Digital Sanskrit Buddhist Canon

Pratisaṃvidavatāraparivartaḥ

Technical Details
pratisaṃvidavatāraparivartaḥ ||



tatra kumāra kathaṃ bodhisattvo mahāsattvo dharmapratisaṃvidi caran dharmeṣu dharmānupaśyī samudāgacchatyanuttarāyāṃ samyaksaṃbodhau ? iha kumāra bodhisattvo mahāsattvo dharmeṣu dharmānupaśyī nānyatra rūpeṇa bodhiṃ samanupaśyati | nānyatra rūpādvodhāya carati | nānyatra rūpeṇa bodhiṃ paryeṣate | nānyatra rūpeṇa bodhāya samudāgacchati | nānyatra rūpeṇa sattvāni bodhāya samādāpayati | nānyatra rūpeṇa tathāgataṃ paśyati | rūpasyāvināśasvabhāvaḥ tathāgata iti tathāgataṃ paśyati | anyad rūpamanyo rūpasvabhāva iti naivaṃ paśyati | anyo rūpasvabhāvo'nyastathāgata iti naivaṃ paśyati | yaśca rūpasvabhāvo yaśca tathāgata ityadvayeyaṃ dharmatā | evaṃ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṃvidi | evaṃ nānyatra vedanāyā nānyatra saṃjñāyā nānyatra saṃskārebhyo nānyatra vijñānena bodhiṃ samanupaśyati | nānyatra vijñānādbodhāya carati | nānyatra vijñānena bodhiṃ paryeṣate | nānyatra vijñānena bodhāya samudāgacchati | nānyatra vijñānena sattvāni bodhāya samādāpayati | nānyatra vijñānena tathāgataṃ paśyati | vijñānasyāvināśasvabhāvastathāgata iti tathāgataṃ paśyati | anyadvijñānamanyo vijñānasvabhāva iti naivaṃ paśyati | anyo vijñānasvabhāvo'nyastathāgata iti naivaṃ paśyati | yaśca vijñānasvabhāvo yaśca tathāgata ityadvayeyaṃ dharmatā | evaṃ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṃvidi ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

