Digital Sanskrit Buddhist Canon

Sūtradhāraṇānuśaṃsāparivartaḥ

Technical Details
sūtradhāraṇānuśaṃsāparivartaḥ |



atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena mahābhijñāparikarma dhārayitukāmenāyaṃ samādhirdhārayitavyaḥ udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavya | katamacca tat kumāra sarvadharmāṇāmabhijñāparikarma ? yaduta sarvadharmāṇāmaparigrahaḥ aparāmarśaḥ śīlaskandhasyāmanyanā samādhiskandhasya apracāraḥ prajñāskandhasya vivekadarśanaṃ vimuktiskandhasya yathābhūtadarśanaṃ vimuktijñānadarśanaskandhasya svabhāvaśūnyatādarśanaṃ sarvadharmāṇām | yayābhijñayā samanvāgato bodhisattvo mahāsattvaḥ sarvasamādhivikurvitāni vikurvan sarvasattvānāṃ dharmaṃ deśayati | idamucyate kumāra mahābhijñāparikarmeti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

mahābhijñāparikarma avivādena deśitam |

vivāde yastu carati sodgṛhṇan na vimucyate || 1 ||

abhijñā tasya sā prajñā bauddhaṃ jñānamacintiyam |

udgrahe yaḥ sthito bhoti jñānaṃ tasya na vidyate || 2 ||

bahavo'cintiyā dharmā ye śabdena prakāśitāḥ |

yastatra niviśecchabde saṃghābhāṣyaṃ na jānati || 3 ||

saṃghābhāṣyamajānānaḥ kiṃ saṃghāya tu bhāṣitam |

adharmaṃ bhāṣate dharmaṃ dharmatāyāmaśikṣitaḥ || 4 ||

lokadhātusahasreṣu ye mayā sūtra bhāṣitāḥ |

nānāvyañjana ekārthā na śakyaṃ parikīrtitum || 5 ||

ekaṃ padārthaṃ cintetvā sarve te bhonti bhāvitāḥ |

yāvantaḥ sarvabuddhehi bahu dharmāḥ prakāśitāḥ || 6 ||

nairātmyaṃ sarvadharmāṇāṃ ye narā arthakovidāḥ |

asmin pade tu śikṣitvā buddhadharmā na durlabhāḥ || 7 ||

sarvadharmā buddhadharmā dharmatāyāṃ ya śikṣitāḥ |

ye dharmatāṃ prajānanti na virodhenti dharmatām || 8 ||

sarvā vāg buddhavāgeva sarvaśabdo hyavastukaḥ |

diśo daśa gaveṣitvā buddhavāg naiva labhyate || 9 ||

eṣā vācā buddhavācā gaveṣitvā diśo daśa |

na labhyate'nuttaraiṣā na labdhā na ca lapsyate || 10 ||

anuttarā buddhavācā buddhavācā niruttarā |

aṇurna lapsyate'treti tenokteyamanuttarā || 11 ||

aṇu notpadyate dharmo aṇuśabdena deśitaḥ |

aṇumātro na co labdho loke śabdena deśitaḥ || 12 ||

alabdhirlabdhadharmāṇāṃ labdhau labdhirna vidyate |

ya evaṃ dharma jānanti budhyante bodhimuttamām || 13 ||

te buddhānuttarāṃ bodhiṃ dharmacakraṃ pravartayī |

dharmacakraṃ pravartitvā buddhadharmān prakāśayī || 14 ||

bodhisattvāśca budhyante buddhajñānamanuttaram |

tena buddhā iti proktā buddhajñānā prabodhanāt ||15 ||

abhāvo apraṇihitamānimittaṃ ca śūnyatā |

ebhirvimokṣadvārehirdvāraṃ buddhaḥ prakāśayī || 16 ||

cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā |

ete śūnyāḥ svabhāvena saṃbuddhaiḥ saṃprakāśitāḥ || 17 ||

etādṛśānāṃ dharmāṇāṃ svabhāvaṃ yaḥ prajānati |

nāsau vivādaṃ kurute jñātvā dharmāṇa lakṣaṇam || 18 ||

eṣa gocaru śūrāṇāṃ bodhisattvāna tāyinām |

na te kadācit kāṅkṣanti jānante dharmaśūnyatām || 19 ||

dharmasvabhāvaṃ jānāti buddhastenocyate hi saḥ |

bodhaye vinayī sattvānaprameyānacintiyān || 20 ||

satkṛto buddhaśabdena śīlaśabdena so kṛtaḥ |

śīlaśabdo buddhaśabda ubhau tāvekalakṣaṇau || 21 ||

yāvantaḥ kīrtitāḥ śabdā hīna utkṛṣṭamadhyamāḥ |

samāhitaikaśabdena buddhaśabdena deśitāḥ || 22 ||

na buddhadharmā deśasthā na pradeśastha kīrtitāḥ |

na cotpannā niruddhā va ekatvena pṛthak tathā || 23 ||

na te navāḥ purāṇā vā na teṣāmasti manyanā |

na ca nīlā na pītā va nāvadatā na lohitāḥ || 24 ||

anābhilāpyā agrāhyā evaṃ ghoṣeṇa deśitāḥ |

na ca ghoṣasya sā bhūmiḥ prātihāryaṃ muneridam || 25 ||

anāsravā hi te dharmā -- nena ucyanti hi |

stṛtā aparyāpannā daśadiśe eṣā buddhāna deśanā || 26 ||

parinirvṛtasya buddhasya dṛśyate buddhavigrahaḥ |

tatsthānaṃ manasīkurvan prātihāryaṃ sa paśyati || 27 ||

na cāsau labhyate sattvo nirvṛtiryena sparśitā |

evaṃ ca diśito dharmo bahavaḥ sattva mocitāḥ || 28 ||

yathā candraśca sūryaśca kāṃsapātrīya dṛśyate |

na ca yāti svakaṃ bimbamevaṃ dharmāṇa lakṣaṇam || 29 ||

pratibhāsopamā dharmā yairhi jñātā svabhāvataḥ |

naiva te rūpakāyena paśyante buddhavigraham || 30 ||

avigraho hyayaṃ dharmo vigraho nātra kaścana |

avigrahaśca yo dharma eṣa buddhasya vigrahaḥ || 31 ||

dharmakāyena paśyanti ye te paśyanti nāyakam |

dharmakāyā hi saṃbuddhā etat saṃbuddhadarśanam | 32 ||

