Digital Sanskrit Buddhist Canon

Kyavāṅbhanaḥsaṃvaraparivartaḥ

Technical Details
kyavāṅbhanaḥsaṃvaraparivartaḥ |



tasmāttarhi kumāra kāyasaṃvarasaṃvṛto bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tatra kumāra katamaḥ kāyasaṃvaraḥ ? yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ sarvadharmeṣvasaṅgajñānaṃ pratilabhate, ayamucyate kumāra kāyasaṃvara iti | yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate, ayamucyate ------ iti | yena ------ mahāsattvo daśa tathāgatabalāni catvāri vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān pratilabhate, ayamucyate ---- iti | yena ---- mahāsattvastrīṇi vimokṣamukhāni pratilabhate | katamāni trīṇi ? yaduta śūnyatāmanimittamapraṇihitam | imāni trīṇi vimokṣamukhāni, ayamucyate ---- iti | yena ---- mahāsattvaścaturo brāhmān vihārān pratilabhate | katamāṃścaturaḥ ? yaduta maitrīṃ karuṇāṃ muditāmupekṣāṃ imāṃścaturo brāhmān vihārān, ayamucyate ---- iti | yena---- mahāsattvaścatasraḥ pratisaṃvidaḥ pratilabhate | katamāścatasraḥ ? yaduta arthapratisaṃvit dharmapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit | imāścatasraḥ pratisaṃvidaḥ, ayamucyate---- iti | yena mahāsattvaḥ saptatriṃśadbodhipakṣān dharmān pratilabhate | katamān saptatriṃśat ? yaduta catvāri smṛtyupasthānāni | catvāri samyakprahāṇāni | catura ṛddhipādān | pañcendriyāṇi | pañca balāni | sapta bodhyaṅgāni | āryāṣṭāṅgakaṃ mārgam | imān saptatriṃśadbodhipakṣān dharmān pratilabhate | ayamucyate ---- iti | yena ---- mahāsattvo mahākaruṇāvihāraṃ pratilabhate | mahopekṣāvihāraṃ pratilabhate, kṣemāṃśca vitarkān pratilabhate | pravivekāṃśca dharmān pratilabhate | ayamucyate kāyasaṃvara iti ||



punaraparaṃ kumāra yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ prāṇātipātāt

prativirato bhavati | adattādānāt abrahmacaryānmṛṣāvādāt piśunavacanāt paruṣavacanāt saṃbhinnapralāpāt abhidhyāyādū vyāpādanmithyādṛṣṭeḥ prativirato bhavati | tulākūṭānmānakūṭātkāṃsyakūṭāt karṣaṇabandhanarodhanatāḍanacchedanabhedanaviparāmoṣālokasāhasebhyaḥ prativarato bhavati | na hastalolaḥ na pādalolo hastapādasaṃyataḥ| tasya sarvaṃ kāyavāṅbhanodauṣṭhulyaṃ prahīṇaṃ bhavatyucchinnamūlaṃ tālāmastakavadāyatyāmanutpādadharmi | ayamucyate kumāra kāyasaṃvara iti | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyam ||



bhūtapūrvaṃ kumāra atīte'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe acintye aparimāṇe yadāsīt | tena kālena tena samayena jñānaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena khalu punaḥ kumāra kālena tena samayena tasya bhagavato jñānaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya ṣaṣṭivarṣakoṭyaḥ āyuṣpramāṇamabhūt | ṣaṣṭirarhatkoṭyaḥ śrāvakasaṃgho'bhūt | aprameyāśca bodhisattvā mahāsattvāḥ saddharmaparigrāhakā abhūvan ||



tena ca kumāra kālena tena samayena rājābhūdviśeṣacintī nāma | atha khalu rājā viśeṣacintī aśītyā prāṇikoṭibhiḥ sārdhaṃ tathāgatamupasaṃkrāntaḥ| upsaṃkramya tasya tathāgatasya pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaśca rājā viśeṣacintī taṃ tathāgataṃ paryupāste | atha khalu kumāra jñānaprabhāsastathāgato'rhan samyaksaṃbuddho rājño viśeṣacintinaḥ saparivārasyādhyāśayaṃ viditvā ito dharmaparyāyādimaṃ kāyasaṃvarasamādhimukhapraveśaṃ gāthābhigītena deśayati -

