Digital Sanskrit Buddhist Canon

Tejaguṇarājaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तेजगुणराजपरिवर्तः
tejaguṇarājaparivartaḥ ||



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra divyāni cakravartirājyaiśvaryasukhānyapahāya pravrajiṣyāmītyevaṃ tvayā kumāra sadā śikṣitavyam | pravrajitena kumāra dhūtaguṇasaṃlekhapratiṣṭhitena vivekacāriṇā kṣāntisauratyasaṃpannena bhavitavyam | sadā ca ārabdhavīryeṇa te kumāra ādīptaśiraścailopamena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyaḥ pravartayitavyo dhārayitavyo vācayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavyaḥ | khaṅgaviṣāṇabhūtena advitīyena ca te kumāra araṇyaniṣeviṇā sadā bhavitavyam | ātmaparityāgenāpi te kumāra sarvasattvānāmarthaḥ sadā karaṇīya iti ||

atha khalu bhagavāṃstasyā velāyāmetamevārthamudbhāvayaṃścandraprabhasya kumārabhūtasyemaṃ pūrvayogakathāparivartaṃ gāthābhigītena vistareṇa saṃprakāśayati sma-

smaramī atīta bahukalpaśatā

yada āsi nāyaku anantayaśāḥ |

naradevanāgagaṇapūjaniyo

nāmena tejaguṇi rāja jino || 1 ||

daśa bhikṣukoṭi ṣaḍabhijñaruhāḥ

pratisaṃvidāna vaśipāragatāḥ |

dhūtavṛtta saṃlekhita śāntamanāḥ

iti tasya tena samayena gaṇāḥ || 2 ||

ṣaṭsaptatī nagara koṭiśatāḥ

pañcāśayojanapramāṇa samāḥ |

ratanāna saptana viśiṣṭavarā

iha jambudvīpi tada kāli abhūt || 3 ||

tada kāli te puravarā sakalāḥ

pratimaṇḍitā bahu udyānaśataiḥ |

udyāna sarvi ghanameghanibhāḥ

phalapuṣpamaṇḍita tarunicitāḥ || 4 ||

phalavṛkṣajāti vividhā rucirāḥ

lakucāmrajambupanasairnicitāḥ |

karṇikāracampakapunnāgaśataiḥ

pratimaṇḍitāsta udyānavarāḥ || 5 ||

nyagrodha sarvi dvijasaṃgharutāḥ

kalaviṅkakokilamayūraśataiḥ |

śukajīvaṃjīvakakuṇālarutā

bahupakṣisaṃgharuta kāli tadā || 6 ||

dhṛtarāṣṭrarājahaṃsopanibhā

bhṛṅgakuṇālā varaghoṣarutāḥ |

citrāṅgaraktamahāvarṇaprabhāḥ

sumanojñaśabda madhurā muditāḥ || 7 ||

iti pakṣi samāgata kāli tadā

kalaviṅkamayūravihaṅgarutaiḥ |

parapuṣṭa śārika vicitra dvijā

bahupakṣighoṣaruta nānavidhāḥ || 8 ||

tehi niṣevita udyānaśatā

mucilindavārṣika aśokaśataiḥ |

atimuktakātha javapuṣpapatraiḥ

padmotpalaiḥ kumudapuṇḍarikaiḥ || 9 ||

padumaiḥ sahasraśatapatracitā

imi puṣpa puṣkariṇiśobhakarāḥ |

pratimaṇḍitāḥ surabhigandhavarāḥ

śobhanti puṣkariṇiyo rucirāḥ || 10 ||

tahi kāli rāja iha jambudhvaje

dṛḍhadattu āsi manujādhipatiḥ |

putrāṇa tasya abhu pañcaśatāḥ

prāsādikāḥ paramadarśanikāḥ || 11 ||

tahi kāli rājyu śivu kṣema abhūt

anupadrutaṃ suramaṇīya śivam |

ayu jambudvīpa kusumairnicito

nirviṃśeṣa devabhavanehi samam || 12 ||

tahi kāli so daśabalo anidho

jinu bhāṣate imu samādhivaram |

svapnopamā bhavagatī sakalā

na va kaści jāyati na co mriyate || 13 ||

na sattva labhyati na jīvu naro

imi dharma phenakadalīsadṛśāḥ |

māyopamā gaganavidyusamā

dakacandrasaṃnibha marīcisamāḥ || 14 ||

na ca asmi loki mṛtu kaści naro

paraloki saṃkramati gacchati vā |

