Digital Sanskrit Buddhist Canon

Jñānāvatīparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ज्ञानावतीपरिवर्तः
jñānāvatīparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṃ samādhimākāṅkṣatā kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena kuśalamūle pratiṣṭhite dharmadānena vā āmiṣadānena vā yogaḥ karaṇīyaḥ | tena bodhisattvena mahāsattvena taddānaṃ catusṛbhi pariṇāmanābhiḥ pariṇāmayitavyam | katamābhiścatasṛbhiḥ ? yaduta yairupāyakauśalyaistairbuddhairbhagavadbhiranuttarā samyaksaṃbodhirabhisaṃbuddhā, teṣāmupāyakauśalyānāṃ pratilambhāyedaṃ dānakuśalamūlamavaropayāmi | ayaṃ prathamaḥ pariṇāmaḥ | yebhyaḥ kalyāṇamitrebhyo'ntikāttānyupāyakauśalyāni śṛṇuyāmudgṛhṇīyāṃ paryavāpnuyāṃ dhārayeyam, tairanuttarā samyaksaṃbodhirabhisaṃbudhyate | tairyaiḥ kalyāṇamitraiḥ sārdhaṃ samavadhānaṃ bhavet, evametaddānakuśalamūlamavaropayāmi | ayaṃ dvitīyaḥ pariṇāmaḥ | ye bhogapratilābhāḥ sarvalokopajīvyā bhaveyustairme bhogapratilābhaiḥ samavadhānaṃ bhavet, evamidaṃ kuśalamūlavaropayāmi | ayaṃ tṛtīyaḥ pariṇāmaḥ | ya ātmabhāvapratilābhaḥ dvābhyāmanugrahābhyāṃ sattvānanugṛhṇīyādāmiṣānugraheṇa ca dharmānugraheṇa ca, tasya me ātmabhāvasya pratilambho bhavet, evamidaṃ kuśalamūlavaropayāmi | ayaṃ caturthaḥ pariṇāmaḥ | ābhiḥ kumāra catasṛbhiḥ pariṇāmanābhirbodhisattvena mahāsattvena tāni kuśalamūlāni pariṇāmayitavyāni ||



punaraparaṃ kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā gṛhīṇā vā pravrajitena vā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena śīlavanto guṇavantaḥ prajñāvanto bodhisattvā mahāsattvāḥ sevitavyā bhajitavyāḥ paryupāsitavyā aśāṭhyena | yo'sya samādherdhārako bhikṣurbodhisattvo mahāsattvo bhavet, sa ca syādābādhiko bāḍhaglānaḥ, tena svamāṃsaśoṇiatenāpi sa bhikṣustasmādābādhād vyutthāpayitumutsoḍhavyaḥ | adhyāśayasaṃpannena kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣata kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmenāvikampamānena viśāradena svakaṃ māṃsaśoṇitamapi parityajya dharmabhāṇako bhikṣurābādhād vyutthāpayitavyaḥ | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyam ||