yathāntarīkṣaṃ gaganaṃ viśuddha-

matyantaśuddhaṃ prakṛtiprabhāsvaram |

emeva śuddho ayu kāyasaṃvaro

na śakyu ghoṣeṇa kadāci deśitum || 1 ||

viviktu śūnyo ayu kāyasaṃvaro

etādṛśe te ubhi kāyalakṣaṇe |

alakṣaṇāste yatha antarīkṣaṃ

tallakṣaṇo deśitu kāyasaṃvaraḥ || 2 ||

yo jānatī saṃvaramevalakṣaṇaṃ

na tasya jātu bhavatī nasaṃvaraḥ |

ye cāpravṛttāḥ kṛtu teṣa gocaro

anāsravasyo upapatti nāsti || 3 ||

na śakyu kāmān pratisevamānai

rūpeṣu bhogeṣu jahitva tṛṣṇām |

bhaveṣu doṣānavijānamānai-

rna śakyu jñātumayu kāyasaṃvaraḥ || 4 ||

anāsravaṃ saṃvaru yaḥ prajānate

na tasya bhotī upapatti jātu |

arhantadharmā ima evarūpāḥ

na sukaraṃ jānitu tīrthikebhiḥ || 5 ||

ye sarvatraidhātuki trastamānasā

na kāmabhogeṣu spṛhāṃ janenti |

rājyena bhogaiśca na jātu arthikā

jñāsyanti te īdṛśa kāyasaṃvaraḥ || 6 ||

artho ayaṃ vuccati kāyasaṃvaro

arthaśca śabdena na śakyu deśitum |

yo jānatī īdṛśu dharmanetrīṃ

sa saṃvare'smin bhavati pratiṣṭhitaḥ || 7 ||

arthe prayuktāna mayārthu deśito

ye arthanetrīparatā vicakṣaṇāḥ |

anarthu varjenti ya arthayuktā

te saṃvare'smin satataṃ pratiṣṭhitāḥ || 8 ||

artho ya ukto hi jināna śāsane

kathaṃ sa artho bhavatī vijānato |

yo arthanetrīya svabhāvu jānati

pratiṣṭhitaḥ socyati kāyasaṃvare || 9 ||

yenānimittaṃ bhavatī vijānitaṃ

nairātmyataḥ śūnyatu tucchato vā |

na tasya jātū bhavati nasaṃvara-

stathāhi so śikṣitu bhūtaniścaye || 10 ||

bhāvānabhāvāniti yaḥ prajānati

sa sarvabhāveṣu na jātu sajjate |

yaḥ sarvabhāveṣu na jātu sajjate |

sa ānimittaṃ spṛśatī samādhim || 11 ||

vijñāta yeneha nirātmadharmāḥ

svabhāvaśūnyāḥ prakṛtiprabhāsvarāḥ |

na tasya jātu bhavatī asaṃvara-

stathāhi so śikṣitu bhūtaniścaye || 12 ||

yo jānatī śūnyata pañcaskandhān

viditva nairātmasvabhāvaśūnyān |

na tasya jātu bhavatī asaṃvaro

yat karma kāyena samācareta || 13 ||

nimittagrāhisya asaṃvṛtasya

ya ātmasaṃjñāya sadā pratiṣṭhitaḥ |

rūpeṣu āsvādagatasya jantunaḥ

prakupyate rāga asaṃvṛtasya || 14 ||

ye bhūtakoṭīya bhavanti śikṣitā

gatiṃgatāḥ sūrata śūnyatāyām |

na teṣa rāgaḥ puna jātu kupyate

asaṃvaro yena vrajeta durgatim || 15 ||

na śakyu kampetu yathā sumeru

acāliyaḥ sarvapipīlikairmahān |

tathā vidū bhūtanayeṣu śikṣito

rūpehi divyairapi so na kampate || 16 ||

śakyeta raṅgairgaganaṃ vicitrituṃ

śakyeta cākāśa gṛhītu pāṇinā |

na tveva śakyaṃ sa vicālanāya

rāgeṇa doṣeṇa na ca mārakoṭibhiḥ || 17 ||

pratiśrukā śakyu gṛhītu kenaci-

cchilā plavedapyudakasya madhye |

draṣṭuṃ na śakyaṃ tviha tasya āśayā

