Digital Sanskrit Buddhist Canon

Smitasaṃdarśanaparivartaḥ

Technical Details
smitasaṃdarśanaparivartaḥ |



atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-āścaryaṃ bhagavan yāvat subhāṣiteyaṃ bhagavatā tathāgatenārhatā samyaksaṃbuddhena sarvadharmasvabhāvasamatā sarvabodhisattvaśikṣāsamādhinirdeśaḥ | yathāpi nāma bhagavan dīrgharātramatra śikṣitvā samudāgato'nuttarāyāṃ samyaksaṃbodhau | pratibhāti ca me bhagavan, pratibhāti ca me sugata | bhagavānāha- pratibhātu te kumāra yasyedānīṃ

kālaṃ manyase | atha khalu candraprabhaḥ kumārabhūto bhagavatā kṛtāvakāśo bhagavantaṃ saṃmukhaṃ sārūpyābhirgāthābhirabhyaṣṭāvīt-

dṛṣṭvāna sattvān dukhitānupadrutān

rāgeṇa doṣeṇa sadābhibhūtān |

cittaṃ tvayotpāditu bodhikāraṇādū

buddho bhaveyaṃ ti prajāna mocakāḥ || 1 ||

cīrṇo'si vīrye bahukalpakoṭiyo

dāne dame saṃyami nityu śikṣitaḥ |

śīle ca kṣāntau tatha vīrye'tandrito

dānaṃ ca dattaṃ vipulamanantakam || 2 ||

na co tava mānasu jātu khinnaṃ

hastāṃśca pādāṃstyajamānu jīvitam |

hiraṇyasuvarṇaṃ tatha putradāraṃ

rājthaṃ ca tyaktamanapekṣa bhūtvā || 3 ||

śīlaṃ tavācchaṃ vimalaṃ viśuddham

ātmā ca tyakto na ca śīla khaṇḍitam |

kāyena vācā manasā susaṃvṛtā

sudāntacittā sugatā namo'stu te || 4 ||

kṣāntīratāḥ kṣāntipathe pratiṣṭhitāḥ

kāye kṛte khaṇḍa pi naiva krudhyase |

kṣīraṃ tataḥ prasravi maitrabhāvanā

āścaryabhūtā sugatā namo'stu te || 5 ||

balairupetā daśabhirbalaiḥ sthitā

asaṅgujñānī vidi sarvadharmān |

karuṇāni lokahitakara dharmasvāmin

anukampase prajā ima arthakāmaḥ || 6 ||

śūnyaṃ ti jñānaṃ na ca punihāsti sattvo

lokaṃ ca dṛṣṭva tathā ti pranaṣṭamārgam |

vibodhitāste prakṛtinirātmadharme

vimuktijātā na ca kvaci sā vimuktiḥ || 7 ||

pratyādiśaṃ jahiya sadā pramattaṃ

jitvā ca māraṃ sabalamanantasainyam |

buddhitva bodhi vipulāmanantajñānaṃ

diśehi dharmaṃ parama viśuddhaśāntam || 8 ||

gaganaṃ pateyyā saha śaśitārakehi

pṛthivī vinaśyet sanagaraśailasaṃsthā |

ākāśadhāturapi ca siyānyathātvaṃ

no caiva tubhyaṃ vitatha bhaṇeyya vācā || 9 ||

dṛṣṭvā tvaṃ duḥkhitān sattvānupalambharatāḥ prajāḥ |

anopalambhaṃ deśesi gambhīrāṃ śāntaśūnyatām || 10 ||

śikṣito'si mahāvīra kalpakoṭīracintiyā |

anopalambhaśikṣāyāṃ skhalitaṃ te na vidyate || 11 ||

yādṛśe śikṣito dharme tādṛśaṃ dharmu bhāṣase |

abhūmiratra bālānāṃ yāvanta anyatīrthikāḥ || 12 ||

ye sthitā ātmasaṃjñāyāṃ te skhalanti avidvasu |

jñātvā dharmāṇa nairātmyaṃ skhalitaṃ te na vidyate || 13 ||

bhūtavādī mahāvīra bhūtadharmapratiṣṭhitaḥ |

bhūte satye sthito nātha bhūtāṃ vācaṃ prabhāṣase || 14 ||

bhūtā te cārikā āsīd yathā te praṇidhiḥ kṛtaḥ |

tasya bhūtasya niṣyandā bhūtāṃ vācaṃ prabhāṣase || 15 ||

bhūtacaryāsu saṃpanno bhūtakoṭīsuśikṣitā |

bhūtāśayā bhūtacarī bhūtaprajña namo'stu te || 16 ||

samaste prajñayā nāsti jñānavādi prabhākara |

jñāne viśeṣatāṃ prāpta jñānavādi namo'stu te || 17 ||