na ca karma naśyati kadāci kṛtaṃ

phalameti kṛṣṇa śubha saṃsarato || 15 ||

na ca śāśvataṃ na ca ucchedu puno

na ca karmasaṃcayu na cāpi sthitiḥ |

na ca so'pi kṛtva punaraspṛśatī

na ca anyu kṛtva puna vedayate || 16 ||

na ca saṃkramo na ca punāgamanaṃ

na ca sarvamasti na ca nāsti punaḥ |

na ca dṛṣṭisthānu gatiśuddhiriho

na ca sattvacaru na praśāntagatī || 17 ||

anupādu śāntu animittapadaṃ

sugatāna gocaru jināna guṇāḥ |

bala dhāraṇī daśabalāna balaṃ

buddhāniyaṃ vṛṣabhitā paramā || 18 ||

varaśukladharma guṇasaṃnicayo

guṇajñānadhāraṇibalaṃ paramam |

ṛddhivikurvaṇāvidhiḥ paramā

varapañcābhijñā pratilābhanayaḥ || 19 ||

na ca sa prajānatīha svabhāvu kvaci

agatāgatī nipuṇadharmagatī |

na ca dharmadhātu vrajatīha kvaci

evaṃ gatī agati dharmagatī || 20 ||

na ca ghoṣasaṃcayu svabhāvagatī

gatiyo svabhāvu na kahiṃci sthitaḥ |

asthitā aniśritā svabhāvagatī

jinagocaro viraju śāntapadam || 21 ||

śāntapraśānta upaśāntagatī

na ca sā gatī kvacana saṃsthihatī |

bhāvu svabhāvu nugatāḥ satataṃ

nipuṇaṃ sudurdṛśu padaṃ acalam || 22 ||

na ca sā calā hi svayameva sthitā

asthitā anāgata svabhāvu sthitā |

na ca śakya bhāṣitu svabhāvu sthitī

śūnyā ca sā acalu dharmasthitī || 23 ||

ghoṣaśca ukta na ca ghoṣagatī

ghoṣasvabhāvagati dharmagatī |

na ca ghoṣasaṃcayu sthitī ca kvaci

evaṃsvabhāvu gati dharmagatī || 24 ||

gatiśabda uktu na ca sattvagatī

dharmasvabhāva nipuṇārthagatī |

ghoṣo'pi coktu na ca sattvagatī

na ca ghoṣu labhyati na sattvagatiḥ || 25 ||

na ca ananta nānta na ca madhyagatiḥ

naivāsti nāsti na ca deśagatī |

jñātā ca yādṛśa svabhāvagatī

iya deśanā jinavarāṇa samā || 26 ||

virajaṃ viśuddhi paramārthapadaṃ

śānta praśānta arajaṃ virajam |

na ca kalpa manyana praśāntapadaṃ

jinu bhāṣate paramakāruṇiko || 27 ||

na pi cāsti akṣarapracāra iho

vipulā gatirvipulā arthagatī |

buddhehi sevita jinehi stutā

avabhāsa dharmanaya sūkṣmagatī || 28 ||

dharmanidhāna virajaṃ vipulaṃ

yatra sthitā apratimā sugatā |

deśenti dharmaratanaṃ virajaṃ

paramārthaśūnya nipuṇārthagatī || 29 ||

aśrauṣi rāja dṛḍhadattu tadā

dvipadendra bhāṣati samādhimimam |

so'śītikoṭinayutehi tadā

upasaṃkramī tada jinu kāruṇikam || 30 ||

balavantu gauravu janetva jine

vanditva pādu manujādhipatiḥ |

purataḥ sthito daśabalasya tadā

kṛtāñjalirdaśanakhaḥ pramuditaḥ || 31 ||

tasyo viditva pariśuddha carīṃ

jina indriyeṣu vaśi pāragataḥ |

adhumuktikovidu naraḥ pravaro

imu tasya deśayi samādhivaram || 32 ||

yada tena rājña paramārtha śruto

utpanna prīti ariyā vipulā |

ujjhitva dvīpa sakalāṃścaturo

vijahitva kāma abhiniṣkrami so || 33 ||

yada rāja pravraji jahitva mahīṃ

bodhāya arthiku bhaviṣyajinaḥ |

sarve manuṣya iha jambudhvaje

vijahitva kāmaratī pravrajitā || 34 ||

vipulo gaṇo daśabalasya tadā

bahu bhikṣu bhikṣuṇi prayuktamanāḥ |

akṛṣṭā anupta tada oṣadhayo