bhūtapūrvaṃ kumāra atīte'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe yadāsīt tena kālena tena samayenācintyapraṇidhānaviśeṣasamudgatarājo nāma tathāgato'han samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato'rhan samyaksaṃbuddho yasminneva divase'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhastatraiva divase parihate aprameyānasaṃkhyeyān buddhanirmitān nirmāya aparimāṇānāṃ ca sattvānāṃ vinayaṃ kṛtvā āsravakṣayāyārhattve pratiṣṭhāpya aparimāṇāṃśca sattvānanuttarāyāṃ samyaksaṃbodhāvavinivartanīyatve pratiṣṭhāpya tatraiva divase parinirvṛto'bhūt | tasya khalu punarbhagavataḥ parinirvṛtasya caturaśītiḥ varṣakoṭīnayutaśatasahasrāṇi saddharmo'tiṣṭhat | tasya ca bhagavato'cintyapraṇidhānaviśeṣasamudgatarājasya tathāgatasya śāsanāntardhānakālasamaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ bahavo bhikṣavaḥ prādurbhūtā upalambhadṛṣṭayaḥ | teṣāmevaṃrūpāḥ sūtrāntā na rocante na cādhimucyante pratibādhante pratikṣipanti | īdṛśānāṃ ca sūtrāntadhārakāṇāṃ bhikṣūṇāṃ pīḍāṃ kurvanto yāvajjīvitād vyavaropaṇamakārṣuḥ | tairabhisatkārādhyavasitairīdṛśasutrāntadhārakāṇāṃ bhikṣuṇāṃ sahasraṃ jīvitād vyavaropitamabhūt | tena ca punaḥ kumāra kālena tena samayena rājābhūd jñānabalo nāma jambudvīpeśvaraḥ saddharmaparigrāhakaḥ pūrvapraṇidhānasaṃpannaḥ | tena khalu punaḥ kumāra kālena tena samayena iha jambudvīpe eko bhikṣurdharmabhāṇako'bhūt tasya samādherdhārako bhūtamatirnāmnā tasya rājñaḥ kulapraveśakaḥ kalyāṇamitro hitaiṣī anukampakaḥ arthakāmaḥ | sa cāsya rājā atṛpto darśanenābhīkṣṇapratikāṅkṣī cābhūddarśanena dharmasaṃkathanopasaṃkramaṇaparyupāsanaparipṛcchāgrahaṇadhāraṇavācanavijñāpanasamarthaḥ | sa khalu punardharmabhāṇako bhikṣuḥ sattvānāmīryācaryādhimuktidhātuvāsanākuśalo'bhūt | sattvānāmindriyabalavīryavimātratājñānadhātuvāsanākuśalaḥ satyasaṃdhikuśalaḥ visaṃdhiprativacanakuśalaḥ arthaviniścayakuśalaḥ gambhīrapratibhānaḥ sattvānāṃ vinayavidhijñaḥ pūrvābhilāpī smitamukhaḥ apagatabhrūkuṭimukho mahadgatacittavihārī mahākarūṇābhiyuktaḥ anabhibhūtaḥ sarvaparapravādibhiḥ | tena ca kumāra kālena tena ca samayena rājño jñānabalasya duhitā dārikābhūt ṣoḍaśavarṣā jātyā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā jñānāvatī nāma | tasyāḥ sa bhūtamatirbhikṣurācāryo'bhūt kuśaleṣu dharmeṣu saṃdarśakaḥ samuttejakaḥ saṃpraharṣakaḥ samādāpakaḥ | tena ca kumāra kālena tena samayena tasya dharmabhāṇakasya bhikṣormahākṛṣṇavaisarpaḥ ūrau prādurabhūt duścikitsyo durlabhabhaiṣajyaḥ | sa vaidyeḥ glānaḥ pratikṣipto'bhūt ||



atha khalu rājā sāntapuraḥ saputraḥ saduhitṛparivāraḥ taṃ bhikṣuṃ glānaṃ viditvā prārodīdaśrūṇi pravartayati sma sārdhamaśītyā strīsahasraiḥ sārdhaṃ paurairnāgaraiḥ sārdhaṃ rāṣṭreṇa naigamajānapadairgaṇakamahāmātraiḥ sārdhamamātyadauvārikapāriṣadyaiḥ | te sarve taṃ bhikṣuṃ glānaṃ viditvā prarodantaḥ aśraṇi pravartayāmāsuḥ - mā khalvayaṃ bhikṣuḥ kālaṃ kuryāditi | tena ca kumāra kālena tena samayena rājño jñānabalasyānyatarā devatā purāṇasālohitābhūdanubaddhā | sā tasya rājñaḥ svapnāntargatasyāpadarśayati sma-sacet mahārāja etasya bhikṣornavakenāsaṃkliṣṭena mānuṣyeṇa rudhireṇaiṣa kṛṣṇavaisarpa ālipyeta, navakaṃ cāsaṃkliṣṭaṃ mānuṣaṃ māsaṃ nānārasasaṃprayuktaṃ bhojanaṃ dīyeta, evameṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu rājā jñānabalastasyā rātryā atyayena tataḥ svapnāntarāt prativibuddho'ntaḥpuramadhyagataḥ imāṃ svapnaprakṛtimantaḥpurāyārocayāmāsa-evaṃrūpaḥ svapno mayā dṛṣṭaḥ | iti hi kumāra tataḥ stryāgārāttataśca rājakulānna kācit śrī utsahate tasya bhikṣostadbhaiṣajyaṃ dātum | jñānāvatyapi rājaduhitā imamīdṛśameva svapnamadrākṣīt | dṛṣṭvā ca punaḥ prativibuddhā antaḥpuramadhye imāmeva svapnaprakṛtiṃ mātṝṇāṃ parivārasya cārocayati sma | na ca kācidutsahate strī tasya bhikṣoretad bhaiṣajyaṃ dātum ||