yaḥ śikṣito īdṛśi kāyasaṃvare || 18 ||

yāvanta śabdāḥ pṛthu sarvaloke

gṛhṇitva peḍāgata śakya kartum |

na tasya śakyaṃ sthitirasthitirvā

vijānituṃ yaḥ sthitu kāyasaṃvare || 19 ||

śakyaṃ prabhā gṛhṇitu sūryamaṇḍalāt

pragarjato meghatu vidyuto vā |

na tasya kāyasya svabhāva jñātuṃ

yaḥ śikṣitaḥ syādiha kāyasaṃvare || 20 ||

jālena pāśena ca śakyu bandhituṃ

caturdiśaṃ vāyati vātamaṇḍalī |

na śakyamājānitu tasya kāyaḥ

pratiṣṭhito yo iha kāyasaṃvare || 21 ||

agocaro'sāviha sarvaprāṇināṃ

yatra sthito yo vidu cittasaṃyame |

yatra sthito gocari kāyasaṃvare

na lipyate khamiva sa lokadharmaiḥ || 22 ||

śakyaṃ padaṃ paśyitu sarvaprāṇināṃ

name carantāna pṛthak caturdiśam |

na tasya kāyasya na cittagocaro

pramāṇu jñātumiha śakya kenacit || 23 ||

evaṃ sthitasyo iha kāyasaṃvare

sarve na bhonti vividhāḥ kileśāḥ |

prahīṇa tasyeha upakileśā-

stathā hyasau śikṣitu kāyasaṃvare || 24 ||

na tasya agniḥ kramate na śastraṃ

tathāpi agrāhyu sa tasya kāyaḥ |

śantapraśānte sthitu so samādhau

tathā hyasau śikṣitu kāyasaṃvare || 25 ||

evaṃ sthitasyo na bhayaṃ na trāso

na kṣobhu cittasyu na cerṣyu jāyate |

muktaḥ sa sarvebhirupadravebhi-

ryaḥ śikṣito tādṛśa kāyasaṃvare || 26 ||

viṣasya śastrasya na jātu bhāyati

na cāgnimadhye na jalasya madhye |

sarvehi muktaḥ sa upadravehi

ya śikṣito īdṛśa kāyasaṃvare || 27 ||

caurāṇa dhūrtāna ca pāpakāriṇā-

māśīviṣāmadhyagato na bhāyate |

tathā hi tasyo vigatātmasaṃjñā

saṃjñāvimuktasya bhayaṃ na bhoti || 28 ||

bhayairvimuktasya na trāsu jāyate

asaṃtrasantasya na bhoti iñjanā |

aniñjamānasya kuto'sti trāso

na mārakoṭībhi sa śakyu kampitum || 29 ||

ācakṣito deśitu saṃprakāśito

yo bodhisattvasya hitāya saṃvaraḥ |

yaḥ śikṣate īdṛśa kāyasaṃvare

so bhoti no kampiyu mārakoṭibhiḥ || 30 ||

sarveṣu dharmeṣu asaṃjñajñānaṃ

pūrṇā aśītiranuvyañjanāni |

dvātriṃśa co lakṣaṇa cittaśuddhā

na durlabhā bhonti sthitasya saṃvare || 31 ||

ya icchate budhyitu buddhadharmān

acintiyān yeṣa pramāṇu nāsti |

sa śikṣitu īdṛśuḥ kāyasaṃvare

bhaviṣyate cetiyu sarvaloke || 32 ||

ya icchate dharmamimaṃ maharṣiṇāṃ

daśo balān buddhabalānacintiyān |

sa śikṣitu īdṛśa kāyasaṃvare

yaḥ śikṣitastasya balā na durlabhāḥ || 33 ||

ye cāpi aṣṭādaśa buddhadharmā

āveṇikā yeṣu jinā pratiṣṭhitāḥ |

te cāpi tasyo na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṃvare || 34 ||

ye sapta bodhyaṅga mahāmaharṣiṇāṃ

pratisaṃvidaśco tatha ṛddhipādāḥ |

te cāpi tasyo na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṃvare || 35 ||