prādurbhūtā marutparicarāḥ || 35 ||

kāṣāya tricīvara prādurbhūtā

samacchinna susīvita te'nupamāḥ |

amalā virajāśca suvarṇacittā

buddhasya guṇocita puṇyabalāḥ || 36 ||

paśyo kumāra sa hi rājavaro

vijahitva sarva mahi pravrajitaḥ |

bheṣyanti sattva kṣayakāli bahu

aparīttabhogā na tyajanti gṛhān || 37 ||

tāḍana bandhana kudaṇḍa bahu

ākrośa tarjanamaniṣṭadukham |

sahiṣyanti rājakula pīḍa bahu

suparīttabhoga na ca bhaktu gṛhe || 38 ||

aparītta āyu na ca asti dhanaṃ

sumahān pramādu na ca puṇyabalam |

na ca śilpasthānakuśalā abudhā

dāridriyaṃ ca na ca vittu gṛhe || 39 ||

paradāragṛddha aviśuddhamanā

īrṣyālukāḥ paramasāhasikāḥ |

saṃkliṣṭadharma na ca vṛttu sthitā

vakṣyanti buddha bhaviṣyām vayam || 40 ||

utkocavañcanaka sāhasikā

ahamāḍhyu dharma dhanadāsmi jage |

upaghātakāḥ kuhaka naikṛtikā

vakṣyanti buddha bhaviṣyāma vayam || 41 ||

vadhabandhupadravi parasya ratāḥ

duḥśīla dāruṇa praduṣṭamanāḥ |

akṛtajña bhedaka vihiṃsasthitā

vakṣyanti haṃ te bhaṇa bodhicarim || 42 ||

yasyaiva tena śruta bodhicarī

tasyaiva madhyi pratighaṃ janayī |

śrutvā ca budhaṃ skhalitamekapadaṃ

tasyaiva bhāṣati avarṇaśatān || 43 ||

tadimāṃ kumāra mama śrutva giraṃ

mā tehi saṃstavu karohi tadā |

supināntare'pi aviśvasta siyā

yadi icchase spṛśitu bodhicarīm || 44 ||

dhūtavṛtta saṃlikhita naikaguṇān

parikīrtayantu bahukalpaśatān |

bhaṇatī guṇānna ca guṇeṣu sthito

na sa budhyate paramabodhigirām || 45 ||

bhavathā sadāpi akhilā madhurā

sada śuddhaśīla suprasannamanāḥ |

pariśuddhaśīla bhavathā satataṃ

nacireṇa lapsyatha samādhivaram || 46 ||

na karotha māna na janetha khilaṃ

pariśuddhamānasa sadā bhavathā |

mada māna mrakṣa vijahitva tataḥ

pratilapsyathā imu samādhivaram || 47 ||

guṇato anusmari jinaṃ satataṃ

varakāñcanacchaviprabhāsakaram |

gaganaṃ ca rātriya nakṣatrasphuṭaṃ

tatha kāyu lakṣaṇasphuṭo munino || 48 ||

dhvajacchatravitānapatākavarāṃ

cūrṇānulepanaṃ gṛhītva bahūn |

pūjāṃ karotha sugatasya sadā

nacireṇa lapsyatha samādhivaram || 49 ||

vara gandhamālyakusumā rucirāṃ

vāditra tūrya pragṛhīta bahu |

jinastūpi pūja prakarotha sadā

nacireṇa lapsyatha samādhivaram || 50 ||

paṇavaiḥ sughoṣakamṛdaṅgaśataiḥ

paṭahairvipañcivaraveṇuravaiḥ |

madhurasvarairviṃvidhavādyagaṇaiḥ

pūjetha nāyaku prasannamanāḥ || 51 ||

kāretha buddhapratimāṃ rucirāṃ

ratanāmayīṃ suparikarmakṛtām |

prāsādikāṃ paramasudarśanīyāṃ

nacireṇa lapsyatha samādhivaram || 52 ||

vanaṣaṇḍa sevatha vivikta sadā

vijahitva grāmanagareṣu ratim |

advitīya khaṅgasama bhotha sadā

nacireṇa lapsyatha samādhivaram || 53 ||

ahu dharmasvāmi mama yūyu sutā

anuśikṣathā mama samādhicarim |

ahu so abhūṣi diśatā suviśruto

dṛḍhadattu nāma manujādhipatiḥ || 54 ||

maya buddha pūjita ananta pure

maya śīlu rakṣitu viśuddhamanāḥ |

maya gauravaṃ daśabaleṣu kṛtaṃ

imu śāntameṣata samādhivaram || 55 ||

maya putra dāra parityakta pure