pratītya pratinirdiṣṭā aprati pratideśitāḥ |

imāṃ gatiṃ vijānīta śrāmaṇyena hi ye'rthikāḥ || 33 ||

aprāpti prāpti nirdiṣṭā sattvānāṃ jñātva āśayam |

yo saṃdhābhāṣyottarate na so kena vihanyate || 34 ||

yasya bhoti mayā prāptamaprāptaṃ tena cocyate ||

yena śrāmaṇyamaprāptaṃ tena śramaṇa ucyate || 35 ||

kathaṃ gambhīrime dharmā vakṣyante ye na śikṣitāḥ |

te ca gambhīranāmena na śakyaṃ parikīrtitum || 36 ||

avastukāḥ pañca skandhā abhūtvā eta utthitāḥ |

nātra utthāpyako hyasti yasya skandhāḥ samutthitāḥ || 37 ||

yallakṣaṇāḥ pañca skandhāḥ sarvadharmāstallakṣaṇāḥ |

tallakṣaṇāste nirdiṣṭā lakṣaṇaṃ ca na vidyate || 38 ||

yathāntarīkṣaṃ gaganamevaṃ dharmāṇa lakṣaṇam |

pūrvāntamaparāntaṃ ca pratyutpannaṃ ca paśyantaḥ || 39 ||

agrāhyaṃ gaganaṃ proktaṃ grāhyamatra na labhyate |

eṣa svabhāvo dharmāṇāmagrāhyo gaganopamaḥ || 40 ||

evaṃ ca deśitā dharmā na śrāvako vipaśyati |

yaśco na paśyatī dharmaṃ tasya dharmā acintiyāḥ || 41 ||

asvabhāvā ime dharmāḥ svabhāvaiṣāṃ na labhyate |

yogināṃ gocaro hyeṣa ye yuktā buddhabodhaye || 42 ||

ya evaṃ jānāti dharmān sa na dharmeṣu sajjate |

asajjamāno dharmeṣu dharmasaṃjñā prabodhayī || 43 ||

vibhāvitāḥ sarvadharmā bodhisattvena tāyinā |

dharmasaṃjñā vibhāvitvā buddhadharmānna manyate || 44 ||

amanyamānā hi sā koṭī kalpetvā koṭi vyāhṛtā |

ya evaṃ koṭiṃ jānāti kalpakoṭiṃ na manyate || 45 ||

purimāṃ koṭi kalpitvā bālaḥ saṃsāri saṃsari |

na cāsya labhyate sthānaṃ gaveṣitvā diśo daśa || 46 ||

śūnyaṃ jñātvā ca saṃsāraṃ bodhisattvo na sajjate |

caranti caiva bodhyarthaṃ caristeṣāṃ na labhyate || 47 ||

śakunānāṃ yathākāśe padaṃ teṣāṃ na labhyate |

evaṃsvabhāvā sā bodhirbodhisattvaiśca budhyate || 48 ||

yathā māyāṃ vidarśeti māyākāraḥ suśikṣitaḥ |

nānāprakārarūpāṇi na ca rūpopalabhyate || 49 ||

alabdhilabdhirno manye labdhe labdhirna vidyate |

māyopamaṃ ca tajjñānaṃ na māyāyāṃ ca tat sthitam || 50 ||

evaṃ śūnyeṣu dharmeṣu bālabuddhiṃ vikalpayet |

vikalpe caramāṇānāṃ gatayaḥ ṣaṭa parāyaṇam || 51 ||

jātijaropagāḥ sattvā jātisteṣāṃ na kṣīyate |

jātimaraṇaskandhānāṃ duḥkhaṃ teṣāmanantakam || 52 ||

duḥkho jātisaṃsāro bālabuddhīhi kalpitaḥ |

kalpāsteṣāṃ na kṣīyante kalpakoṭyaśca saṃsarī || 53 ||

ayuktāḥ saṃprayuktāśca karmayogasmi te sthitāḥ |

karmaṇaste na mucyate karmopādāni ye ratāḥ || 54 ||

karmaughe vahatāṃ teṣāṃ karma na kṣīyate sadā |

punaḥ punaśca mrīyante mārapakṣe sthitāḥ sadā || 55 ||

mārābhibhūtā duṣprajñāḥ saṃkliṣṭena hi karmaṇā |

anubhonti jātimaraṇaṃ tatratatropapattiṣu || 56 ||

maraṇaṃ te nigacchanti andhā bālāḥ pṛthagjanāḥ |

hanyante ca vihanyante gatiścaiṣāṃ na bhadrikā || 57 ||

parasparaṃ ca ghātenti śastrebhirbālabuddhayaḥ |

evaṃ prayujyamānānāṃ duḥkhaṃ teṣāṃ pravardhate || 58 ||

putrā mahyaṃ dhanaṃ mahyaṃ bālabuddhīhi kalpitam |

asataṃ karma kalpitvā saṃsāro bhūyu vardhate || 59 ||

saṃsāraṃ vardhayantaste saṃsaranti pṛthagjanāḥ |

pṛthak pṛthak ca gacchanti tena coktāḥ pṛthagjanāḥ || 60 ||

pṛthudharmā pravakṣyanti ujjhitvā buddhaśāsanam |

na te mokṣaṃ labhiṣyanti mārasya vaśamāgatāḥ || 61 ||

kāmanāṃ kāraṇaṃ bālāḥ striyaṃ sevanti pūtikām |

pūtikāṃ gati gacchanti patante tena durgatim || 62 ||

kāmānna buddhā varṇenti nāpi strīṇāṃ niṣevaṇam |

mahābhayo'hipāśo'yamistripāśaḥ sudāruṇaḥ || 63 ||

vivarjayanti taṃ dhīrāścaṇḍamāśīviṣaṃ yathā |

na viśvasanti istrīṇāṃ naiṣa mārgo hi bodhaye || 64 ||

bhāventi bodhimārgaṃ ca sarvabuddhairniṣevitam |

bhāvayitvā ca taṃ mārgaṃ bhonti buddhā anuttarāḥ || 65 ||

anuttarāśca te yuktā bhonti lokasya cetiyāḥ |

anuttareṇa jñānena buddhā bhonti anuttarāḥ || 66 ||

poṣadhaṃ ca niṣevanti śīlaskandhe samādapī |

samādapenti bodhāya sattvakoṭīracintiyāḥ || 67 ||

kurvanti te'rthaṃ sattvānāmaprameyacintiyam |

te te śūrā mahāprajñā tāḍentyamṛtadundubhim || 68 ||

kampenti mārabhavanaṃ cālenti mārakāyikān |

samādapenti bodhāya mārakoṭīracintiyāḥ || 69 ||

paravādīnnigṛhṇanti nirjinanti ca tīrthikān |

kampenti vasudhāṃ sarvāṃ sasamudrāṃ saparvatām || 70 ||

vikurvamāṇā kāyebhiranekarddhivikurvitaiḥ |

nidarśenti mahāprajñāḥ prātihāryānacintiyān || 71 ||

kṣetrakoṭī prakampenti yathā gaṅgāya vālikā |

