Digital Sanskrit Buddhist Canon

Smitavyākaraṇaparivartaḥ

Technical Details
smitavyākaraṇaparivartaḥ |



atha khalu bhagavāṃstasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamābhiḥ sārūpyābhirgāthābhiḥ pratyabhāṣata-

candraprabho eṣa kumārabhūtaḥ

saṃstutya buddhamatulīya prītiyā |

bhāṣitva buddhāna viśiṣṭa varṇaṃ

praśaṃsanīyaḥ sada kāli bheṣyati || 1 ||

ihaiva co rājagṛhasmi pūrvaṃ

dṛṣṭvaiva buddhāna sahasrakoṭayaḥ |

sarveṣa cānena jināna antike

ayaṃ varaḥ śāntasamādhi pṛcchitaḥ || 2 ||

sarvatra co eṣa mamāsi putro

imāṃ caranto varabodhicārikām |

sarvatra cāsīt pratibhānavantaḥ

sarvatra cāsīt sada brahmacārī || 3 ||

sa paścime kāli mahābhayānake

tvameva sākṣī ajitā mamātra |

sthihitva śuddhe sada brahmacarye

vaistārikaṃ eṣa samādhi kāhite || 4 ||

samādhimeṣantu idaṃ praṇītaṃ

etena mārgeṇa sa bodhi lapsyate |

parigṛhīto bahubuddhakoṭibhiḥ

pūjāṃ varāṃ kāhiti nāyakānām || 5 ||

jñāne sthihitvā ahu vyākaromi

candraprabhasyācaritaṃ viśiṣṭam |

na paścakāle'sya bhave'ntarāyo

na brahmacaryasya na jīvitasya || 6 ||

haste yathā āmalakāni pañca

prajānāti buddhasahasrakoṭayaḥ |

taduttare yāttika gaṅgavālikā

anāgatā yeṣviya pūjanā hoti || 7 ||

devāna nāgāna aśītikoṭayaḥ

yakṣāṇa co koṭisahasra saptatiḥ |

autsukyameṣanti ya paścakāle

pūjāṃ karontā dvipadottamānām || 8 ||

sa pūja kṛtvā dvipadāna uttamān

samudācari jñānamimaṃ niruttaram |

sa paścime cocchrayi lokanātho

vimalaprabho nāma jino bhaviṣyati || 9 ||

idaṃ svakaṃ vyākaraṇaṃ śrutitvā

prītisphuṭo āsi kumārabhūtaḥ |

candraprabho udgata sapta tāla

udānudāneti nabhe sthihitvā || 10 ||

aho jinā uttamadharmadeśakā

vimuktijñānādhipatībale sthitā |

suniścite uttamajñāni tiṣṭhasi

anābhibhūto'si parapravādibhiḥ || 11 ||

vivarjitā saṅga vimukti sparśitā

vibhāvitaṃ vastu bhave na sajjasi |

prapañca sarve sakalā na bhonti te

asaṅgajñānaṃ tribhave'bhivartate || 12 ||

sarvaprapañcebhiranopaliptā

dṛṣṭiḥ prapañcāḥ sakalāḥ prahīṇāḥ |

subhāviate mārga niketu nāsti

anābhibhūtā aviruddha kenacita || 13 ||

niketu traidhātuki nāsti tubhyaṃ

oghāśca granthāśca prahīṇa sarve |

tṛṣṇālatābandhana sarvi chinnā

bhava prahīṇo bhavasaṃghi nāsti || 14 ||

svabhāvu dharmāṇamabhāvu jānase

anābhilapyā gira saṃprabhāṣase |

siṃhena vā kroṣṭuka tīrtha nāśitā

ye te viparyāsasthitā avidvasu || 15 ||

nidhāna śreṣṭhaṃ mayi labdhamadya

dharmaṃ nidhānaṃ sugatena deśitam |

prahīṇa sarvā vinipātu durgati

kāṅkṣā na mehāsti bhaviṣya nāyakaḥ || 16 ||

mūrdhasmi pāṇiṃ pratisthāpayitvā

suvarṇavarṇaṃ ruciraṃ prabhāsvaram |

abhiṣiñca bodhāya nararṣabhastaṃ

sadevakaṃ loka sthapetva sākṣiṇam || 17 ||



iti śrīsamādhirāje smitavyākaraṇaparivarto nāma pañcadaśaḥ || 15 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project