śirahastapādanayanāgravarāḥ |

na ca līnacittata kadāci kṛtā

imu śāntameṣata samādhivaram || 56 ||

dhanadhānya dāsa bahudāsiśatā

ratanā prabhūta parityakta mayā |

saṃtarpitā pi bahuyācanakā

imu śāntameṣata samādhivaram || 57 ||

maya mukti sphāṭika suvarṇa bahu

vaidūrya śaṅkha śila tyakta pure |

maṇi śuddharūpiya pravāla ghanā

imu śāntameṣata samādhivaram || 58 ||

maya tyakta ābharaṇa nānavidhā

varamuktahāra tatha sīhanukāḥ |

ratanāna jālika viśiṣṭa pṛthu

imu śāntameṣata samādhivaram || 59 ||

maya vastrakoṭya paramā sukhumāḥ

pariśuddha kāśikadukūlavarāḥ |

bahuhemacitra parityakta pare

imu śāntameṣata samādhivaram || 60 ||

maya hasti aśva ratha nānavidhāḥ

parityakta svapriyasuto mahilāḥ |

na ca daurmanasyata kadāci kṛtā

imu śāntameṣata samādhivaram || 61 ||

maya dṛṣṭva pūrvi sudaridra narāḥ

paryeṣṭiduḥkhita ca kṛcchragatāḥ |

maya te dhanena adaridra kṛtāḥ

imu śāntameṣata samādhivaram || 62 ||

hastī rathāśvarathakā nayutāḥ

pracchannaratanamaṇijālacitāḥ |

dattā mayā yācanakāna purā

imu śāntameṣata samādhivaram || 63 ||

udyāna koṭinayutā bahavaḥ

samalaṃkaritva maya datta purā |

harṣetva mānasu janitva kṛpāṃ

imu śāntameṣata samādhivaram || 64 ||

grāmātha rāṣṭranagarā nigamāḥ

samalaṃkaritva maya datta purā |

datvā ca prītimanubhomi sadā

imu śāntameṣata samādhivaram || 65 ||

ratanāna rāśaya sumerusamā-

statha cīvarābharaṇakāśca bahu |

ye datta pūrvi maya yācanake

imu śāntameṣata samādhivaram || 66 ||

sudaridra sattva kṛta āḍhya mayā

parikṛcchraprāpta paritrāta bahu |

bahuduḥkhapadruta sukhī mi kṛtā

imu śāntameṣata samādhivaram || 67 ||

yada āsi īścaru mahīya ahaṃ

dukhitāṃ ca paśyami bahuṃ janatām |

utsṛṣṭa teṣu maya rājyamabhūt

kṛpa saṃjanetva sukhito ca yathā || 68 ||

ye me kumāra kṛta āścariyā

kṛta duṣkarāṇi bahu kalpaśatā |

na ca te maya kṣapaṇa śakya siyā

kalpāna koṭinayutā bhaṇataḥ || 69 ||

unmattacittabhūmi gacchi narā |

aśraddadhanta sugatasya carim |

kṛta ye mi duṣkara tadāścariyā

imu śāntameṣata samādhivaram || 70 ||

ārocayāmi ca kumāra idaṃ

śraddadhanta me avitathaṃ vacanam |

na hi vāca bhāṣati mṛṣāṃ sugataḥ

sada satyavādi jinu kāruṇikaḥ || 71 ||

anye ime'pi ca prakāra bahū

caratā śodhita ya kalpaśatāḥ |

kathamahaṃ labhitvimu samādhivaraṃ

moceya sattvaniyutāṃ dukhitām || 72 ||

yasmin kṣaṇe ayu samādhi mayā

pratilabdha bhūta mahājñānapathaḥ |

so'haṃ labhitvimu samādhivaraṃ

paśyāmi buddhanayutān subahūn || 73 ||

ṛddhī ananta pratilabdha mayā

sa vikurvamāṇu vraji kṣetraśatān |

gatvā ca pṛcchi ahu kāruṇikān

praśnāna koṭiniyutāna bahum || 74 ||

yaścaiva bhāṣi mama te sugatā

praśnāna koṭiniyutāna tadā |

gṛhṇitva sarvamahu dhārayamī

na ca bhraśyate ekapadaṃ pi mamā || 75 ||

taṃ co śruṇitva ahu bhūtanayaṃ

praśnāna koṭinayutāna bahum |

deśitva taṃ viraja śāntapadaṃ

sthāpemi sattva bahu jñānapathe || 76 ||