parājinitvā te mārā bodhiṃ budhyantyanuttarām || 72 ||

nirmiṇvanti ca te vṛkṣān ratanaiḥ suvicitritān |

phalapuṣpehi saṃyuktān gandhavantān manoramān || 73 ||

prāsādāṃśca vimānāni kūṭāgārān saharṣikān |

nirmiṇvanti ca te śūrāḥ puṣkariṇyo manoramāḥ || 74 ||

aṣṭāṅgajalasaṃpannāḥ svacchāḥ śītā anāvilāḥ |

pibanti ye tato vāri tisrastṛṣṇā jahanti te || 75 ||

avivartyāśca te bhonti pītvā vāri niruttaram |

anuttareṇa jñānena bhonti buddhā anuttarāḥ || 76 ||

anuttarāṃ gatiṃ śāntāṃ gacchantīti vijānatha |

imāṃ gatimajānantaḥ pranaṣṭāḥ sarvatīrthikāḥ || 77 ||

te ca tadgatikāḥ sattvā ye teṣāṃ bhonti niśritāḥ |

patiṣyanti mahāghorāmavīcimaparāyaṇāḥ || 78 ||

yāstatra vedanā ghorā na śakyāstāḥ prakīrtitum |

ahaṃ ca tāḥ prajānāmi bodhisattvāśca tāyinaḥ || 79 ||

ye ceha dharme kāṅkṣanti evaṃ gambhīri durdṛśe |

abhūmistatra bālānāmupalambhasmi ye sthitāḥ || 80 ||

nirmiṇvanti viyūhāṃste naikarūpanidarśanān |

yena te sarvi gacchanti buddhakṣetrānanuttarān || 81 ||

yāvantyo buddhakṣetreṣu rūpanirhārasaṃpadaḥ |

sarvāstā iha darśenti bodhisattvā maharddhikāḥ || 82 ||

mahādharmeṇa saṃnaddhā mahāvīrā mahābalāḥ |

mahāśūnyārthavajreṇa prahārāṇi dadanti te || 83 ||

raśmikoṭisahasrāṇi yathā gaṅgāya vālikā |

kāyato niścarantyeṣāṃ yebhirlokaḥ prabhāsate || 84 ||

na te strīṣvabhirajyante na ca teṣāṃ virāgatā |

vibhāvitaiteṣāṃ saṃjñā istrisaṃjñā svabhāvataḥ || 85 ||

aśūnyā buddhakṣetrāste yeṣu śūrā bhavanti te |

kiṃ teṣāṃ māru pāpīyānantarāyaṃ kariṣyati || 86 ||

dṛṣṭīkṛteṣu ye sthitvā bahu buddhā virāgitāḥ |

vyāpādena upastabdhā icchālobhapratisthitāḥ || 87 ||

sarvasaṃjñā vibhāvitvā saṃjñāvaivartiye sthitāḥ |

ya evaṃ jñāsyate jñānaṃ buddhajñānamacintiyam || 88 ||

pūrvāntamaparāntaṃ ca pratyutpannaṃ ca paśyati |

evaṃ ca deśitā dharmā na cātra kiṃci deśitam || 89 ||

na ca jñānena jānāti na cājñānena sīdati |

jñānājñāne vikalpetvā buddhajñāneti vuccati || 90 ||

vijñaptivākyasaṃketaṃ bodhisattvaḥ prajānati |

karoti arthaṃ sattvānāmaprameyacintiyam || 91 ||

saṃjñā saṃjānanārthena udgraheṇa nidarśitā |

anudgrahaśca sā saṃjñā viviktārthena deśitā || 92 ||

yacco viviktaṃ sā saṃjñā yā viviktā sa deśanā |

saṃjñāsvabhāvo jñātaśca evaṃ saṃjñā na bheṣyati || 93 ||

prahāsyāma imāṃ saṃjñāṃ yasya saṃjñā pravartate |

saṃjñā prapañce carati na sa saṃjñātu mucyate || 94 ||

kasyeyaṃ saṃjñā utpannā kena saṃjñā utpāditā |

kena sā sparśitā saṃjñā kena saṃjñā nirodhitā || 95 ||

dharmo na labdho buddhena yasya saṃjñā utpadyate |

iha cintetha taṃ arthaṃ tataḥ saṃjñā na bheṣyati || 96 ||

kadā saṃjñā anutpannā kasya saṃjñā virudhyate |

vimokṣa ciatacārasya kathaṃ tatra utpadyate || 97 ||

yadā vimokṣaṃ spṛśati sarva cintā acintiyā |

acintiyā yadā cintā tadā bhoti acintiyaḥ || 98 ||

cintābhūmau sthihitvāna pūrvameva vicintitā |

sarvacintāṃ jahitvāna tato bheṣyatyacintiyaḥ || 99 ||

śukladharmavipāko'yamasaṃskāreṇa paśyati |

ekakṣaṇena jānāti sarvasattvavicintitam || 100 ||

yathā sattvāstathā cintā yathā cintā tathā jināḥ |

acintiyena buddhena iyaṃ cintā prakāśitā || 101 ||

yo raho eku cinteti kadā cintā na bheṣyati |

na cintāṃ cintayantasya sarvacintā vigacchati || 102 ||

cyute mṛte kālagate yasya cintā pravartate |

cintānusāri vijñānaṃ nāsā cintāntamucyate || 103 ||

ye sthitā istrisaṃjñāyāṃ rāgasteṣāṃ pravartate |

vibhāvitāyāṃ saṃjñāyāṃ na rāgeṇopalipyate || 104 ||

iyaṃ cintā mahācintā dharmacintā niruttarā |

anayā dharmacintāya bhūtacintā pravartate || 105 ||

bahu acintiyā cintā dīrgharātraṃ vicintitā |

na ca cintākṣayo jātaścintayitvā ayoniśaḥ || 106 ||

yo'sau cintayate nāma kṣaye jñānaṃ na vidyate |

na kṣayo bhūmijñānasya kṣayasyo eṣa dharmatā || 107 ||

ghoṣo vākpatha vijñaptiḥ kṣayaśabdena deśitā |

nirviśeṣāśca te dharmā yathā jñānaṃ tathā kṣayaḥ || 108 ||

anutpannāniruddhāśca animittā alakṣaṇāḥ |

kalpakoṭiṃ pi bhāṣitvā animittena deśitāḥ || 109 ||

sarvabhāvān vibhāvitvā abhāve ye pratiṣṭhitāḥ |

na cānyo darśito bhāvo nābhāvo'nyo nidarśitaḥ || 110 ||

vijñaptā bhāvaśabdena abhāvasya prakāśanā |

na cāsau sarvabuddhehi abhāvaḥ śakyu paśyitum || 111 ||

yo bhāvaḥ sarvabhāvānāmabhāva eṣa darśitaḥ |