atha khalu jñānavatī rājaduhitā tuṣṭā udagrā āttamanaskā pramuditā prītisaumanasyajātā evaṃ vyavasāyamakārṣīt-yannvahametad bhaiṣajyaṃ svakāccharīrād yathopadiṣṭaṃ navaṃ rudhiraṃ navaṃ ca māṃsaṃ dadyām | ahameveha rājakule sarvadaharā ca sarvataruṇī ca asaṃkliṣṭakāyavāṅbhanaskarmā ca | asaṃkliṣṭaṃ jñānameṣāmi asaṃkliṣṭasya dharmabhāṇakasya svaśarīrāda rudhiraṃ ca māṃsaṃ copanāmayiṣyāmi | apyeva nāmaiṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu sā jñānavatī rājaduhitā svakamāvāsaṃ gatvā tīkṣṇaṃ śastraṃ gṛhītvā dharmāntargatena mānasena svakamūrumāṃsaṃ chittvā nānārasasaṃprayuktaṃ praṇītamabhisaṃskṛtya lohitaṃ ca pragṛhya taṃ cācāryaṃ praveśya rājño jñānabalasya purato niṣadya lohitena taṃ visarpamālepayitvā tena ca svabhisaṃskṛtena bhojanena saṃtarpayati | atha khalu sa bhikṣurajānannaparibudhyamānaḥ apariśaṅkamānastadbhaktaṃ paribhuktavān | samanantaraparibhukte ca tasminnāhāre tasya bhikṣoḥ sarvāstā vedanā pratiprasrabdhāḥ, sarvaśca vyādhirapagataḥ | tena vigataparidāhena sarvasukhasamarpitena tathā dharmo deśito yathā tato'ntaḥpurāttataśca nagarajanapadarāṣṭrasaṃnipātād dvādaśānāṃ prāṇisahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni ||