brahmāvihārāścaturaśca dhyānā

vimokṣadvārāstraya saṃprakāśitāḥ |

kṣemā vitarkā atha prāvivekyā

na durlabhā bhonti sthitasya saṃvare || 36 ||

karuṇāvihārī tathupekṣalābhī

tatha īryacaryāmiha maitrivarām |

hitacittu bhoti ca sa sarvajage

yaḥ kāyasaṃvari sthito bhavati || 37 ||

smṛtī upasthāna prahāṇa samyak

pañcendriyāḥ pañca balā maharṣiṇām |

āścarya aṣṭāṅgiku mārgaśreṣṭho

na durlabho śikṣitu kāyasaṃvare || 38 ||

ye cāpi anye vara buddhadharmā

acintiyā yeṣa pramāṇu nāsti |

te tasya sarve na bhavanti durlabhā

yaḥ śikṣate īdṛśa kāyasaṃvare || 39 ||

śrutvā iho īdṛśa kāyasaṃvare

viśeṣaprāpto abhu rājaputraḥ |

tuṣṭo udagro atulāya prītiyā

sa pravrajī tasya jinasya śāsane || 40 ||

sa pravrajitvā daśa varṣakoṭī-

racārṣi śuddhaṃ vara brahmacaryam |

bhāvetva brāhmān caturo vihārā-

narthāya lokasya sadevakasya || 41 ||

subhāvitā brahmavihāra kṛtvā

adrākṣi buddhāna aśītikoṭiyaḥ |

tatottare yāttika gaṅgavālikā

idaṃ caraṃ so vara brahmacaryam || 42 ||

sarveṣa co śāsani pravrajitvā

acārṣi śuddhaṃ vara brahmacaryam |

bhikṣu abhūṣī vara dharmabhāṇako

bahuśrutaśco pratibhānavāṃśca || 43 ||

akhaṇḍaśīlaśca acchidraśīlo

viśuddhaśīlo akalmāṣaśīlaḥ |

ārye ca śīle sa anāsrave sthitaḥ |

prajānamāno imu kāyasaṃvaram || 44 ||

siyā kumārā tava anya sāsīd

viśeṣacintī tada rājakuñjaraḥ |

na eva draṣṭavyamihānyu so'bhū-

ttadāhamāsaṃ caramāṇu cārikām || 45 ||

tasmāt kumārā mama śikṣamāṇā

pratiṣṭhihesī iha kāyasaṃvare |

anyeṣa co deśaya prāṇakoṭināṃ

nacireṇa tvaṃ bheṣyasi yādṛśo'ham || 46 ||



tasmāttarhi kumāra pariśuddhakāyasamācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamācāro hi kumāra bodhisattvo mahāsattvo na nirayebhyo bibheti | na tiryagyonerna yamalokānna sarvadurgatibhyo bibheti | nodakād bibheti | na śastrato na siṃhebhyo na vyāghrebhyo na ṛkṣebhyo na hastibhyo narṣabhebhyo na manuṣyebhyo bibheti | pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattvaḥ imamapi trisāhasraṃ mahāsāhasraṃ lokadhātuṃ karatale kṛtvā tālamātraṃ dvitālamātraṃ tritālamātraṃ catustālamātraṃ pañcatālamātraṃ ṣaṭtālamātraṃ saptatālamātramutkṣipet | yāvantaṃ vā punarākāṅkṣettāvantamevotkṣipet ||



punaraparaṃ pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattva ṛddhiprātihārye paramapāramiprāpto bhavati | sa ṛddhipādavipākaviśuddhaḥ puṇyaparigṛhīto vivekaviviktaḥ sarvatrānugata etatsamādhipratilabdhaḥ anāsravapuṇyapariniṣpannaḥ sarvalokadhātāvapratihatacakṣuḥ evaṃrūpaiḥ ṛddhipratihāryaiḥ samanvāgato bhavati | tatra katamā ṛddhiḥ ? yayā ṛddhayā prārthanāsamṛddhipariniṣpattiḥ | iyamucyate ṛddhiriti | tatra katamad ṛddhiprātihāryam ? yayā ṛddhayā samanvāgato bodhisattvo mahāsattva anekavidhānṛddhiviṣayān pratyunubhavati | eko'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvaiko bhavati | avirbhāvaṃ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṃ tiraḥprākāraḥ tiraḥparvatamapyasajjamāno gacchati | ākāśe'pi kramate tadyathāpi nāma pakṣī śakuniḥ | pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāmodake | udake'pyabhidyamāno gacchati tadyathāpi nāma pṛthivyām | dhūmāyatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | imāvapi candrasūryāvevaṃmaharddhikāvevaṃmahānubhāvau evaṃmahaujaskau pāṇinā parāmṛśati parimārjati | ākāṅkṣamāṇo yāvad brahmalokādapi sattvān kāyena vaśe vartayati ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