evaṃ bhāvān vijānitvā abhāvo bhoti darśitaḥ || 112 ||

nāsau sparśayituṃ śakyamabhāvo jātu kenacit |

sparśanāttu abhāvasya nirvṛti eṣa deśitā || 113 ||

ahaṃ buddho bhavelloke yasyaiṣā ho matirbhavet |

na jātu bhavatṛṣṇārto bodhiṃ budhyeta paṇḍitaḥ || 114 ||

na kaṃci dharmaṃ prārtheti bodhisattvaḥ samāhitaḥ |

niṣkiṃcanā nirābhogā eṣā bodhīti ucyate || 115 ||

bahū evaṃ pravakṣyanti vayaṃ bodhāya prasthitāḥ |

imāṃ gatimajānanto dūre te buddhabodhaye || 116 ||

śabdena deśitā dharmāḥ sarve saṃskāra śūnyakāḥ |

yaśva svabhāvaḥ śabdasya gambhīraḥ sūkṣma durdṛśaḥ || 117 ||

mahābhijñāya nirdeśa idaṃ sūtraṃ pravuccati |

arthāya bodhisattvānāṃ sarvabuddhehi deśitam || 118 ||

pratipakṣā hatāsteṣāṃ yāvantaḥ sāṃkileśikāḥ |

pratiṣṭhitā abhijñāsu ṛddhisteṣāṃ subhāvitā || 119 ||

sthitāḥ praṇidhijñānasmiṃstacca jñānaṃ vibhāvitam |

atṛptirlabdhajñānasya aprameyā acintiyā || 120 ||

na teṣāmabhisaṃskāraḥ samādhī riddhikāraṇam |

vipāka eṣa śūrāṇāṃ nityakālaṃ samāhitaḥ || 121 ||

vipākajāye ṛddhīye gacchantī kṣetrakoṭyaḥ |

paśyanti lokapradyotān yathā gaṅgāya vālikā || 122 ||

upapattiścyutisteṣāṃ yathā cittasya vartate |

cittasya vaśitāṃ prāptāḥ kāyasteṣāṃ prabhāsvaraḥ || 123 ||

bhāvanāmayi ṛddhīye ye sthitā buddhaśrāvakāḥ |

tebhiḥ saṃskāraṛddhīye kalāṃ nāyānti ṣoḍaśīm || 124 ||

na teṣāṃ sarvadevebhirāśayaḥ śakyu jānitum |

anyatra lokanāthebhyo ye vā teṣāṃ same sthitāḥ || 125 ||

na teṣāmasti khālityaṃ na caiva palitaṃ śire |

audārikā jarā nāsti na duḥkhamaraṇaṃ tathā || 126 ||

saṃśayo vimatirnāsti kāṅkṣā teṣāṃ na vidyate |

rātriṃdivaṃ gaveṣanti sūtrakoṭīśatāni te || 127 ||

prahīṇānuśayāsteṣāṃ yāvantaḥ sāṃkileśikāḥ |

samacittāḥ sadā bhonti sarvasattvāna te'ntike || 128 ||

samādhikoṭiniyutāṃ nirdiśanti daśaddiśe |

praśnakoṭīsahasrāṇi vyākurvan hyanavasthitāḥ || 129 ||

strīsaṃjñā puruṣasaṃjñā ca sarvasaṃjñā vibhāvitāḥ |

sthitā abhāvasaṃjñāyāṃ deśenti bhūtaniścayam || 130 ||

pariśuddhena jñānena yathāvaddharmadeśakāḥ |

dharmasaṃgītyābhiyuktāḥ samādhijñānagocarāḥ || 131 ||

yāpi dhyānacaristeṣāṃ nāsau bhāvapratiṣṭhitā |

avandhyaṃ vacanaṃ teṣāmavandhyā dharmadeśanā || 132 ||

sulabdhaṃ tena mānuṣyaṃ prahīṇāḥ sarvi akṣaṇāḥ |

kṛtajñāḥ sarvabuddhānāṃ yeṣāṃ sūtramidaṃ priyam || 133 ||

kalpā acintiyāstehi ye saṃsārāttu choritāḥ |

yairitaḥ sūtraśreṣṭhāto dhṛtā gāthā catuṣpadā || 134 ||

dṛṣṭāste sarvabuddhehi taiste buddhāśca satkṛtāḥ |

kṣipraṃ ca bodhiṃ prāpsyanti teṣāṃ sūtramidaṃ priyam || 135 ||

na teṣāṃ kāṅkṣa vimatī sarvadharmeṣu bheṣyatī |

āsannā nirvṛtisteṣāṃ yeṣāṃ sūtramidaṃ priyam || 136 ||

dṛṣṭastehi mahāvīro gṛdhrakūūṭe tathāgataḥ |

sarve vyākṛtu buddhena drakṣyanti maitrakaṃ jinam || 137 ||

dṛṣṭvā maitreya saṃbuddhaṃ lapsyante kṣānti bhadrikām |

ye keci kṣayakālasminniha sūtre pratiṣṭhitāḥ || 138 ||

sthitāste bhūtakoṭīye bhūtakoṭiracintiyā |

acintiyāyāṃ koṭīye kāṅkṣā teṣāṃ na vidyate || 139 ||

na teṣāṃ vidyate kāṅkṣā aṇūmātrāpi sarvaśaḥ |

aṇūmātre prahīṇesmin bodhisteṣāṃ na durlabhā || 140 ||

caratāṃ duṣkaraṃ caiva kṣayakāle subhairave |

śikṣitva sūtraratne'smin pratibhānasmi akṣayam || 141 ||

idaṃ sūtraṃ priyaṃ kṛtvā buddhānāṃ gañjarakṣakāḥ |

sarvabuddhāniyaṃ pūjā dharmapūjā acintiyā || 142 ||

na teṣāṃ durlabhaṃ jñānaṃ buddhajñānamacintiyam |

dhārayiṣyantidaṃ sūtraṃ kṣayakālesmi dāruṇe || 143 ||

yebhiśca pūrvabuddhānāmime sūtrānta dhāritāḥ |

teṣāṃ kāyagatā ete kṣayakāle pravartiṣu || 144 ||

te te nādaṃ nadiṣyanti buddhānāṃ kṣetrakoṭiṣu |

saṃmukhaṃ lokanāthānāṃ śākyasiṃhasya yā carī || 145 ||

siṃhanādaṃ nadantaste buddhanādamacintiyam |

anantapratibhānena vakṣyante bodhimuttamām || 146 ||

te te vyākṛta buddhena ikṣvākukulasaṃbhavāḥ |

ye rakṣiṣyantimāṃ bodhiṃ kṣayakāle mahābhaye || 147 ||

te te rūpeṇa saṃpannā lakṣaṇehi vicitritāḥ |

vikurvamāṇā yāsyanti buddhakoṭīya vandakāḥ || 148 ||

māyopamehi puṣpehi hemavarṇanidarśanaiḥ |

rūpyāmayehi puṣpehi vaidūryasphaṭikehi ca || 149 ||

sarvāṇi ratnajātāni prādurbhontyeṣu pāṇiṣu |

yairākiranti saṃbuddhān bodhimārgagaveṣakāḥ || 150 ||

citrā nānāvidhā pūjā vādyanirhārasaṃpadā |

niścarī romakūpebhyo yathā gaṅgāya vālikāḥ || 151 ||

ye ca śṛṇvanti taṃ śabdaṃ sattvakoṭyo acintiyāḥ |