mitrastvaṃ sarvasattvānāṃ maitrī tava subhāvitā |

aprakampyo yathā meruracalaḥ supratiṣṭhitaḥ || 18 ||

gaṇe suvipule śāsturgaṇān saṃparikarṣasi |

gabhīraprajñā sugatā nadase pariṣadgatā || 19 ||

siṃhanādaṃ nadi buddhaḥ siṃhavikrāntavikramaḥ |

jitāste tīrthikāḥ sarve siṃhena kroṣṭukā yathā || 20 ||

adāntadamako vīra adāntā damitāstvayā |

te ca mitrā dṛḍhā bhonti abhedyā bhonti susthitāḥ || 21 ||

dṛṣṭvā tvaṃ duḥkhitān sattvānātmadṛṣṭisamāśritān |

nairātmya dharmaṃ deśemi yatra nāsti priyāpriyam || 22 ||

aśikṣitānāṃ bālānāṃ kumārgapathacāriṇām |

mārgaṃ tvaṃ saṃprakāśesi yena gacchanti nāyakāḥ || 23 ||

ye sthitā ātmasaṃjñāyāṃ duḥkhe te supratiṣṭhitāḥ |

na te jānanti nairātmyaṃ yatra duḥkhaṃ na vidyate || 24 ||

akhilitapadadharmadeśako'si

skhalitu na labhyati lokanātha |

avitatha gira saṃprabhāṣase tvaṃ

duḥkhamokṣakarā namaste nātha || 25 ||

bahuniyutaśatā sahasrakoṭyo

gaganasthitāḥ pṛthu devanāgayakṣāḥ |

sarviṃ spṛha janenti nāyakasmin

bhagavatu vāca śruṇitva arthayuktām || 26 ||

snigdhamṛdumanojñakālayuktāṃ

sumadhura vāca praṇīta premaṇīyām |

aparimitasvarāṅgasaṃprayuktāṃ

hitakara mokṣakarīṃ bahujanasya || 27 ||

turiyaśatasahasra aprameyā

sumadhura yukta bhaveyurekakāle |

divyasvara viśiṣṭa premaṇīyā

abhibhavati sugatasya ekavācā || 28 ||

dvijagaṇakalaviṅkamañjudhoṣāḥ

surucira premaṇīyāḥ sugītaśabdāḥ |

śaṅkhapaṭahabherivīṇaśabdāḥ

kalamapi na labhantiḥ buddhaśabde || 29 ||

parabhṛtaśukaśārikāṇa śabdā-

statha punaḥ krauñcamayūrakinnarāṇām |

ruta ravita ya keci premaṇīyāḥ

kalamapi buddhasvarasya nānubhonti || 30 ||

priya madhura manojña premaṇīyāḥ

sumadhura śāntagirā praśaṃsanīyāḥ |

sarvi gira prayukta ekakāle

giravara harṣaṇiyāstathāgatasya || 31 ||

suramanujanarendradānavānāṃ

sakalabhave tribhave ya asti sattvāḥ |

yā prabhā abhavat prabhākarāṇāṃ

abhibhavati sugatasya ekaraśmiḥ || 32 ||

kusumitu sugatasya ātmabhāvaḥ

parivṛtu vicitru sarvalakṣaṇaiḥ |

puṇyaśatanirvṛtu accha śuddhaḥ

pratapati sarvajage jinasya kāyaḥ || 33 ||

śaṅkhāna śabda paṇavasughoṣakāṇāṃ

bherīṇa śabda tathapi ca kimpalānām |

sarve ca śabda sumadhura premaṇīyā

buddhasya śabde śatima kalāṃ na bhonti || 34 ||

tūryāṇa koṭiniyutasahasraśabdā

āsvādanīya sumadhura divyakalpāḥ |

prāmodanīya marugaṇa apsarāṇāṃ

buddhasya śabde śatima kalāṃ na bhonti || 35 ||

krauñcā mayūra parabhṛta cakravākā

haṃsāḥ kuṇālā bahuvidhapakṣisaṃghāḥ |

ye te saśabdāḥ sumadhura ekakāle

buddhasya śabde śatima kalāṃ na bhonti || 36 ||

nāgāna yakṣāṇa asuramahoragāṇāṃ

devendrabrahmamarupatīnāṃ ca śabdāḥ |

yāvanta śabdāstribhave manojña kāntā

buddhasvarasya kalamapi te na bhonti || 37 ||

yā brahmaṇo vā marupatinaśca ābhā

prabhāsvarāṇāṃ maṇiratanāna ābhāḥ |

sarvā ya ābhā vividhamanekarūpāḥ

sarvāsta ekā abhibhavi buddharaśmiḥ || 38 ||