pṛthivīya unmajja nimajja gacchatī

abhidyamāno udake'pi gacchati |

pakṣī yathā gaganatalena gacchatī

dhūmāyate prajvalate ca ṛddhiyā || 47 ||

yathāntarīkṣasmi na vāyu sajjate

gacchanti cāsmiṃ bahavo'bhrakūṭāḥ |

tathaiva yogī gaganena gacchatī

asajjamāno yatha vātameghaḥ || 48 ||

yathā niṣaṇṇo vidu yogi bhotī

parimārjate pāṇina candrasūryau |

āsanna so jānati brahmalokaṃ

brahmāṇa koṭīna sa dharma deśayī || 49 ||

yadā ca ākāṅkṣati dharma bhāṣituṃ

mahātrisāhasra sa vijñapeti |

ākāṅkṣamāṇo bahukṣetrakoṭiṣu

deśeti dharma bahusattvakoṭinām || 50 ||



tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvo divyena śrotradhātunā atikrāntamānuṣakeṇa śabdān śṛṇoti divyān mānuṣyakāṃśca | nairayikānāmapi tiryagyonigatānāmapi yāmalaukikānāmapi | ye dūre antike vā devānāṃ manuṣyāṇāṃ vā dūrāvacarāṇāṃ vā antikāvacarāṇāṃ vā ||



tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvaḥ parasattvānāṃ parapudgalānāṃ cetasaiva cetaḥparivitarkacaritāni yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti | vītarāgaṃ cittaṃ vītarāgaṃ cittamiti yathābhūtaṃ prajānāti | peyālaṃ | sadoṣaṃ vītadoṣaṃ samohaṃ vītamohaṃ sopādānamanupādānaṃ saṃkṣiptaṃ vikṣiptaṃ viparītamaviparītaṃ sakleśaṃ niṣkleśaṃ mahadgatamamahadgataṃ prabhāsvaramaprabhāsvaraṃ sapramāṇamapramāṇaṃ sottaramanuttaraṃ samāhitamasamāhitaṃ vimuktamavimuktaṃ ---- sāṅgaṇaṃ cittaṃ sāṅgaṇaṃ cittamiti yathābhūtaṃ prajānāti | anaṅgaṇaṃ cittamanaṅgaṇaṃ cittamiti yathābhūtaṃ prajānāti | iti hi sarvasattvānāṃ parapudgalānāṃ cetasaiva cetaḥparivitarkaṃ yathābhūtaṃ prajānāti ||



pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ sākāraṃ soddeśamanekavidhaṃ pūrvenivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraḥ pañca daśa viṃśatiḥ triṃśat catvāriṃśat pañcāśat jātiaśatamapyanusmarati | jātisahasrapyanusmarati | jātiśatasahasramapi yāvadanekānyapi kalpakoṭinayutaśatasahasrāṇyanusmarati | saṃvartakalpamapyanusmarati vivartakalpamapi | yāvadanekānapi saṃvartavivartakalpānanusmarati | kalpamapyanusmarati kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi, yāvadanekānyapi kalpakoṭīnayutaśatasahasrāṇyanusmarati | yāvat pūrvāntakoṭīmapyanusmarati | amutrāhamāsamevaṃnāmā evaṃgotra evaṃjātya evaṃvarṇa evamāhāra evamājīva evamāyuṣpramāṇa evaṃcirasthitika evaṃsukhaduḥkhapratisaṃvedī | tataścyutaḥ amutropapannaḥ | so'haṃ tataścyuta ihāsmyupapanna iti | sākāraṃ sanimittaṃ soddeśamanekavidhaṃ pūrvenivāsamanusmarati ||



pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sarvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṃ prajānāti ime bata sattvāḥ kāyaduścaritena samanvāgatā vāgaduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭikā mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇādapāyaṃ durgatiṃ vinipātaṃ nirayeṣu upapannāḥ | ime punarbata sattvāḥ kāyasucaritena samanvāgatā vākasucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭirmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇāt sugatau svargaloke deveṣūpapannāḥ | iti hi devyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṃ prajānāti ||



pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ ekakṣaṇasamāyuktayā prajñayā yat kiṃcijjñātavyamadhimoktavyaṃ vikurvitavyaṃ tatsarvaṃ yathābhūtaṃ prajānāti śṛṇoti paśyate budhyate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

