Digital Sanskrit Buddhist Canon

Indraketudhvajarājaparivartaḥ

Technical Details
indraketudhvajarājaparivartaḥ ||



tatra khalu bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena sarvakuśalamūlaśikṣāguṇadharmaniśritena bhavitavyam | asaṃsargabahulena ca bhavitavyam, pāpamitraparivarjakena kalyāṇamitrasaṃniśritena paripṛcchakajātīyena dharmaparyeṣṭyāmatṛptena prāmodyabahulena dharmārthikena dharmakāmena dharmaratena dharmaparigrāhakeṇa dharmānudharmapratipannena | śāstṛsaṃjñā anena sarvabodhisattveṣūtpādayitavyā | yasya cāntikādimaṃ dharmaparyāyaṃ śṛṇoti, tena tasyāntike prītigauravaṃ śāstṛsaṃjñā cotpāditavyā| yaḥ kumāra bodhisattvo mahāsattva imān dharmān samādāya vartate, sa kṣipramanācchedyapratibhāvaniryāto bhavati | acintyabuddhadharmādhimuktaśca bhavati | gambhīreṣu ca dharmeṣu nidhyaptiṃ gacchati | ālokabhūtaśca bhavati sadevakasya lokasya kāṅkṣāvimativicikitsāndhakāravidhamanatayā ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

abhyatīta bahukalpakoṭiyo

aprameya atulā acintiyāḥ |

yad abhūṣi dvipadānamuttamo

indraketudhvajarāja nāyakaḥ || 1 ||

so samādhimimu śāntu deśayi

yatra nāsti naru jīva pudgalaḥ |

māya budbuda marīci vidyutā

sarva dharma dakacandrasaṃnibhāḥ || 2 ||

nāsti sattva manujo ca labhyate

kālu kṛtva paraloki gacchi yo |

no ca karma kṛtu vipraṇaśyate

kṛṣṇa śukla phala deti tādṛśam || 3 ||

eṣa yukti nayadvāra bhadrakaṃ

sūkṣma durdṛśu jināna gocarā |

yatra akṣarapadaṃ na labhyate

buddhabodhi bhagavān prajānati || 4 ||

dhāraṇī vipulajñānasaṃcayā

sūtrakoṭiniyutāna āgatā |

buddhakoṭiniyutāna gocara-

staṃ samādhi bhagavān prabhāṣate || 5 ||

āturāṇamaya vyādhimocako

bodhisattvasamudānitaṃ dhanam |

sarvabuddhastuta saṃprakāśito

devakoṭiniyutehi pūjitaḥ || 6 ||

sarva bālajana bhūtacodanā

tīrthikehi parivarjitaḥ sadā |

śreṣṭha śīladhanu buddhavarṇitaṃ

vidyuteva gagane na lipyate || 7 ||

yehi pūjita jināna koṭiyo

dānaśīlacaritā vicakṣaṇāḥ |

pāpamitra puri yehi varjitā

teṣa paitṛkadhanaṃ niruttaram || 8 ||

tatra bhikṣu sthitu dharmabhāṇako

brahmacāri sugatasya aurasaḥ |

śrutva dharmamimamānulomikaṃ

citta pādesi ya lokanāyakaḥ || 9 ||

indraketudhvajarāju nāyako

adhyabhāṣi abhu dharmabhāṇakam |

bhikṣubhāva paramaṃ ti duṣkaraṃ

cittupāda vara agrabodhaye || 10 ||

śīlu rakṣa maṇiratnasaṃnibhaṃ

mitra seva sada ānulomikam |

pāpamitra na kadāci sevato

buddhajñānamacireṇa lapsyase || 11 ||



iti śrīsamādhirāje indraketudhvajarājaparivarto nāma viṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project