asmin samādhiya sthihitva mayā

śikṣitva bhūtanaya kalpaśatān |

bahusattvakoṭinayutāni purā

ye sthāpitā viraji mārgavare || 77 ||

yehī na dṛṣṭa purimā sugatā

bhāṣantakā imu nayaṃ virajam |

tehī na śakyamiha śraddadhituṃ

paramārthaśūnyata samādhivaram || 78 ||

ye śrāddha paṇḍita vidhijña narā

gambhīrabhūtanayalabdhanayāḥ |

te nā trasanti na ca saṃtrasiṣū

śrutvā ca bhonti sada āttamanāḥ || 79 ||

te te dharenti varabodhi samā

te te hi putra anujāta mamā |

te te hyudumbarakusumasamā-

steṣārtha haṃ caritu kalpaśatān || 80 ||

na pi tasya asti vinipātabhayaṃ

aṣṭākṣaṇā vigata tasya sadā |

drakṣyanti buddhanayutān subahūn

imu yaḥ samādhi naru dhārayatī || 81 ||

yatha maitrako jinu anantayaśāḥ

sattvāna bheṣyi bahu arthakaraḥ |

tatha vyākaromyahamanantamatiṃ

hastasmi yasya susamādhivaram || 82 ||

smṛtimān sa bhoti matimān

jñānodgataḥ śrutidharo bhavati |

pratibhānu tasya bhavati vipulaṃ

imu yaḥ samādhi naru dhārayatī || 83 ||

devānāṃ ca sa bhavati pūjaniyo

marutāṃ ca sada namasyanīyaḥ |

abhirakṣitaḥ satata devagaṇaiḥ

imu yaḥ samādhi naru dhārayati || 84 ||

na ca so'gnimadhye mriyate na jale

na ca tasya śastra kramate na viṣam |

na ca vairiṇāṃ gamaniyo bhavatī

imu yaḥ samādhi naru dhārayatī || 85 ||

vanakandare vasatu tasya sadā

marutā karonti vara pāricarim |

upasthāyakāśca bahu yakṣaśatā

imu yaḥ samādhi naru dhārayatī || 86 ||

jñānena sāgarasamo bhavatī

na sajjate guṇa bhaṇantu muneḥ |

bhūtāṃśca buddhaguṇa kīrtayate

imu yaḥ samādhi naru dhārayatī || 87 ||

nānto na cāsya paryantu śrute

na pramāṇu labhyati yathā gagane |

jñānolkadhāri timiraṃ harati

imu yaḥ samādhi naru dhārayatī || 88 ||

snigdhaṃ suyukta sada muñca girāṃ

parṣatsu bhāṣati supremaṇiyām |

siṃho yathā sa vinadaṃ bhaṇatī

imu yaḥ samādhi naru dhārayatī || 89 ||

vaidyo bhiṣaku samu so bhavatī

gati lenu trāṇa śaraṇaṃ bahūnām |

ālokabhūtu jagi so bhavati

imu yaḥ samādhi naru dhārayatī || 90 ||

na ca tasya maithuni mano ramate

śamathe rataḥ spṛśati dhyānasukham |

śāntāṃ sa bhāṣati praśānta giram

imu yaḥ samādhi naru dhārayatī || 91 ||

na ca tasya mānasu nimittarataṃ

sarve vibhāvita nimitta pṛthu |

satataṃ samāhitu vidū bhavatī

imu yaḥ samādhi naru dhārayatī || 92 ||

cakṣuśca so labhati aprākṛtakaṃ

yeno sa paśyati anantajinān |

so'nantacakṣurbhavati vṛṣabho

imu yaḥ samādhi naru dhārayatī || 93 ||

krauñcasvaro madhurayuktagiro

kalaviṅkadundubhisvaro bhavatī |

saṃgītiyuktasvaru mañjugiro

imu yaḥ samādhi naru dhārayatī || 94 ||

meghābhigarjitasvaro bhavatī

haṃsasvaro ravati mañjugiraḥ |

pañcasvarāṅgaśatayuktasvaro

imu yaḥ samādhi naru dhārayatī || 95 ||

bahukalpakoṭinayutā vividhā

madhurasvarāṅgasuprayuktasvarāḥ |

acintiyā sa gira niścaratī

imu yaḥ samādhi naru dhārayatī || 96 ||

na ca bhojane bhavati gṛdhnumanā

na pātracīvararato bhavatī |