rūpeṇa darśitā bodhī bodhaye rūpa darśitam |

visabhāgena śabdena uttaro dharma deśitaḥ || 1 ||

śabdena uttaraṃ rūpaṃ gambhīraṃ ca svabhāvataḥ |

samaṃ rūpaṃ ca bodhiśca nānātvaṃ nāsya labhyate || 2 ||

yathā nirvāṇa gambhīraṃ śabdenāsaṃprakāśitam |

labhyate na ca nirvāṇaṃ sa ca śabdo na labhyate || 3 ||

śabdaścāpyatha nirvāṇamubhayaṃ tanna labhyate |

evaṃ śūnyeṣu dharmeṣu nirvāṇaṃ saṃprakāśitam || 4 ||

nirvāṇaṃ nirvṛtī vuttā nirvāṇaṃ ca na labhyate |

apravṛttyaiva dharmāṇāṃ yathā paścāttathā purā || 5 ||

sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ |

jñātā naiṣkramyasārehi ye yuktā buddhaśāsane || 6 ||

paśyitvā kāyu buddhasya vakṣyante dṛṣṭu nāyakaḥ |

na cāhaṃ rūpakāyena paśyituṃ śakya kenacit || 7 ||

jñātaḥ svabhāvo rūpasya yādṛśaṃ rūpalakṣaṇam |

rūpasvabhāvamājñāya kāyo mama nideśitaḥ || 8 ||

evaṃ pañcāna skandhānāṃ jñānaṃ me dharmalakṣaṇam |

jñātvā svabhāvaṃ dharmāṇāṃ dharmakāye pratiṣṭhitaḥ || 9 ||

deśemi dharma sattvānāṃ dharmakāye'pyaniḥsṛtaḥ |

na ca dharmata buddhānāṃ śakyaṃ vācāya bhāṣitum || 10 ||

imaṃ nayamajānanto buddhaśabdaṃ śruṇitva te |

ghoṣamātreṇa vakṣyanti dṛṣṭo me naranāyakaḥ || 11 ||

sarvasaṃjñāprahīṇasya bhavasaṃjñā vigacchati |

na jātu śabdasaṃjñasya bhavate śāstṛdarśanam || 12 ||

yaḥ śūnyatāṃ prajānāti īdṛśaṃ rūpalakṣaṇam |

na cānyā śūnyatā uktā anyā rūpasvabhāvatā |

yastu rūpaṃ prajānāti sa prajānāti śunyatām || 13 ||

yaḥ śūnyatāṃ prajānāti īdṛśaṃ rūpalakṣaṇam |

na cāsau mārakoṭībhirbhūyaḥ śakya parājitum || 14 ||

prajānāti hi yo rūpaṃ sa prajānāti śūnyatām |

ya śūnyatāṃ prajānāti sa prajānāti nirvṛtim || 15 ||

imāṃ gatimajānantaḥ pranaṣṭā aupalambhikāḥ |

abhāve bhāvasaṃjñeyo bhāve cābhāvasaṃjñinaḥ || 16 ||

vañcitā jñātralābhena pranaṣṭā mama śāsanāt |

phalasaṃjñā avasthāne riktāḥ śrāmaṇakāddhanāt || 17 ||

kusīdā hīnavīryāśca śīlaskandhe asaṃsthitāḥ |

paryupthitāśca vakṣyanti na etad buddhaśāsanam || 18 ||

kecidevaṃ pravakṣyanti vayaṃ bodhāya prasthitāḥ |

adāntā avinītāśca parasparamagauravāḥ || 19 ||

śabdakāmā bhaviṣyanti dharme caivānavasthitāḥ |

evaṃ sā bheṣyate icchā jñātralābhagaveṣaṇe || 20 ||

lābhakāmā bhaviṣyanti saṃnipāte hi cintakāḥ |

madapramādābhibhūtā lābhasatkāra arthikāḥ || 21 ||

niḥsṛtā lābhasatkāre jñātralābhagaveṣiṇaḥ |

stūpān vihārān kāhenti kulastrīṣvadhimūrcchitāḥ || 22 ||

niḥsṛtāścopalambhasmin kāmatṛṣṇāsu niḥsṛtāḥ |

gṛhikarma kariṣyanti mārasya viṣaye sthitāḥ || 23 ||

gṛhiṇāṃ deśayiṣyanti kāmā agniśikhopamāḥ |

praviśya ca gṛhāṃsteṣāṃ dūṣayiṣyanti tān kulān || 24 ||

gṛhiṇaśca bhaviṣyanti teṣu śāstārasaṃjñinaḥ |

teṣāṃ ca vipravustānāṃ putradārāṇi dūṣayi || 25 ||

ye teṣāmannapānena kariṣyanti anugraham |

teṣāṃ tatputradāreṣu bhāryāsaṃjñā bhaviṣyati || 26 ||

gṛhiṇo na svadāreṣu bhaviṣyantyadhimūrcchitāḥ |

yathā te pravrajitvā hi paradāreṣu mūrcchitāḥ || 27 ||

śikṣāvadātavastrāṇaṃ gṛhīṇaṃ yā mi darśitā |

sā śikṣā teṣāṃ bhikṣūṇāṃ tasmin kāle na bheṣyati || 28 ||

bherīśaṅkhamṛdaṅgehi pūjāṃ kāhenti te mama |

yā ca sā uttamā pūjā pratipattirna bheṣyati || 29 ||

te ātmanā suduḥśīlā dṛṣṭvā śīlapratiṣṭhitān |

anyonyamevaṃ vakṣyanti ete'pi yādṛśā vayam || 30 ||

śrutvā śīlasya te varṇaṃ duḥśīlāḥ pāpagocarāḥ |

paryutthitāśca vakṣyanti naivaitadbuddhabhāṣitam || 31 ||

na ca hrī bheṣyate teṣāṃ naṣṭaṃ śrāmaṇakaṃ dhanam |

coditābhūtavācāya buddhabodhiṃ pratikṣiti || 32 ||

teṣāṃ vyāpannacittānāmutsṛṣṭvā buddhaśāsanam |

dharmaṃ pratikṣipitvā ca vāso'vīcau bhaviṣyati || 33 ||

na me śrutaṃ ca dṛṣṭaṃ vā yeṣāmetādṛśī carī |

te buddhajñānaṃ lapsyante bāladharmapratiṣṭhitāḥ || 34 ||

yā teṣāṃ kuhanā tatra śāṭhiyaṃ vākkiyaṃ tadā |

jānāmi tadahaṃ sarvaṃ jñānaṃ me'tra pravartate || 35 ||

sacet kalpaṃ prabhāṣeyaṃ yatteṣāṃ skhalitaṃ pṛthu |

bodhisattvapratijñānāṃ kiṃcinmātraṃ prakīrtitam || 36 ||

nāsti pāpamakartavyaṃ kumārā teṣa bheṣyati |

mā tehi saṃstavaṃ sārdhaṃ kuryāstvaṃ kāli paścime || 37 ||

ālapet saṃlapeyyāsi kuryāsī teṣu gauravam |

anolīnaḥ satkareyyāsi agrabodhīya kāraṇāt || 38 ||

varṣāgraṃ paripṛcchitvā yaste vṛddhataro bhavet |

kuryā hi gauravaṃ tatra śirasā pādavandanam || 39 ||

na teṣāṃ skhalitaṃ paśyedvodhimaṇḍa vipaśyatām |

pratighātaṃ na janayet maitracittaḥ sadā bhavet || 40 ||

yadyeṣāṃ skhalitaṃ paśyeddoṣāṃsteṣāṃ na kīrtayet |

yādṛśaṃ kāhitī karma lapsyate tādṛśaṃ phalam || 41 ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvābhāṣī bhavennityaṃ hatamānaśca sūrataḥ || 42 ||