abhijñākramanirdiṣṭo bodhisattvāna tāyinām |

samādhīya sthihitvāna bodhisattvo'dhigacchati || 51 ||

śrotraṃ ca te viśodhenti divyaṃ śrotramacintiyam |

yena śṛṇvanti te dharmān sarvabuddhehi bhāṣitān || 52 ||

sarāgamasarāgaṃ vā sadoṣaṃ vītadoṣakam |

samohaṃ vītamohaṃ vā cittaṃ jānanti prāṇinām || 53 ||

pūrvenivāsaṃ jānanti yatra te uṣitāḥ purā |

kalpakoṭīsahasrāṇi saṅgasteṣāṃ na vidyate || 54 ||

cakṣuśca te viśodhenti divyaṃ cakṣuranuttaram |

anupaśyanti te sattvāṃścyavato'pyupapadyataḥ || 55 ||

ekakṣaṇasamāyuktaprajñayā sarvajātiṣu |

yat kiṃcidiha jñātavyaṃ dharmāṇāṃ bhūtalakṣaṇam || 56 ||



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra vāksaṃvarasaṃvṛto bhaviṣyāmītyevaṃ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo vāksaṃvaraḥ ? yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ ṣaṣṭyākārasamanvāgatamasaṅgabuddhasvaraghoṣamacityaṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ ādeyavākyatāṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri tathāgatavaiśāradhyāni, aṣṭādaśāveṇikān buddhadharmān pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvastrīṇi vimokṣamukhāni pratilabhate, caturo brahmavihārān pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṃ mārgaṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṃ pratilabhate, mahopekṣāvihāraṃ pratilabhate, kṣemāṃśca vitarkān pratilabhate, pravivekāṃśca vitarkān pratilabhate | ayamucyate kumāra vāksaṃvara iti ||



punaraparaṃ kumāra vāksaṃvara ucyate-yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvo mṛṣāvādāt prativirato bhavati | paiśunyāt pāruṣyāt saṃbhinnapralāpāt prativirato bhavati | mātāpitṛṇāmācāryāṇāṃ cāntike asabhyāṃ vācaṃ na niścārayati | yā api tadanyā doṣopasaṃhitā vācastābhyo bodhisattvaḥ prativirato bhavati | tāśca vācaḥ pratiśrutkopamā avatarati | svapnopamā nirmitopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā māyopamā avatarati | sa tāmevaṃbhūtāṃ vācaṃ nopalabhate, na kalpayati, na manyate, nāvalambate, nābhiniviśate | ayamucyate kumāra vāksaṃvaraḥ | pariśuddhavāksaṃvaro hi kumāra bodhisattvo mahāsattvaḥ sarvāpāyebhyo na bibheti | sarvabuddhadharmān pratilabhate | sarvabuddharddhi sarvābhijñāṃ pratilabhate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

