Digital Sanskrit Buddhist Canon

Acintyabuddhadharmanirdeśaparivartaḥ

Technical Details
acintyabuddhadharmanirdeśaparivartaḥ |



tasmāttarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā acintyabuddhadharmanirdeśakuśalena bhavitavyam | acintyabuddhadharmaparipṛcchakajātikena bhavitavyam | acintyabuddhadharmādhimuktikena bhavitavyam | acintyabuddhadharmaparyeṣaṇākuśalena bhavitavyam | acintyāṃśca buddhadharmān śrutvā nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat- yathā kathaṃ bhagavan bodhisattvo mahāsattvaḥ acintyabuddhadharmanirdeśakuśalo bhavati, acintyabuddhadharmaparipṛcchākuśalaśca, acintyabuddhadharmādhimuktaśca ? acintyabuddhadharmaparyeṣaṇākuśalaśca bhavati, acintyāṃśca buddhadharmān śratvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate ?

tena khalu punaḥ samayena pañcaśikho nāma gandharvaputraḥ pañcabhistūryaśataiḥ sārdhaṃ gaganatalādavatīrya bhagavataḥ purataḥ sthito'bhūdupasthānaparicaryāyai | atha khalu pañcaśikhasya gandharvaputrasyaitadabhavat-yannvahaṃ yathaivaḥ devānāṃ trāyastriṃśānāṃ śakrasya ca devānāmindrasya sudharmāyāṃ devasabhāyāmupasthānaparicaryāṃ karomi, saṃgītiṃ saṃprayojayāmi, tathaivādya devātidevasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya pūjāyai saṃgītiṃ saṃprayojayeyam ||

atha khalu pañcaśikho gandharvaputrastaiḥ pañcabhistūryaśataistaiśca pañcamātrairgandharvaputraśataiḥ sārdhamekasvarasaṃgītisaṃprayuktābhistūryasaṃgītibhirvaidūryadaṇḍāṃ vīṇāmādāya bhagavataḥ purato vādayāmāsa | atha khalu bhagavata etadabhūda-yannvahaṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskuryāṃ yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena candraprabhaḥ kumārabhūto'cintyabuddhadharmanidhyaptikauśalyamadhigacchet, sarvadharmasvabhāvasamatāvipañcitācca samādherna calet | pañcaśikhasya ca gandharvaputrasya tantrīsvaragītisvarakauśalyamupadiśeyam ||

atha khalu bhagavāṃstathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma, yattebhyaḥ pañcabhyastūryaśatebhyaḥ saṃprayuktebhyaḥ pravāditebhyo yathānakumpopasaṃhṛtaḥ śabdo niścarati dharmapratisaṃyuktaḥ | imāśca buddhadharmanidhyaptigāthā niścaranti buddhānubhāvena-

