Digital Sanskrit Buddhist Canon

Sarvadharmasvabhāvanirdeśaparivartaḥ

Technical Details
sarvadharmasvabhāvanirdeśaparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ kimityahaṃ sarvadharmāṇāṃ svabhāvaṃ kathaṃ jānīyāmiti, tena kumāra bodhisattvena mahāsattvena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavya uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

tasyo rāgu na jātu kupyate na ca doṣo

tasyo moha na jātu kupyate vṛṣabhisya |

teno sarvi kileśa cchoritānavaśeṣā

yo'sau dharmasvabhāvu jānatī supraśāntam || 1 ||

so'sau śikṣa na jātu oṣirī sugatānāṃ

so'sau śūru na jātu istriyāṇāṃ vaśameti |

so'sau śāsani prīti vindate sugatānāṃ

yo'sau dharmasvabhāvu jānatī supraśāntam || 2 ||

so'sau jñānavidhijña paṇḍito matimāṃśca

so'sau buddha ananta paśyatī aparyantāṃ |

so'sau dhāraṇijñānu jānatī aparyantaṃ

yo'sau dharmasvabhāvu jānatī nayayuktim || 3 ||

so'sau neha cireṇa bheṣyati dvipadendraḥ

so'sau vaidyu bhiṣaku bheṣyate sukhadātā |

so'sau uddhari śalya sarvaśo dukhitānāṃ

yo'sau dharmasvabhāvu jānatī supraśāntam || 4 ||

so'sau āturu jñātva duḥkhitānimi sattvān

so'sau bherī sadā parāhanī amṛtasya |

so'sau bheṣyati nāyako jino nacireṇa

yo'sau dharmasvabhāvu jānatī supraśāntam || 5 ||

so'sau bhaiṣajyanayeṣu kovido varavaidyo

ādiṃ jānati sarvavyādhināṃ yatra muktiḥ |

so'sau bhūtanayaśikṣito matimanto

śikṣitvā bahusattva mocayī pṛthu naṣṭān || 6 ||

so'sau śūnyanayeṣu kovido matiśūraḥ

so'sau loki asaktu bhuñjati sada piṇḍam |

so'sau bodhivarāya sthāpayi bahusattvān

yo'sau dharmasvabhāvu jānatī supraśāntam || 7 ||

so'sau kṣāntibalena udgato naracandraḥ

so'sau loṣṭakadaṇḍatāḍito na ca kupyī |

so'sau chidyatu aṅgamaṅgaśo na ca kṣubhye

yo'sau dharmasvabhāvu jānatī supraśāntam || 8 ||

so'sau kṣāntibale pratiṣṭhito balavanto

so'sau kṣāntiya vastu tādṛśo supraśāntaḥ |

so'sau kṣāntibalena manyate matiśūro

yo'sau dharmasvabhāvu jānatī supraśāntam || 9 ||

so'sau vastu na jātu manyate ahu cchinnā

teno sarvi bhavā vibhāvitāḥ sada śūnyāḥ |

tasyo saṃjñā prahīṇa sarvaśo nikhileno

yo'sau dharmasvabhāvu jānatī supraśāntam || 10 ||

te te dharmasvabhāvu deśayī supraṇītaṃ

te te bodhi spṛśī anuttarāṃ nacireṇa |

yeṣāṃ dharmasvabhāvu gocaraḥ sunidhyapto

teṣāṃ datta ananta dakṣiṇā aparyantā || 11 ||

so'sau bhāṣati sūtrakoṭiyo aparyantā

yatha gaṅganadīya vālikāstatu bhūyaḥ |

no cāsyu pratibhānu chidyate varṇamāne

yo'sau dharmasvabhāvu jānatī supraśāntam || 12 ||

so'sau kalpasahasrakoṭiśo nayutāni

jñāneno sada bhoti udgato yatha meruḥ |

dharma tasya kṣayo na vidyate bhaṇamāne

yo'sau dharmasvabhāvu jānatī supraśāntam || 13 ||

vistīrṇaṃ vipulaṃ acintiyaṃ pratibhānaṃ

bhotī bodhivarāṃ gaveṣataḥ sada tasyo |

nityaṃ bhāṣati sūtrakoṭiyo aparyantā

yo'sau dharmasvabhāvu jānatī supraśāntam || 14 ||

yaṃ caite dvipadottamā jinā bhaṇi dharmaṃ