yeneha vāksaṃvaraṇenupeto

labhatyavaśaṃ sa hi bodhisattvaḥ |

sarveṣu dharmeṣu asaṅgajñāna-

mayaṃ hi so ucyati vācasaṃvaraḥ || 57 ||

yeneha vāksaṃvaraṇena dhīrā

labhanti dvātriṃśati lakṣaṇāni |

daśo balāveṇikabuddhadharmā-

nayaṃ hi so ucyati vācasaṃvaraḥ || 58 ||

yenaha vāksaṃvaraṇena dhīmān

prāpnoti sarvānima buddhadharmān |

ye pūrvamasmin parikīrtitā me

ayaṃ hi so ucyati vācasaṃvaraḥ || 59 ||

yeneha vācāvaraṇena dhīmān

labhedvihārān pratisaṃvidaśca |

atyadbhutān dharma acintiyāṃśca

ayaṃ hi so ucyati vācasaṃvaraḥ || 60 ||

yeneha vācāvaraṇena dhīmān

smṛtyupasthānāni samyakprahāṇā |

tatharddhipādān bala indriyāṇi

labhatyayaṃ socyati vācasaṃvaraḥ || 61 ||

yeneha vāksaṃvaraṇena dhīmān

mahā upekṣāṃ labhate viśāradaḥ |

mahākṛpāṃ śuddhavihāratāṃ ca

ayaṃ hi so ucyati vācasaṃvaraḥ || 62 ||

yeneha vāksaṃvaraṇena dhīmān

kṣemān vitarkāṃllabhate viśuddhān |

tathā vitarkān pravivekaśāntā-

nayaṃ hi so ucyati vācasaṃvaraḥ || 63 ||

yeneha vāksaṃvaraṇena dhīmān

mṛṣā na bhāṣī piśunāśca vācaḥ |

saṃbhinnapralāpaṃ paruṣāṃ ca vācaṃ

ayaṃ khu so ucyati vācasaṃvaraḥ || 64 ||

yeneha vāksaṃvaraṇena dhīmān

saddharmakṣepaṃ na karoti jātu |

na buddhasaṃghaṃ ca abhyācakṣeta

ayaṃ kho so ucyati vācasaṃvaraḥ || 65 ||

yeneha vāksaṃvaraṇena dhīmān

mātāpitṛṣvācariyānamantike |

asatyavācaṃ purato na bhāṣī

ayaṃ khu so ucyati vācasaṃvaraḥ || 66 ||

yeneha vāksaṃvaraṇena dhīmān

yā anyavāco iha doṣasaṃhitāḥ |

tābhyo'pyaśeṣaṃ virataḥ sa bhoti

ayaṃ khu so ucyati vācasaṃvaraḥ || 67 ||

yeneha vāksaṃvaraṇena dhīmān

pratiśrutkasaṃnibhatāṃ pi vācam |

supinopamāmo tarate viśārado

ayaṃ khu so ucyati vācasaṃvaraḥ || 68 ||

nirātmanirjīvanirīhatāṃ cā

pratītyutpannāṃ supinopamāṃ mṛṣā |

yadeva vācottari bodhisattvo

ayaṃ khu so ucyati vācasaṃvaraḥ || 69 ||

nirodhasatyaṃ supinaṃ yathaiva

svapnasvabhāvā atha nirvṛtiṃ ca |

yadeva vācottari bodhisattvo

ayaṃ khu so ucyati vācasaṃvaraḥ || 70 ||

no cāpi vācaṃ labhate sa kāṃci-

nna kalpayī nāpi ca manyate saḥ |

nālambate nābhiniveśa jātū

ayaṃ khu so ucyati vācasaṃvaraḥ || 71 ||



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra manaḥsaṃvarasaṃvṛto bhaviṣyāmītyevaṃ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo manaḥsaṃvaraḥ ? yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo vajropamaṃ samādhiṃ pratilabhate | ayamucyate kumāra manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisatvo mahāsattvo jvalanāntarābhāṃ nāma raśmiṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo'ṣṭāṅgopetasvaraghoṣasaṃpadaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ, aṣṭādaśāveṇikāṃśca buddhadharmān pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ trīṇi vimokṣamukhāni pratilabhate | śūnyatāmanimittamapraṇihitaṃ vimokṣamukhaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇaḥ samanvāgato bodhisattvo mahāsattvaścaturo brahmavihārān pratilabhate | mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi , pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṃ mārgaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṃ pratilabhate | mahopekṣāvihāraṃ pratilabhate | kṣemāṃśca vitarkān pratilabhate | pravivekāṃśca vitarkān pratilabhate | hitaiṣitāṃ ca īryāṃ ca caryāṃ ca pratilabhate | ayamucyate manaḥsaṃvaraḥ ||



punaraparaṃ kumāra manaḥsaṃvara ucyate-yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo mithyādṛṣṭiprahāṇāya mithyādṛṣṭyā sārdhaṃ na saṃvasati | abhidhyāprahāṇāya anabhidhyālurbhavati | vyāpādaprahāṇāya vyāpādena sārdhaṃ na saṃvasati | kausīdyaprahāṇāya kusīdena sārdhaṃ na saṃvasati | guruṇāmantike mātāpitrorācāryāṃṇāṃ cāntike śāṭhyacittaṃ notpādayati | rāgadveṣamohacittaṃ notpādayati | na ca taiḥ sārdhaṃ saṃvasati | bodhicittaṃ notsṛjati | adhyāśayacittaṃ ca notsṛjati | ye cānye doṣopasaṃhitā manaḥsaṃkalpāstebhyaḥ sarvebhyaḥ prativirato bhavati | na ca taiḥ sārdhaṃ saṃvasati | ayamucyate manaḥsaṃvara | tacca mano māyopamamityavatarati | svapnopamamapi marīcyupamamapi | nirmitopamamiti pratibhāsopamamityavatarati | na kutaścidāgamanato'vatarati | svapnopamaṃ sukhamavatarati | svapnopamamanityato'vatarati | svapnopamaṃ nirjīvato'vatarati | svapnopamaṃ śūnyato'vatarati | tacca nopalabhate na kalpayati na manyate nāvalambate nābhiniviśate |

ayamucyate kumāra manaḥsaṃvaraḥ ||



pariśuddhamanaḥsamudācāro hi kumāra bodhisattvo mahāsattvaḥ sarvākṣaṇāṃśca varjayati | acintyāṃśca sarvabuddhadharmān pratilabhate | sarvabuddhebhyaśca sarvabuddhābhijñāṃ akopyāṃ ca cetovimuktiṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