cīvaraiḥ piṇḍapātaiśca kuryāsteṣāmanugraham |

evaṃ cittaṃ pradadhyāstvaṃ sarve bheṣyanti nāyakāḥ || 43 ||

adhyeṣyeyuryadi tvāṃ te dharmadānasya kāraṇāt |

prathamaṃ vācaṃ bhāṣeyyā nāhaṃ vaipulyaśikṣitaḥ || 44 ||

evaṃ tvaṃ vāca bhāṣeyyā āyuṣmān vijña paṇḍitaḥ |

kathaṃ mahātmanāṃ śakyaṃ purato bhāṣituṃ mayā || 45 ||

sahasaiṣāṃ na jalpeta tulayitvā ca bhājanam |

yadi bhājanaṃ vijānīyā anadhīṣṭo'pi deśayet || 46 ||

yadi duḥśīla paśyesi pariṣāyāṃ bahusthitān |

saṃlekhaṃ mā prabhāṣestvāṃ varṇaṃ dānasya kīrtayeḥ || 47 ||

bhaveyuryadi vālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |

maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām || 48 ||

parīttā yadi pāpecchā śīlavanto bahū bhavet |

labdhapakṣastadā bhūtvā varṇaṃ śīlasya kīrtayet || 49 ||

pūrvaṃ pariṣadaṃ jñātvā yadi śuddhā bhavettadā |

yāvantaḥ kuśalā dharmāḥ sarvāṃstebhyaḥ prakāśayet || 50 ||

dānaṃ śīlaṃ tathā kṣāntiṃ vīryaṃ dhyānaṃ śrutaṃ tathā |

saṃtuṣṭyalpecchasaṃlekhān varṇayet kīrtayet sadā || 51 ||

araṇyavāsaṃ dhyānasukhaṃ gaṇavāsavivarjanam |

eteṣāṃ varṇa bhāṣeta evaṃ hi dhārayet sukham || 52 ||

araṇyavāsa no riñcenna śīlaparamo bhavet |

pratisaṃlānu seveta na dānaparamo bhavet || 53 ||

śīlaskandhe sthihitvā ca bāhuśrutyamupārjayet |

imaṃ samādhimeṣantaḥ pūjayecchāstṛdhātavaḥ || 54 ||

chatrairdhvajaiḥ patākābhirgandhamālyavilepanaiḥ |

kārayet pūja buddhasya samādhiṃ śāntameṣatā || 55 ||

rañjanīyehi tūryehi saṃgītiṃ saṃprayojayet |

pūjayeddhātuṃ buddhasya anolīno atandritaḥ || 56 ||

yāvanti gandhamālyāni dhūpanaṃ cūrṇa cailikam |

sarvaistaiḥ pūjayennāthaṃ buddhajñānasya kāraṇāt || 57 ||

yāvatī kācit pūjāsti aprameyā acintiyā |

kuryāstāḥ sarvabuddhānāṃ samādhiṃ śāntameṣatāḥ || 58 ||

pratyaṃśaṃ sarvasattvebhyaḥ samaṃ dadyādaniśritaḥ |

asaṅgajñānameṣanto buddhajñānamanuttaram || 59 ||

mayāpi pūrvabuddhānāṃ kṛtā pūjā acintiyā |

aniśritena bhūtvainaṃ samādhiṃ śāntameṣatā || 60 ||

durlabhotpādu buddhānāṃ durlabho mānuṣo bhavaḥ |

durlabhā śāsane śraddhā pravrajyā upasaṃpadā || 61 ||

yena ārāgitaḥ śāstā cittaṃ bodhāya nāmitam |

mā cala tvaṃ pratijñāyāstiṣṭha ca pratipattiṣu || 62 ||

ya idaṃ dhārayet sūtraṃ kṣayakāle upasthite |

pratibhānaṃ labhet kṣipraṃ pravṛttaṃ yadi dhārayet || 63 ||

ekagāthāṃ pi dhāritvā puṇyaskandho acintiyaḥ |

kiṃ vā punaḥ sarvasūtraṃ dhārayed yaḥ śrutārthikaḥ || 64 ||

sarvasattvān bodhiprāptān pūjayed yo hyatandritaḥ |

yaḥ kuryād gauraveṇāsau kalpasattvopamān sadā || 65 ||

itaḥ samādhito yaśca gāthāmekāṃ pi dhārayet |

sarvaṃ purimakaṃ puṇyaṃ kalāṃ nopaiti ṣoḍaśīm || 66 ||

acintiyānānuśaṃsān buddhajñānena jānami |

imaṃ samādhiṃ śrutveha yaḥ kāṅkṣāṃ na kariṣyati || 67 ||



iti śrīsamādhirāje pratisaṃvidavatāraparivarto nāma caturviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project