bhavantyavinivartyāste buddhajñāne anuttare || 152 ||

teṣāṃ ca buddhakoṭīnāṃ varṇaṃ bhāṣantyacintiyam |

acintiyeṣu kṣetreṣu teṣāṃ śabdaḥ śruṇīyati || 153 ||

ye ca śṛṇvanti taṃ śabdaṃ teṣāṃ saṃjñā nirudhyate ||

nirodhitāyāṃ saṃjñāyāṃ buddhān paśyantyanalpakān || 154 ||

etādṛśena jñānena caritvā bodhicārikām |

kṛtvārthaṃ sarvasattvānāṃ bhavantyarthakarā jināḥ || 155 ||

guṇānuśaṃsā ityete yā labhante ha paṇḍitāḥ |

anye aparimāṇāśca yairiyaṃ bodhi dhāritā || 156 ||

mātṛgrāmo'pidaṃ sūtraṃ śrutvā gāthāpi dhārayet |

vivartayitvā strībhāvaṃ sa bhaved dharmabhāṇakaḥ || 157 ||

na sā puno'pi strībhāvamitaḥ paścād grahīṣyati |

bhavet prāsādiko nityaṃ lakṣaṇaiḥ samalaṃkṛtaḥ || 158 ||

śreṣṭhe'tha iha sūtrasmin guṇāḥ śreṣṭhāḥ prakāśitāḥ |

te'sya sarve bhaviṣyanti kṣipraṃ bodhiṃ ca prāpsyate || 159 ||

viśāradaśca so nityaṃ bhoti sarvāsu jātiṣu |

dhārayitvā idaṃ sūtraṃ bodhisattvāna gocaram || 160 ||

janako bodhisattvānāṃ samādhiḥ śānta bhāṣitaḥ |

ya icched buddhituṃ bodhimidaṃ sūtraṃ pravartayet || 161 ||

āsannāste munīndrāṇāmāsannā vuddhabodhaye |

lapsyanti nacireṇemāṃ bhūmiṃ śāntāṃ samāhitāḥ || 162 ||

iha bodhīya te śūrā bodhisattvāḥ sthitāḥ sadā |

paśyanti buddhakoṭīyo yathā gaṅgāya vālikāḥ || 163 ||

rājā bhavitvā mahīpati cakravartī

dṛṣṭvā ca buddhān virajān suśāntacittān |

gāthāśataistāṃ staviṣyati lokanāthān

sa labhitva śāntaṃ imu virajaṃ samādhim || 164 ||

so pūja kṛtva atuliya nāyakānāṃ

sumahāyaśānāṃ devanarottamānām |

muktvā sa rājyaṃ yathariva kheṭapiṇḍaṃ

śuddho viśuddhaścariṣyati brahmacaryam || 165 ||

sa pravrajitva jinavaraśāsanasmiṃ

labdhvāpi caitaṃ viraju samādhi śāntam ||

kalyāṇavākyo madhuragiraḥ sa bhūtvā

adhiṣṭhānu dhīmān bhaviṣyati sūtrakoṭyāḥ || 166 ||

śūnyānimittaṃ paramapraṇītu śāntaṃ

dharma praśāntaṃ cara nipuṇaṃ asaṅgam |

svabhāvaśūnyaṃ sada virajaṃ praśāntaṃ

samādhiprāptyā bahu jani saṃprakāśayī || 167 ||

gambhīrabuddhī satatamanantabuddhī

vistīrṇabuddhī aparimitārthabuddhī |

gambhīra śāntaṃ labhiya imaṃ samādhi-

mālokaprāpto bhaviṣyati sarvalokaḥ || 168 ||

śuciśca nityaṃ bhaviṣyati brahmacārī

sa nirāmagandhaḥ satatamasaṃkiliṣṭaḥ |

anyāṃśca tatra sthapiṣyati sattvakoṭayo

labdhvā praśāntaṃ imu virajaṃ samādhim || 169 ||

sa sutīkṣṇaprajño bhaviṣyati śreṣṭhaprajñaḥ

śrutisāgaro'sau nityamanantabuddhiḥ |

kalyāṇavākyo matikuśalo vidhijño

dhāritva śāntiṃ imu virajaṃ samādhim || 170 ||

ye karmasthānā tathariva śilpasthānā

bhaiṣajyasthānāstathariva auṣadhīnām |

sarvatra dhīro bhaviṣyati pāraprāpto

dhāritva sūtraṃ imu virajaṃ samādhim || 171 ||

kāvyeṣu śāstreṣu tathapi ca hāsyalāsye

nṛtye'tha gīte sukuśala pāraprāptaḥ |

ācāryu loke bhaviṣyati nityakālaṃ

dhāritva śāntaṃ imu virajaṃ samādhim || 172 ||

parivāravān so bhaviṣyati nityakālaṃ

sa abhedyapakṣaḥ sada sahitaḥ samagraḥ |

caramāṇu śreṣṭhāṃ varāṃ śiva bodhicaryāṃ

dhāritva sūtraṃ imu virajaṃ samādhim || 173 ||

śokātha śalyā tathariva cittapīḍā

no tasya jātu bhaviṣyati paṇḍitasya |

ārogyaprāpto bhaviṣyati sarvakālaṃ

dhāritva śāntaṃ imu virajaṃ samādhim || 174 ||

ye kāyaśūlāstathariva cittaśūlāḥ

ye dantaśūlāstathapi ca śīrṣaśūlāḥ |

no tasya bhontī vyādhayu jīvaloke

dhāritva śāntaṃ imu virajaṃ samādhim || 175 ||

yāvanta rogā bahuvidha martaloke

ye kāyarogāstathariva cittarogāḥ |

te tasya rogāḥ satata na jātu bhonti

dhāritva śāntaṃ imu virajaṃ samādhim || 176 ||

cittasya vā ye bahuvidhu yatkileśāḥ

kāye vāpi bahuvidha rogajātāḥ |

te tasya nāstī bahuvidha saṃkileśā

dhāritva śāntaṃ imu viraja samādhim || 177 ||

yathantarīkṣaṃ gaganamanopaliptaṃ

prakṛtiviśuddhaṃ vimala prabhāsvaraṃ ca |

cittaṃ tathaiva bhavati viśuddha tasyo

dhāritva śāntaṃ imu virajaṃ samādhim || 178 ||

candrasya ābhā tathariva sūryaābhā

śuddhā agrāhyā bhavati prabhāsvarāśca |

cittaṃ tathaiva bhavati prabhāsvaraṃ ca

dhāritva śāntaṃ imu virajaṃ samādhim || 179 ||

yatha antarīkṣaṃ na sukaru citraṇāya

raṅgān gṛhītvā bahuvidha naikarūpān |

cittaṃ tathaiva na sukaru citrituṃ

sevetva śāntaṃ imu virajaṃ samādhim || 180 ||

vāto yathaiva caturdiśa vāyamāno

asajjamāno vrajati diśaḥ samantāt |

vātasamānā bhavati sa cittadhārā