śṛṇotha sarvi avikṣiptamanā

mama bhāṣato manaḥsaṃvaraṇam |

śrutvā ca tatra pratiapadyathā me

yadīcchathā laghu viśodhanatām || 72 ||

manaḥsaṃvareṇa labhi yena vidu

parama praśānta vipulānacalān |

jinadharmacintiya tathādbhutatāṃ

manaḥsaṃvarucyati viśuddha ayam || 73 ||

manaḥsaṃvareṇa labhi yena vidu

cetovimuktimacalāṃ satatam |

vajropamaṃ tatha samādhivaraṃ

manaḥsaṃvarūcyati hi śreṣṭha ayam || 74 ||

niṣpādayatyapi ca yena vidu

upacāraraśmiṃ vipulārthakarīm |

āryāṣṭāṅgupetaśvara yena labhī

manaḥsaṃvarūcyati viśuddha ayam || 75 ||

manaḥsaṃvareṇa vidu yena varāṃ

dvātriṃśalakṣaṇa laghū labhate |

yaśa co balānyakhilabuddhaguṇān

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 76 ||

manasaṃvareṇa labhi yena vidu

pratisaṃvidastatha viśāradatām |

paramādbhutān guṇa acintya tathā

manaḥsaṃvaraḥ kathitu śreṣṭhu ayam || 77 ||

manaḥsaṃvareṇa labhi yena vidu

smṛtyupasthāna catu ṛddhipādān |

samyakprahāṇa bala indriya co

manaḥsaṃvara kathitu śreṣṭha ayam || 78 ||

manaḥsaṃvareṇa laghu yena vidu

bodhyaṅga sapta labhate vimalān |

aṣṭāṅgikaṃ ca tatha mārgavaraṃ

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 79 ||

manaḥsaṃvareṇa labhi yena vidu

mahupekṣatāviharaṇaṃ pravaram |

karuṇāvihārimamalaṃ ca paraṃ

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 80 ||

manaḥsaṃvareṇa labhi yena śivān

kṣemān vitarka vidu śuddha sadā |

labhate guṇāḍhyu pravivekakathāṃ

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 81 ||

manasaṃvareṇa vidu yena yuto

mithyākudṛṣṭyā saha na vasati |

vyāpādābhidhyā na ca saṃjanayī

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 82 ||

manaḥsaṃvareṇa vidu yena yutaḥ

kuhanāṃ karoti na muhūrtamapi |

gurūṇāṃ ca śāṭhiyu na saṃjanayī

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 83 ||

manaḥsaṃvareṇa vidu yena yuto

rāgatha dveṣa na janeti manaḥ |

tatha mohacittu na janeti kvacit

manaḥsaṃvaraḥ kathitu śreṣṭhu ayam || 84 ||

manaḥsaṃvareṇa vidu yena yuto

bodhāya citta na viniḥsṛjatī |

adhyāśayaṃ ca na vikopayatī

manaḥsaṃvaraḥ kathitu śreṣṭha ayam || 85 ||

manaḥsaṃvareṇa vidu yena yuto

ye cānya doṣa vividhā manasaḥ |

sarvebhi sārdha na ca saṃvasatī

manaḥsaṃvaraḥ kathitu śreṣṭhu ayam || 86 ||

māyopamaṃ ca mana otaratī

supinopamaṃ tatha marīcisamam |

pratibhāsalakṣaṇamatho satataṃ

manaḥsaṃvaraḥ kathitu śreṣṭhu ayam || 87 ||

supimopamaṃ ca sukhamotaratī

tathanitya śūnyata aśāśvatataḥ |

mana eva otarati yena vidu

manasaṃvaraḥ kathitu śreṣṭhu ayam || 88 ||

nirjīvamotarati niḥsattva mano

utpannu pratyayata cakrasamam |

na kutaścidāgatu na cāpi gataṃ

manasaṃvaraḥ kathitu śreṣṭha ayam || 89 ||

na ca tanmanye upalabhāti kvaci

na ca kalpayatyatha na manyatyasau |

nālambhate viniviśati na co

manasaṃvaraḥ kathitu śreṣṭhu ayam || 90 ||

paramārthasatya supinena samaṃ

nirvāṇa svapnasamamotarati |

mana evamotarati yena vidu

manasaṃvaraḥ kathitu śreṣṭha ayam || 91 ||



iti śrīsamādhirāje kāyavāṅbhanaḥsaṃvaraparivartaḥ aṣṭatriṃśatitamaḥ || 38 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project