Digital Sanskrit Buddhist Canon

Anuśaṃsāparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अनुशंसापरिवर्तः
anuśaṃsāparivartaḥ |



atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ- kimityahaṃ sarvasattvānāṃ rutamadhigaccheyamindriyāṇāṃ ca parāparajñatāṃ vijñāya dharmaṃ deśayeyamiti, tena kumāra bodhisattvena mahāsattvena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

aparimita atīta nāyakāstena dṛṣṭāḥ

puratu katha prayuktā pṛcchitā lokanāthāḥ |

pravara kuśalamūle tiṣṭhato bodhisattvo

imu virajasamādhiṃ dhārayan mokṣakāmaḥ || 1 ||

labhati sukha praṇītaṃ divyamānuṣyakaṃ co

labhati paramapūjāṃ divyamānuṣyakāṃ so |

labhati sukha praṇītaṃ dhyānasaukhyāryasaukhyam

imu viraja samādhiṃ dhārayan mokṣakāmaḥ || 2 ||

varṇu śruṇiya udāraṃ harṣu tasyo na bhoti

na pi ca punaravarṇe maṅkubhāvaṃ nigacchet |

śailopamu akampeyyo aṣṭabhirlokadharmai-

rimu viraja samādhiṃ dhārayan mokṣakāmaḥ || 3 ||

akhilamadhuravāṇī ślakṣṇavācā suyuktā

apagatabhrukuṭiśco pūrvaālāpi bhoti |

satatasmitamukhaśco śikṣito nāyakānām

imu virajasamādhiṃ dhārayan mokṣakāmaḥ || 4 ||

bhavati sa sukhavāsaḥ sūrataḥ snigdhacitto

bhavati sada sudānto dāntabhūmisthitaśca |

sumadhura priyavāṇī snigdhasatyābhidhāyī

imu virajasamādhiṃ dhārayan bodhikāmaḥ || 5 ||

na ca sa katha karotī vaigrahīṃ no vivādān

apagatakhila doṣā varjitāstena śeṣāḥ |

pramuditu sada bhotī sūrato mārdavaśca

imu viraja samādhiṃ dhārayan bodhikāmaḥ || 6 ||

bhavati ca sada vidvāṃstyāgi nityābhiyuktaḥ

sudukhita jana dṛṣṭvā teṣamannaṃ dadāti |

priyataru parityaktuṃ bhoti nityaṃ sudātā

imu virajasamādhiṃ dhārayan bodhikāmaḥ || 7 ||

devaśatasahasrāṇa spṛhāṃ ye saṃjanentī

nāga asura yakṣā nityupasthāyakāsya |

vani pavani vasante rakṣa tasyā karontī

imu viraja samādhiṃ yo naro dhārayati || 8 ||

bhaṇi vacanamasaktaṃ brahmadhoṣasvaro'sau

haṃsaravitaghoṣaḥ kinnarodgītaghoṣaḥ |

pañcaśatasvarāṅgo harṣaṇīyasvaraśco

bhavati naditaśabdo ghuṣṭaśabdaḥ suśabdaḥ || 9 ||

yāvatatu pṛthu kṣatrāṇa naraḥ kaścideva

sūkṣma raja kareyyā śakya te lakṣaṇāya |

tatu bahutaru tasyo ye svarā niścarantī

imu viraja samādhiṃ yo naro dhārayāti || 10 ||



iti śrīsamādhirāje'nuśaṃsāparivarto nāma triṃśatitamaḥ || 30 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project