jagi so asakto vrajati anopaliptaḥ || 181 ||

jālena śakyaṃ gṛhṇitu vāyamānaḥ

pāśena cāpī bandhitu śakya vātaḥ |

no tasya cittaṃ sukaru vijānanāya

bhāvetva śāntamimu virajaṃ samādhim || 182 ||

pratibhāsu śakyaṃ jalagata gṛhṇanāya

saṃprāptu toyaṃ tathapi ca tailapātre |

no tasya cittaṃ sukaru vijānanāya

bhāvetva śāntaṃ imu virajaṃ samādhim || 183 ||

garjanti meghā vidyulatā carantā

śakyaṃ grahītu pāṇina mānuṣeṇa |

no tasya cittaṃ sukaru pramāṇu jñātuṃ

bhāvetva śāntaṃ imu virajaṃ samādhim || 184 ||

sattvāna śakyaṃ rūtaravitaṃ grahītuṃ

ye santi sattvā daśadiśi buddhakṣetra |

cittasya tasyo na sukaru jñātu koṭiṃ

samādhilabdho yada bhavi bodhisattvaḥ || 185 ||

so tāṃ labhitva virajaṃ samādhibhūmiṃ

asaṃṃkiliṣṭo bhavati anopaliptaḥ |

no tasya bhūyo tribhavi niveśa jātu

anena labdho bhavati samādhi śāntaḥ || 196 ||

no kāmalolo na ca puna rūpalolo

na istrilolo na ca puna bhrāntacittaḥ |

śāntaḥ praśānto bhavati anopalipto

yada bhoti labdho ayu virajaḥ samādhiḥ || 187 ||

na putralolo na ca puna dhītalolo

no bhāryalolo na ca parivāralolaḥ |

suśāntacārī bhavati anopalipto

yada bhoti labdho ayu virajaḥ samādhiḥ || 188 ||

na hiraṇyalolo na ca punararthalolo

na svargalolo dhanarataneṣvasaktaḥ |

suviśuddhacitto bhavati sa nirvikalpaḥ

samādhiprāpto ayu bhavatī viśeṣaḥ || 189 ||

na svargahetoścarati sa brahmacaryaṃ

na svargalolo dadati sadā nu vijñaḥ |

saṃbodhikāmaḥ kuśalacariṃ carantaḥ |

samādhiprāpto ayu bhavatī viśeṣaḥ || 190 ||

no rājyahetoścarati tapo vrataṃ vā

naiśvaryamarthāstribhuvani prārthamānaḥ |

saṃbodhilolo bahujanahitāya

niṣpādayī so imu virajaṃ samādhim || 191 ||

no tasya rāgo janayati jātu pīḍāṃ

yo na strīlolo so bhavati bhrāntacittaḥ |

tathāpi tena prakṛtiprajñāya rāgo

labhitva etaṃ viraju samādhi śāntam || 192 ||

no tasya doṣo janayati jātu pīḍāṃ

vyāpādu yeno pratighamatho kareyya |

maitrāya teno nihata sa doṣadhātu

pratilabhya etaṃ viraju samādhi śāntam || 193 ||

no tasya moho janayati jātu pīḍāṃ

prajñāya teno nihata sa moha avidyā |

taṃ jñānu labdhaṃ vitimiramaprameyaṃ

samādhiprāpte imi guṇa aprameyāḥ || 194 ||

aśubhāya rāgaḥ satata sunigṛhīto

maitryāya doṣo nihatu sadā aśeṣaḥ |

prajñāya moho vidhamiya kleśajālaṃ

samādhiprāptaḥ pratapati sarvaloke || 195 ||

no tasya middhaṃ janayati jātu pīḍāṃ

subhāvitā se vividha utkileśāḥ |

anopalipto bhavati ca vipramuktaḥ

samādhiprāpte imi guṇa aprameyāḥ || 196 ||

no tasya moho janayati jātu pīḍāṃ

tathā hi tyāge abhiratu nityakālam |

sarvasvatyāgī bhavati sukhasya dātā

ya imaṃ samādhiṃ dhārayati bodhisattvaḥ || 197 ||

sthāmenupeto bhavati anopameyo

sa balenupeto bhavati nityakālam |

no tasya loke bhavati samaḥ kadācid

ya imaṃ samādhiṃ dhārayati bodhisattvaḥ || 198 ||

yadāpi rājā sa bhavati cakravartīṃ

manujānu loke upagata jambudvīpe |

tadāpi bhotī bahujanapūjanīyo

viśeṣaprāpto matima viśiṣṭaprajñaḥ || 199 ||

ye bhonti mukhyāḥ kularatanā viśiṣṭāḥ

suprabhūtabhogā bahujanasvāpateyāḥ |

yatrāśva hastī rathavara yugyayānā

hiraṇyasvarṇaṃ maṇīratanaṃ prabhūtam || 200 ||

ye śrāddha bhontī iha varabuddhajñāne

te jambudvīpe kularatanābhiyuktāḥ |

tatropapannaḥ kularatane viśiṣṭe

karoti so'rthaṃ suvipula jñātisaṃghe || 201 ||

aśrāddha ye vā iha kula jambudvipe

śraddhāṃ sa teṣāṃ janayati apramattaḥ |

yaṃ bodhicitte pratiṣṭhiti sattvakāye

te buddha bhontī jinapravaraḥ svayaṃbhūḥ || 202 ||

te ca spṛśitva atuliyamagrabodhiṃ

cakraṃ pravartentyasadṛśa buddhakṣetre |

ye co vijānī imu tada dharmacakraṃ

anutpattidharme nikhila te saṃpratiṣṭhī || 203 ||

subahukarāśco ami tada bodhisattvāḥ

sattvāna bhonti satatu te pūjanīyāḥ |

karonti te'rthaṃ atuliya nityakālaṃ

sattvāna cakṣurvitimiru te janenti || 204 ||

bahava śatasahasrāḥ sattvakoṭī anantā

yeṣa kuśalamūlā bhonti tatra śruṇitvā |

te api pratilabhante uttamaṃ bodhicittaṃ

yada jinu anuśāsī bodhisattvaṃ mahātmā || 205 ||

aśūnyakṣetrā pramudita bhonti nityaṃ

nirupalepā ami tada buddha bhontī |

yatra sthihantī imi tada bodhisattvāḥ

sattvānamartha aparimitaṃ karonti || 206 ||

rakṣanti śīlaṃ asadṛśu brahmacaryaṃ

bhāvī samādhī vipulamanantakalpān |