atha khalu rājā jñānabalaḥ svakāṃ duhitaraṃ gāthābhiradhyabhāṣata-

kutastvayā śoṇitu labdhu dārike

kuto idaṃ āhṛtu māṃsa mānuṣam |

āhāru yaḥ sādhitu te 'dya dhīte

yeno sukhīyaṃ kṛtu dharmabhāṇakaḥ || 1 ||

hato hyayaṃ vātha mṛto'tha labdho

yat sādhitaṃ nānarasehi vyañjanam |

kutaśca te śoṇitu labdhu dārike

yeno ayaṃ mocitu vyādhi pāpakaḥ || 2 ||

pituḥ śruṇitvā vacanaṃ ca dārikā

jñānāvatī tasya idaṃ bravīti |

alīnacittā ca giraṃ prabhāṣate

śṛṇuṣva tātā yadahaṃ bravīmi te || 3 ||

dṛṣṭastāta mayā svapno devatāyā nidarśitaḥ |

śṛṇuṣva me bhūmipate bhūtamarthaṃ vijānatha || 4 ||

sā devatā mamāvicanmānuṣaṃ māṃsaśoṇitam |

yo dadyādasya bhikṣusya vyādhermucyet sa pāpakāt || 5 ||

mayā cotthāya śayyātaḥ praviśyāntaḥpuraṃ nṛpa |

svapnastadāyamākhyāto jyeṣṭhikānāṃ hi mātṛṇām || 6 ||

ceṭikānāṃ mayākhyātaṃ kā śaktā kartumīdṛśam |

mānuṣaṃ śoṇitaṃ māṃsaṃ rasasiddhaṃ susaṃskṛtam || 7 ||

bhojanaṃ ca pradātavyaṃ śoṇitena ca lepanam |

kṛṣṇavaisarpato eṣa kathaṃ bhikṣurvimucyate || 8 ||

yadi kriyā na kriyate kṣiprametena vyādhinā |

kālaṃ kuryādayaṃ bhikṣurbhaiṣajyena vineti vā || 9 ||

tribhave ko na sattvastyājayet svamāṃsaśoṇitam |

imaṃ dṛṣṭvā na ko vidvān kuryāt kāyasmi niśrayam || 10 ||

antaḥpurasyo prativedayāmyahaṃ

na eka nārīpi bhaṇāti dāsye |

priyaśca me bhikṣuḥ priyaśca ātmā

bodhyarthu tyaktaṃ maya māṃsaśoṇitam || 11 ||

teṣāṃ na kāyesmi ca bhakti niśritā

premāpi naivātmani cāṇumātram |

tyaktvāpi cātmānu na bhoti durmanāḥ

ye bodhi prārthenti śivāmaśokām || 12 ||

antaḥpuraṃ tataḥ śrutvā sarvaṃ tadvismitaṃ abhūt |

na cātrotsahate kācidenāṃ yojayituṃ kriyām || 13 ||

tato me nāmitaṃ cittaṃ bhikṣordāsyāmi bhojanam |

svāni māṃsānyahaṃ chittvā śoṇitena ca lepanam || 14 ||

svakamūruṃ mayā chittvā gṛhītaṃ māṃsaśoṇitam |

māṃsapeśī mayā pakvā nānārasasusaṃskṛtā || 15 ||

bhikṣostasyāturasyāhaṃ dāsyāmi pituragrataḥ |

bhojanaṃ mānuṣaṃ māṃsaṃ śoṇitena ca lepanam || 16 ||

śṛṇohi mahyaṃ vacanaṃ narādhipā

manuṣyamāṃsasmi avidyamāne |

chittvā svamāṃsāni mayoruto nṛpā

sādhetva dattānima dharmabhāṇake || 17 ||

eṣo mayānuttarabodhi arthe

svakātta kāyātta kṛto mahārthaḥ |

bhikṣuśca muktaḥ kṛtu nirvikāro

mayā ca puṇyaṃ kṛtamaprameyam || 18 ||

rājāpyavocadduhitāṃ kathaṃ te

chidyanti kāyāttu svakāttu māṃse |

bhaiṣajyayoge kriyamāṇi dārike

mā te abhūd duḥkha śarīravedanā || 19 ||

sa rājadhītā matimān viśāradā

tamālapī rāja śṛṇu narādhipā |

śrutvā ca tatra pratipadya yoniśo

acintiyaḥ karmavipāku tādṛśaḥ || 20 ||

pāpena karmeṇa kṛtena tātā

niraye'pi sattvā prapacanti dāruṇe |

nirmāṃsa bhūtvā ca samāṃsa bhonti

paśyetu karmāṇa phalaṃ acintiyam || 21 ||

pāpena karmeṇa nirmāṃsaśoṇitāḥ

kṣaṇena co bhonti samāṃsaśoṇitāḥ |

kiṃ vā punā tat kuśalena karmaṇā

adhimuktito jāyati māṃsaśoṇitam || 22 ||

chidyanti māṃse na mamāsi vedanā

āhāri me śoṇitu nāsti iñjanā |

na dharmakāyasya vraṇo na chidraṃ

yadi sarvu chidyeyu mama svamāṃsam || 23 ||

prītiṃ mayā dharmi parāṃ janitvā

chittvā pradattaṃ svakamūrumāṃsam |

na co mamā tāta vraṇena duḥkhaṃ

jānāmi kāyo yathapūrvamāsīt || 24 ||

audumbaraṃ puṣpu yathaiva tātā

bahukalpakoṭīṣu kadāci dṛśyate |

emeva etādṛśa dharmabhāṇako

kadāci dṛśyantiha jambudvīpe || 25 ||

yathaiva jāmbūnada niṣku bhāsate

paśyanta sattvā na vitṛptimenti |

emeva etādṛśa dharmabhāṇakān

dṛṣṭvā na tṛpyantiha devamānuṣāḥ || 26 ||

pītvā yathācchaṃ salilaṃ janasya

tṛṣābhibhūtasya tṛṣā vigacchati |

emeva ete vidu dharmabhāṇakā

dharmāmṛtaistṛṣṇa vinenti prāṇinām || 27 ||

sutyaktametanmaya māṃsaśoṇitaṃ

yaddattu bhikṣusya gilānakasya |

visarpu śāntaśca sa dharmabhāṇake