ekahi vālapathe bahubuddhā

yāttika vālika gaṅganadīye |

kṣetraṃ tāttika teṣa jinānāṃ

te ca vilakṣaṇa te visabhāgāḥ || 1 ||

pañcagatīgata bālapathasmin

nairayikā pi ca tiryagatāśca |

te yamalaukika devamanuṣyā

nāpi ca saṃkaru no ca upīḍo || 2 ||

tatra pade sasarāḥ sasamudrāḥ

sarva nadī tatha utsa taḍāgāḥ |

no pi ca saṃkaru no ca upīḍo

evamacintiyu dharma jinānām || 3 ||

tatra pade'pi ca parvata neke

cakravāla api meru sumeru |

ye mucilinda mahāmucilinda

vindhyatha gṛdhrakūṭo himavāṃśca || 4 ||

tatra pade nirayāśca sughorā-

stapana pratāpana ānabhiramyāḥ |

tatra ca ye niraye upapannā

vedana te pi dukhāṃ anubhonti || 5 ||

tatra pade'pi ca devavimānā

dvādaśayojana te ramaṇīyāḥ |

teṣu bahū marutān sahasrā

divyaratīṣu sukhānyanubhonti || 6 ||

tatra pade ca buddhāna utpādo

śāsanu lokavidūna jvaleti |

taṃ ca na paśyati jñānavihīno

yena na śodhita carya viśuddhā || 7 ||

tatra pade'pi ca dharma niruddho

nirvṛtu nāyaku śrūyati śabdaḥ |

tatra pade'pi ca keci śṛṇonti

tiṣṭhati nāyaku bhāṣati dharmam || 8 ||

tatra pade'pi ca keṣacidāyu-

rvarṣa acintiya vartati saṃjñā |

tatra pade'pi vā kālu karonti

no ciru jīvati śrūyati śabdaḥ || 9 ||

tatra pade'pi ca keṣaci saṃjñā

dṛṣṭu tathāgatu pūjitu buddho |

toṣitu mānasu saṃjñagraheṇa

no pi ca pūjitu no ca upanno || 10 ||

svasmi gṛhe supineva manuṣyo

kāmaguṇeṣu ratīranubhūya |

sa pratibuddhu na paśyati kāmāṃ -

stacca prajānati so supino ti || 11 ||

yat tatha dṛṣṭu śruta mata jñātaṃ

sarvamidaṃ vitathaṃ supino vā |

yastu bhaveta samādhiya lābhī

so imu jānati dharmasvabhāvān || 12 ||

sūsukhitāḥ sada te nara loke

yeṣa priyāpriyu nāsti kahiṃcit |

ye vanakandarake'bhiramanti

śrāmaṇakaṃ susukhaṃ anubhonti || 13 ||

yeṣa mamāpi tu nāsti kahiṃcid

yeṣa parigrahu sarvaśu nāsti |

khaṅgasamā vicarantimu loke

te gagane pavaneva vrajanti || 14 ||

bhāvitu mārga pravartitu jñānaṃ

śūnyaka dharma nirātmanu sarve |

yena vibhāvita bhontimi dharmā-

stasya bhavet pratibhānamanantam || 15 ||

sūsukhitā bata te nara kole

yeṣa na sajjati mānasu loke |

vāyusamaṃ sada teṣviha cittaṃ

no ca priyāpriyu vidyati saṅgo || 16 ||

apriyu ye dukhitehi nivāso

ye hi priyā dukhi tehi viyogo |

anta ubhe api eti jahitvā

te sukhitā nara ye rata dharme || 17 ||

ye anunīyati śrutvimi dharmān

sa pratihanyati śrutva adharmam |

so madamānahato viparīto

mānavaśena dukhi anubhoti || 18 ||

ye samatāya pratiṣṭhita bhonti

nityamanunnata nāvanatāśca |

ye priyato'priyataśca sumuktā-

ste sada muktamanā viharanti || 19 ||

śīle pratiṣṭhitu sūpariśuddhe

dhyāne pratiṣṭhitu nityamacintye |

ye vanakandari śānti ramante

teṣa na vidyati vīmati jātu || 20 ||

ye ca punarvitathe pratipannāḥ

kāmaguṇeṣu ratāḥ sada bālāḥ |

gṛdhru yathā kuṇapeṣvadhimuktā

nityavaśānugatā namucisya || 21 ||

asmin khalu punargāthābhinirhāre bhāṣyamāṇe candraprabhaḥ kumārabhūtaḥ acintyeṣu buddhadharmeṣu gambhīranidhyaptinirdeśakauśalyamanuprāptaḥ, sūtrāntanirhārāvabhāsaṃ ca pratilabdhavān | pañcaśikhasya ca gandharvaputrasya ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | aprameyāṇāṃ ca sattvānāṃ devamānuṣikāyāḥ prajāyā anuttarāyāṃ samyaksaṃbodhau cittānyutpannāni | aprameyāṇāṃ ca sattvānāmarthaḥ kṛto'bhūta ||



iti śrīsamādhirāje acintyabuddhadharmanirdeśaparivarto nāmonaviṃśatitamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project