dhyāne vimokṣe suniśrita nityakālaṃ

te bodhisattvā bhavi sada buddhaputrāḥ || 207 ||

te ṛddhipādān satat niṣevamāṇā

kṣetrāṇi gatvā bahu vividhānanantān |

śṛṇvanti dharmaṃ sugatavaraprabhāṣaṃ

sarvaṃ ca gṛhṇī pratiṣṭhitu dhāraṇīye || 208 ||

prabhāṣi sūtrānaparimitānanantān

ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ |

sattvāna arthaṃ aparimitaṃ karonti

ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ || 209 ||

cyutopapādaṃ jānāti sattvānāmāgatiṃ gatim |

yādṛśaṃ taiḥ kṛtaṃ karma vipāko'pi ca tādṛśaḥ || 210 ||

karmaṇo na ca saṃkrāntiraṇumātrāṇi labhyate |

te'pi teṣāṃ vijānanti bodhisattvā mahāyaśāḥ || 211 ||

śūnyatā ca mahātmānāṃ vihāro bhoti uttamaḥ |

sthāpayanti mahāyāne sattvakoṭīracintiyāḥ || 212 ||

na teṣāmovadantānāṃ sattvasaṃjñā pravartate |

apravṛttiṃ ca dharmāṇāṃ bodhisattvāḥ prakāśayī | 213 ||

na prakāśayatāṃ dharmāṇupalambhaḥ pravartate |

śūnyāvihāriṇo bhonti dṛḍhajñāne pratiṣṭhitāḥ || 214 ||

uddiśyemaṃ samādhiṃ ca vihāraṃ sarvaśāstunām |

na teṣāṃ vartate saṃjñā istrisaṃjñā svabhāvatā || 215 ||

istrisaṃjñāṃ vibhāvitvā bodhimaṇḍe niṣīdati |

bodhimaṇḍe niṣiditvā mārasaṃjñā nivartate || 216 ||

na cātra paśyate māraṃ mārasainyaṃ ca paṇḍitaḥ |

na ca paśyati mārasya tisro duhitaro'pi saḥ || 217 ||

bodhimaṇḍe niṣaṇṇasya sarvasaṃjñā prahīyate |

saervasaṃjñāprahīṇasya sarvā kampati medinī || 218 ||

sumeravaḥ samudrāśca yāva santi daśā diśe |

taṃ ca sattvā vijānanti sarvadikṣu daśasvapi || 219 ||

bodhisattvasya ṛddhyeyaṃ medinī saṃprakampitā

ṣaḍvikāraṃ tadā kāle budhyato bodhimuttamām || 220 ||

yāvantaḥ saṃskṛtā dharmā ye ca dharmā asaṃskṛtāḥ |

sarvāṃstān budhyate dharmān dharmaśabdena deśitān || 221 ||

na cātra budhyate kaścit siṃhanādaśca vartate |

vartanīyaṃ vijānitvā bhoti buddhaḥ prabhākaraḥ || 222 ||

pratītya dharmā vartante utpadyante pratītya ca |

pratītyatāṃ yaddharmāṇāṃ sarve jānanti te viduḥ || 223 ||

vidhijñāḥ sarvadharmeṣu śūnyatāyā gatiṃgatāḥ |

gatiṃ ca te prajānanti sarvadharmagatiṃgatāḥ || 224 ||

gatimetāṃ gaveṣitvā bodhisattvo na labhyate |

yenaiṣā sarvabuddhānāṃ jñātā gatiracintiyā || 225 ||

sa tāṃ gatiṃ gato bhoti yaḥ sarvāṃ gati jānati |

sarvasya māyā ucchinnā jñātvā saddharmalakṣaṇam || 226 ||

bodhimaṇḍe niṣīditvā siṃhanādaṃ nadī tathā |

vijñāpayī kṣetrakoṭīraprameyā acintiyāḥ || 227 ||

tāṃśca prakampayī sarvā buddhavīrā mahāyaśāḥ |

yatha vainayikān sattvān vinetī sattvasārathiḥ || 228 ||

spṛśitvā uttamāṃ bodhiṃ bodhimaṇḍāttu utthitaḥ |

vineyān vinayet sattvānaprameyānacintiyān || 229 ||

tato nirmiṇi saṃbuddho anantān buddhanirmitān |

kṣetrakoṭīsahasrāṇi gacchantī dharmadeśakāḥ || 230 ||

sthāpayantyagrabodhīye sattvakoṭīracintiyāḥ |

deśayantyuttamaṃ dharmaṃ hitārthaṃ sarvaprāṇinām || 231 ||

īdṛśaṃ tanmahājñānaṃ buddhajñānamacintiyam |

tasmājjanayatha cchandaṃ bodhicchandamanuttaram || 232 ||

janetha gauravaṃ buddhe dharme saṃghe guṇottame |

bodhisattvāna śūrāṇāṃ bodhimagryāṃ niṣevatām || 233 ||

anolīnena cittena satkarotha atandritāḥ |

bhaviṣyatha tato buddhā nacireṇa prabhākarāḥ || 234 ||

ye ca kṣetrasahasreṣu bodhisattvā ihāgatāḥ |

paśyanti lokapradyotaṃ dharmaṃ deśentamuttamam || 235 ||

okiranti mahāvīrā mahāratnehi nāyakam |

māndāravehi puṣpehi okirī bodhikāraṇāt || 236 ||

alaṃkarontidaṃ kṣetraṃ buddhakṣetramanuttaram |

ratnajālena cchādenti samantena diśo daśa || 237 ||

patākā avasaktāśca ucchritā dhvajakoṭayaḥ |

alaṃkārairanantaiśca idaṃ kṣetramalaṃkṛtam || 238 ||

kūṭāgārāṃśca māpenti sarvaratnavicitritān |

prāsādaharmyaniryūhānasaṃkhyeyān manoramān || 239 ||

vimānānyardhacadrāṃśca gavākṣān pañjarāṃstathā |

dhūpitā dhvajaghaṭikā nānāratnavicitritāḥ || 240 ||

dhūpyamānena gandhena abhrakūṭasamaṃ sphuṭam |

kṣetrakoṭīsahasreṣu vāti gandho manoramaḥ || 241 ||

te ca sarve spharitvāna gandhavarṣaṃ pravarṣiṣuḥ |

ye ca ghrāyanti taṃ gandhaṃ te buddhā bhonti nāyakāḥ || 242 ||

rāgaśalyaṃ prahīṇaiṣāṃ doṣaśalyaṃ na vidyate |

vidhvaṃsitaṃ mohajālaṃ tamaḥ sarvaṃ vigacchati || 243 ||

ṛddhiṃ ca tatra sparśenti balabodhyaṅga indriyān |

dhyānavimokṣān sparśenti bhonti co dakṣiṇārhāḥ || 244 ||

pañcakoṭīya prajñaptā vastrakoṭībhi saṃstṛtā |

