śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti paryavāpsyanti araṇābhāvanayā bhāvayiṣyanti, bahulīkariṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti | sarvasatvānāṃ te dakṣiṇīyā bhaviṣyanti ||



atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-udgṛhvīṣva tvamānanda imaṃ dharmaparyāyaṃ dhāraya vācaya paryavāpnuhi, pareṣāṃ ca vistareṇa saṃprakāśaya | atha khalvāyuṣmānānado bhagavantametadavocat-ko nāmāyaṃ bhagavan dharmaparyāyaḥ, kathaṃ caina dhārayāmi? bhagavānāha-mahākaruṇāvatāro nāmānanda idaṃ sūtraṃ dhāraya | sarvadharmasamatāvipañcito nāma samādhiriti dhāraya | ānanda āha-udgṛhīto me bhagavannayaṃ dharmaparyāya iti ||

idamavocad bhagavān | āttamanāścandraprabhaḥ kumārabhūta āyuṣmāṃścānandaḥ tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ aneke ca śuddhāvāsakāyikā devaputrāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||

ityāryasarvadharmasvabhāvasamatāvipañcitāt samādheryathālabdhaṃ samādhirājaṃ nāma mahāyānasūtraṃ (parivarto nāma catvāriṃśatitamaṃ) samāptam || 40 ||



ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project