sarvaṃ taṃ ca śruṇitva gṛhṇatī paripūrṇam |

no vā ekapade'pi vidyate vimatisyo

yo'sau sarvi abhāva jānatī imi dharmān || 15 ||

so'sau bhoti viśiṣṭa tyāgavān sada kālaṃ

bhotī dānapatiḥ sukhaṃdado dukhitānām |

dṛṣṭā duḥkhita sattva tarpayī ratanehī

yo'sau dharmasvabhāvu jānatī sada śūnyam || 16 ||

sau'sau jambudhvaje bhaviṣyatī sada rājā

sattvānāṃ sada saukhya kāhitī aparyantam |

maitrāye samupetu prāṇīnāṃ sada kāle

yo'sau dharmasvabhāvu jānatī sada śūnyam || 17 ||

putrān dhītara dāsadāsiyo tyajya dhīro

hastau pāda śirāṃsi sa tyajī tatha rājyam |

no cālīyati tasya mānasaṃ vṛṣabhisyo

yo'sau dharmasvabhāvu jānatī sada śūnyam || 18 ||

aṅgāṅgaṃ puna tasya chidyatī yadi kāyo

no tasya pratihanyate manaḥ supine'pi |

teno pūjita bhonti nāyakā dvipadendrā

yo'sau dharmasvabhāvu jānatī sada śūnyam || 19 ||

teno pūjita sarvi nāyakā ya atītā-

statha pūjita ye anāgatā dvipadendrāḥ |

tehī satkṛta sarvi nāyakā sthita ye co

yo'sau dharmasvabhāvu jānatī sada śūnyam || 20 ||

so'sau kośa dhareti paṇḍitaḥ sugatānāṃ

so'sau dhāraṇiye pratiṣṭhitaḥ paramāyām |

so'sau bheṣyati lokanāyako naciareṇa

yacchutvā imu sūtraṃ dhārayet kṣayakāle || 21 ||

so'ndho naiva kadāci bheṣyatī vidu jātu

no co aṅgavihīnu bheṣyatī bahukalpān |

teno akṣaṇa aṣṭa varjitā imi nityaṃ

yeno sūtramidaṃ prabhāṣitaṃ apramuṣṭam || 22 ||

nāsau durgatiṣu gamiṣyati puna jātu

nityaṃ lakṣaṇadhāri bheṣyatī abhirūpaḥ |

pacco tasya abhijña bhāvitā imi nityaṃ

purataḥ so sugatāna sthāsyatī sada śūraḥ || 23 ||

bahukān nirmita nirmiṇitvāna ayu jñānī

preṣatī bahukṣetrakoṭiṣu vinayārtham |

yehi dṛṣṭa bhavanti nirmitā bahu buddhāḥ

tehī bodhivarāya sthāpitā bahu sattvāḥ || 24 ||

smṛtimantaḥ gatimantaḥ prajñāvān dhṛtimāṃśca

sthāmnā vīryabalena so sadā samupetaḥ |

dharmapāramiprāpta bheṣyati mahatejā

yaḥ śrutvā imu sūtra dhārayet kṣayakāle || 25 ||

raśmikoṭisahasra niścarī sada teṣāṃ

vyomāḥ sarvi karonti maṇḍalāḥ suriyāṇām |

yehī bhāvita bhonti śūnyakā imi dharmā-

ste te śūra bhavanti nāyakā nacireṇa || 26 ||

eṣo gocaru śāntu bhāvito maya pūrvaṃ

bahukalpāna sahasra koṭiyo niyutāni |

vīryaṃ me na kadāci sahasita iha mārge

yadahaṃ dīpaṃkareṇa vyākṛto jinabhūmī || 27 ||

yūyaṃ pī mama caryā śikṣathā iha sūtre

gambhīrā paramārtha deśitā iya netrī |

yatrāmī bahu naṣṭa tīrthikā viparitā

kṣiptvā bodhimapāyi bhairave prapatanti || 28 ||

bahukalpāna sahasrakoṭiyo nayutāni

veditvā amu tatra vedanā kaṭu tībrāḥ |

bahukalpā nayutānamatyayāt punareva

hetuḥ so amṛtasya prāptaye bhaviṣyate || 29 ||

ye te paścimi kāli bhairave sugatasyo

rakṣanti imu sūtramīdṛśaṃ praśāntam |

teṣāṃ bodhi varā na durlabhā iya śreṣṭhā

te te paścimi kāli vyākṛta dhari dharmān || 30 ||



iti śrīsamādhirāje sarvadharmasvabhāvanirdeśaparivarto nāmaikatriṃśatitamaḥ || 31 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project