saṃchannā ratnajālehi cchatrakoṭībhi citritāḥ || 245 ||

niṣaṇṇāstatra te śūrā bodhisattvāḥ samāgatāḥ |

lakṣaṇaiste virocante tathānuvyañjanairapi || 246 ||

vṛkṣai ratnamayaiḥ sarvaṃ buddhakṣetramalaṃkṛtam |

nirmitāḥ puṣkariṇyaśca aṣṭāṅgajalapūritāḥ || 247 ||

pānīyaṃ te tataḥ pītvā puṣkariṇītaṭe sthitāḥ |

sarve tṛṣṇāṃ vinoditvā bhonti lokasya cetiyāḥ || 248 ||

anyonyeṣu ca kṣetreṣu bodhisattvāḥ samāgatāḥ |

buddhasya varṇaṃ bhāṣante śākyasiṃhasya tāyinaḥ || 249 ||

śṛṇvanti ye ca taṃ varṇaṃ te bhontī lokanāyakāḥ |

acintyā anuśaṃsā me iha sūtre prakāśitāḥ || 250 ||

svarṇamayehi patrehi padmakoṭyo acintiyāḥ |

śuddhasyoragasārasya karṇikāstatra nirmitāḥ || 251 ||

vaiḍūryasya ca daṇḍāni sphaṭikasya ca pañjarāḥ |

kesarā girigarbhasya māpitāstatra śobhanāḥ || 252 ||

ye ca ghrāyanti taṃ gandhaṃ niścarantaṃ manoramam |

teṣāṃ sarve praśāmyanti vyādhayaḥ prītacetasām || 253 ||

rāgo dveṣaśca mohaśca aśeṣāstehi kṣīyate |

trīn doṣān kṣapayitvā ca bhonti buddhā sukhaṃdadāḥ || 254 ||

śabdastato niścarati buddhaśabdo hyacintiyaḥ |

saddharmasaṃghaśabdaśca viniścarati sarvataḥ || 255 ||

śūnyatā animittasya svaro apraṇihitasya ca |

śrutvā taṃ sattvakoṭīyo bhontivaivartikā bahu || 256 ||

niścaraṃścaiva śabdo'sau kṣetrakoṭīṣu gacchati |

sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ || 257 ||

śakuntā kalaviṅkāśca jīvaṃjīvakapakṣiṇaḥ |

te'pi pravyāharī śabdaṃ buddhaśabdamanuttaram || 258 ||

ratnāmayāśca te vṛkṣā iha kṣetrasmi nirmitāḥ |

viśiṣṭā darśanīyāśca maṇīvṛkṣā manoramā || 259 ||

lambante teṣu vṛkṣeṣu sarvābharaṇaveṇayaḥ |

anubhāvena buddhasya iha kṣetrasmi nirmitāḥ || 260 ||

na so'sti keṣucid vyūhaḥ sarvakṣetreṣu sarvaśaḥ |

yo neha dṛśyate kṣetre tadviśiṣṭatamastadā || 261 ||

peyālametadākhyātaṃ śākyasiṃhena tāyinā |

na te jñāne'tra kāṅkṣati bodhisatvā mahāyaśāḥ || 262 ||

koṭīya etāṃ budhyanti gatisteṣāmacintiyā |

jñānena te vivardhante sāgaro vā sravantibhiḥ || 263 ||

na teṣāṃ labhyate'nto hi pibato vā mahodagheḥ |

ākhyāto bodhisattvānāṃ nayo hyeṣa acintiyaḥ || 264 ||

iha koṭayāṃ sthitāḥ śūrā bodhisattvā yaśasvinaḥ |

svarāṅgāni pramuñcanti yathā gaṅgāya vālikāḥ || 265 ||

tataścintyaḥ svaro'pyevaṃ bodhisattvo na manyate |

manyanāyāṃ prahīṇāyāmāsanno bhoti bodhate || 266 ||

na sa śīlaṃ vilumpeti api jīvitakāraṇāt |

aviluptaḥ sa carati bodhisattvo dṛḍhavataḥ || 267 ||

nāsau bhūyo vilupyeta kamasaṃjñāya sarvaśaḥ |

sarvasaṃjñāprahīṇasta aprameyāḥ samādhayaḥ || 268 ||

samāhitaḥ sa carati sajjate na samādhiṣu |

asaktaścāpramattaśca nāsau lokeṣu sajjate || 269 ||

lokadhātūnatikramya sa gacchati sukhāvatīm |

gataśca tatra saṃbuddhamamitābhaṃ sa paśyati || 270 ||

bodhisattvāṃśca tān śūrān lakṣaṇaiḥ samalaṃkṛtān |

pañcābhijñāpāramiṃ ca prāptā dhāraṇigocarāḥ || 271 ||

gacchanti kṣetrakoṭīyo buddhānāṃ pādavandakāḥ |

obhāṣayanto gacchanti buddhakṣetrānacintiyān || 272 ||

sarvadoṣaprahīṇāśca sarvakleśaviśodhitāḥ |

sarvakleśasamucchinnā ekajātisthitā jināḥ || 273 ||

na co apāyān gacchanti tasmāt kṣetrāttu te narāḥ |

sarve'pāyā samucchinnāstasmin kṣetre aśeṣataḥ || 274 ||

bodhitā buddhaśreṣṭhena amitābhena tāyinā |

karotha mā tatra kāṅkṣāṃ gamiṣyatha sukhāvatīm || 275 ||

yaḥ kṣetraśreṣṭhasya śruṇitva varṇaṃ

cittaprasādaṃ pratilabhi mātṛgrāmaḥ |

sa kṣipra bhotī puruṣavaraḥ suvidvān

ṛddhyā ca yāti kṣetrasahasrakoṭīḥ || 276 ||

yāvanti pūjā bahuvidha aprameyā

yā kṣetrakoṭīnayutayabiṃbareṣu |

tāṃ pūja kṛtva puruṣavareṣu nityaṃ

saṃkhyākalāpī na bhavati maitracittaḥ || 277 ||

śīlaṃ samādhiṃ satatu niṣevamāṇo

dhyānān vimokṣāṃstathapi ca apramāṇān |

śūnyānimittān satatu niṣevamāṇo

nacireṇa so hi sugatu bhavati loke || 278 ||

eṣā hi pūjā paramā viśiṣṭa mahyaṃ

yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo |

sada sarvabuddhāstena supūjitā hi

kṣayāntakāle yaḥ sthitu bodhicitte || 279 ||

suparīnditāste buddhasahasrakoṭyo

ye bodhisattvā imu kṣayi kāli ghore |

rakṣanti dharmaṃ sugatavaropadiṣṭaṃ

te mahya putrāścarimaka dharmapālāḥ || 280 ||



iti śrīsamādhirāje sūtradhāraṇānuśaṃsāparivarto nāma dvātriṃśatitamaḥ || 32 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project