alpecchu saṃtuṣṭa susaṃlikhito

imu yaḥ samādhi naru dhārayatī || 97 ||

na ca ātma utkarṣaku so bhavatī

na parasya bhāṣati avarṇu kvacit |

dhyāne rataḥ sukhumacittu sadā

imu yaḥ samādhi naru dhārayatī || 98 ||

ātmānuprekṣī satataṃ bhavatī

na parasya skhalitemeṣati ca |

aviruddhu sarvi jagi so bhavatī

imu yaḥ samādhi naru dhārayatī || 99 ||

akiliṣṭacittu pariśuddhacarī

aśaṭho avañcaku sadā bhavatī |

sadamārdavaḥ sada vimokṣarato

imu yaḥ samādhi naru dhārayatī || 100 ||

tyāgādhimukta satataṃ bhavatī

mātsaryacittu na ca tasya ratam |

śīlenupetu satataṃ bhavatī

imu yaḥ samādhi naru dhārayatī || 101 ||

abhirūpa darśaniyu premaṇiyo

varakāñcanacchavi prabhāsakaraḥ |

dvātriṃśallakṣaṇadharo bhavatī

imu yaḥ samādhi naru dhārayatī || 102 ||

prāsādikaśca sada so bhavatī

abhilakṣito bahujanasya priyo |

prekṣanta tṛpti na labhanti narā

imu yaḥ samādhi naru dhārayatī || 103 ||

devāsya nāga tatha yakṣagaṇā-

stuṣṭā udagrāḥ sada āttamanāḥ |

bhāṣanti varṇa praviśitva kulā-

nimu yaḥ samādhi naru dhārayatī || 104 ||

brahmā ca śakra vaśavarti vahu

upasthānu tasya prakaronti sadā |

na ca tasya unnata mano bhavatī |

imu yaḥ samādhi naru dhārayatī || 105 ||

na ca tasya durgatibhayaṃ bhavatī

na pi cākṣaṇā na vinipātabhayam |

parimuktu sarvavinipātabhayā-

dimu yaḥ samādhi naru dhārayatī || 106 ||

na ca tasya kāṅkṣa vimatirbhavatī

vara buddhadharma śruṇiyā nipuṇān |

gambhīrajñānānugato bhavatī

imu yaḥ samādhi naru dhārayatī || 107 ||

yaṃ yaṃ pi dharmaṃ śruṇatī sukhumaṃ

sarvatra bhoti vaśi pāragataḥ |

balavantu hetunipuṇo bhavatī

imu yaḥ samādhi naru dhārayatī || 108 ||

evaṃ prabhāṣita jinena girā

ahu tena bhomi paricīrṇa sadā |

labhate ca dhāraṇi viśiṣṭa varā-

mimu yaḥ samādhi naru dhārayatī || 109 ||

kālakriyāṃ ca sa karoti yadā

amitābhu tasya purataḥ sthihatī |

bhikṣugaṇena saha kāruṇiko

imu yaḥ samādhi naru dhārayatī || 110 ||

lābhī ca dhāraṇiya so bhavatī

dharmanidhāna vaśipāragataḥ |

pratibhānavānanācchedyagiro

ya imaṃ samādhi naru dhārayatī || 111 ||

yenaiva so vrajati dharmadharo

ālokabhūta bhavatī jagataḥ |

sipraśāntacara suviśuddhamanā

imu yaḥ samādhi naru dhārayatī || 112 ||

vara dharmakośa vividhaṃ nipuṇaṃ

so dharmakāya vaśi pāragataḥ |

so saṃśayaṃ chinatti sarvajage

imu yaḥ samādhi naru dhārayatī || 113 ||

sarve'pi sattva siya kāruṇikā

bhagavān bhavāntakaraṇe sugataḥ |

tān satkareyyā bahu kalpaśatān

yatha gaṅgavāluka tathottari vā || 114 ||

yaścaiva paści kṣayakāli imaṃ

śrutvā samādhimiha kaści naraḥ |

anumodamīti bhaṇataikagiraṃ

kala puṇyaskandha na sa pūrva bhavet || 115 ||

yasyo kumāra iya śāntagatī

paramārthaśūnyata samādhivaro |

prāvartu bhoti tatha pustagataḥ

so dharmabhāṇaku sthitaḥ sumatiḥ || 116 ||



iti śrīsamādhirāje tejaguṇarājaparivarto nāmonatriṃśatitamaḥ || 29 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project