kṛtaṃ mayā gauravu buddhavarṇitam || 28 ||

cāritravantasya bahuśrutasya

imaṃ samādhīvaradhārakasya |

yanme tu tyaktaṃ svakamātmamāṃsa-

meteṣa dharmāṇa bhaveyya lābhinī || 29 ||

yathaiva gandhaḥ surabhī manoramaḥ

kālānusārī śubha candanasya |

pravāti gandho daśasu diśāsu

emeva gandhopama dharmabhāṇakāḥ || 30 ||

yathaiva merurdiśatāsu dṛśyate

samantaprāsādiku darśanīyaḥ |

avabhāsayanto diśatāsu rocate

tathaiva merūpama dharmabhāṇakāḥ || 31 ||

yathaiva stūpaṃ patamānu kaścid

vyutthāpayet saṃskari paṇḍito naraḥ |

yastatra stūpe'pi prasādu kuryād

vyutthāpito yena sa tasya hetuḥ || 32 ||

emevayaṃ dharmastūpo gilānako

vimocito lohitalepanena |

svakena māṃsena ca dharmagauravād

dīpo mayā dīpitu jambudvīpe || 33 ||

eṣo'kariṣyad yadi bhikṣu kālaṃ

samādhiśabdo'piha jambudvīpe |

niruddhu sattvāna sadābhaviṣyat

cikitsite'smin sa samādhi labdhaḥ || 34 ||

sarvasya lokasya paritrāṇu bhikṣu-

randhasya lokasya ca cakṣudāyakaḥ |

rāgasya doṣasya mohasya caiva

cikitsako'yaṃ mama vaidyarājaḥ || 35 ||

mahadgate citti sadā pratiṣṭhitaḥ

pramāṇu caryāya na tasya labhyate |

suviniścitārtheṣu padeṣu śikṣito

anābhibhūtaśca parapravādibhiḥ || 36 ||

na mahya bhūyo vinipātato bhayaṃ

strītvaṃ punarme na ca bhūyu bheṣyati |

sahasrakalpāna ca koṭiyo bhuyo

kṛtvā paraṃ gauravu dharmabhāṇake || 37 ||

yo buddhakṣetrān yatha gaṅgavālikāḥ

ratanāna pūrṇān dadi nāyakānām |

yaścaiva pādāṅgulimeka dadyā-

didaṃ tataḥ puṇyu viśiṣyate param || 38 ||

sā dārikā kālamitaśca kṛtvā

adrākṣi buddhāna sahasrakoṭyaḥ |

sarveṣa co śāsani pravrajitvā

imaṃ varaṃ śāntu samādhi deśayī || 39 ||

sarveṣa teṣāṃ dvipadottamānāṃ

parinirvṛtānāṃ caramismi kāle |

pravrajyalābhinyabhu nityakāla-

masaṃkiliṣṭāḥ sugatāna putrakāḥ || 40 ||

dīpaprabhasyātha tathāgatasya

caritva sā śāsani brahmacaryam |

strībhāvu tasmin vinivartayitvā

abhūṣi bhikṣustada dharmabhāṇakaḥ || 41 ||

maitreya jñānaṃbalu so narendraḥ

saddharmaparigrāhaku nityakālam |

dīpaṃkaro'sau abhūddharmabhāṇako

ahaṃ ca āsaṃ tada rājadhītā || 42 ||

svakena māṃsena ca śoṇitena co

upasthito me tada dharmabhāṇakaḥ |

śāṭhyaṃ ca sarvaṃ parivarjayitvā

imaṃ samādhiṃ pratikāṅkṣatā tadā || 43 ||

yebhī tadā roditu bhikṣu dṛṣṭvā

gilānakaṃ pīḍitu vedanābhiḥ |

avivartikāste sada sarvi bhūvan

na jātu yātā vinipātabhūmim || 44 ||

nābhūṣi teṣāṃ sada akṣirogo

na śīrṣarogo na ca karṇarogaḥ |

na ghrāṇarogo na ca jihvarogo

na ca dantaśūlaṃ na kadācidāsīt || 45 ||

samantaprāsādiku bhonti nityaṃ

śirīya tejena jvalantakāyāḥ |

dvātriṃśaketuśatapuṇyalakṣaṇā

upasthito yaistada bhikṣu glānakaḥ || 46 ||

mahyaṃ ca te śāsani pravrajitvā

pralujyamānānimu buddhabodhim |

dhāritva te gañju tathāgatānāṃ

drakṣyanti buddhāna sahasrakoṭiyo || 47 ||

susaṃgṛhītvānima buddhabodhiṃ

dhāretva nityaṃ ca hi gauraveṇa |

te arthu kṛtvā vipulaṃ prajānāṃ

drakṣyanti akṣobhya narāṇamuttamam || 48 ||

śrutvā ca te carya niruttarāmimāṃ

lapsyanti prītiṃ cariyāṃ nirāmiṣām |

śrutvā ca te ātmana pūrvacaryāṃ

kāhinti buddhāna udārapūjām || 49 ||

dṛṣṭā ca bhikṣūn vidu śīlavanto

niḥśāṭhiyeno sada sevitavyāḥ |

akhilaṃ ca doṣaṃ ca vivarjayitvā

seveta bhikṣuṃ tada dharmabhāṇakāḥ || 50 ||

āghātu krodhaṃ ca vivarjayitvā

pūjetha putrān mama dharmaśāsane |

mā andhabhūtā bahukalpakoṭiyo

vinipātaprāptāśca bhaveta duḥkhitāḥ || 51 ||

na śīlu trāyeta śrataṃ ca tasya

na dhyānu trāyenna araṇyavāsaḥ |

tadā nu trāyenna ca buddhapūjā

vyāpādu kṛtvāna paraspareṇa || 52 ||



iti śrīsamādhirāje jñānāvatīparivartaścatustriṃśatitamaḥ || 34 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project