kāyena śuddho vacasā manena caiva

jñānena śuddhastribhavi anopaliptaḥ |

guṇasārarāśi guṇaratano narendraḥ

sarvaguṇehi asamasamaḥ svayaṃbhūḥ || 39 ||

evaṃ stavitvā daśabala satyavādiṃ

vācaṃ prabhāṣi muditamanaḥ kumāraḥ |

pūjitva buddhamatuliyamaprameyaṃ

buddho bhaveya yatha iva śākyasiṃhaḥ || 40 ||

tasyo viditvā sugatu viśiṣṭa caryā-

masaṅgajñānī smitamakaronnarendraḥ |

maitreyu pṛcchī daśabalajyeṣṭhaputraṃ

kasyārthi etaṃ smitu kṛtu nāyakena || 41 ||

ākampitābhūdvasumati ṣaḍvikāraṃ

devāśca nāga gaganasthitā udagrāḥ |

prekṣanti buddhaṃ pramudita hṛṣṭacittā-

staṃ vyākarohi sugata anābhibhūtaḥ || 42 ||

abhūmirasmi bhagavatu śrāvakāṇāṃ

yatra pravṛttaṃ puruṣavarasya jñānam |

suviśuddhajñāninnanupamaprajñabhūmi

akhilā te smitu kṛtu jina kasya arthe || 43 ||

pṛcchami daśabalaṃ vināyakaṃ

śākyasiṃha dvipadānamuttamam |

jñānapāramiṃ gataṃ prabhākaraṃ

rāgadveṣakhilamohasādakam || 44 ||

kalpakoṭi carito'si nāyako

gaṅgavālukasamāstatottaram |

eṣamāṇu varabodhimuttamāṃ

kasya arthi smitu etu darśitam || 45 ||

hasta-pāda parikṛtta śāstunā

putradāra priyajñāti bāndhavān |

eṣamāṇu varajñānamuttamaṃ

ko nu hetu smitadarśane mune || 46 ||

aśvahastirathapattiyo tvayā

dāsadāsimaṇiratna rūpyakam |

naiva dravyaratanaṃ ca labhyate

yanna tyaktu caratā ti cārikām || 47 ||

jñānu śreṣṭhu tribhave'tivartate

sarvasattvacariyāṃ prajānase |

dhātucittu adhimuktikovidā

kasya arthi smitu etu darśitam || 48 ||

kena pūjita narāṇamuttamāḥ

kasya vārtha vipulo bhaviṣyati |

ko ca asya cariyāya grāhakaḥ

kasya arthi smitu darśitaṃ mune || 49 ||

ṣaḍvikāra pṛthivī prakampitā

padmakoṭya dharaṇītu utthitāḥ |

koṭipatraparamā prabhāsvarā

hemavarṇarucirā manoramā || 50 ||

yatrime sthita jinasya aurasā

bodhisattva paramā maharddhikāḥ |

dharmabhāṇaka bahū samāgatā-

steṣa kāruṇika pṛcchi nāyakam || 51 ||

bheriśaṅkhatuṇavāḥ sughoṣakā-

stūrya koṭiniyutāḥ pravāditāḥ |

teṣa śabda gaganasmi śrūyate

yādṛśaḥ sugataghoṣa acintiyaḥ || 52 ||

haṃsakrauñcakalaviṅkakokilāḥ

pakṣisaṃgha bahukāḥ samāgatāḥ |

muñci ghoṣa paramaṃ prabhāsvaraṃ

buddhaghoṣakala nānubhonti te || 53 ||

kena dāna dama saṃyamaḥ pure

kalpakoṭi bahukā niṣevitāḥ |

kena pūjita narāṇa uttamā

kasya arthi smitu etu darśitam || 54 ||

kena pūrvi dvipadendru pṛcchito

gauravaṃ paramu saṃjanitvana |

buddhabodhi kathameṣa labhyate

kasya arthi smitu etu darśitam || 55 ||

yāttikā daśabalā atītakāḥ

pratyutpanna sugatā anāgatāḥ |

sarva jānasi narāṇamuttamo

tena pṛcchami prajāya kāraṇāt || 56 ||

cittasaṃtati prajāya jānate

sarvi prāṇina anantagocarāḥ |

yasya yādṛśu narasya āśaya-

stena pṛcchami narāṇamuttamam || 57 ||

ye caranti cariyāmanuttamāṃ

hetuyuktivinayasmi kovidāḥ |

buddhajñāna kathametu labhyate

etadarthi dvipadendru pṛcchiham || 58 ||

ye hi dharma sukhumāḥ sudurdṛśāḥ

śūnya śānta atulā acintiyāḥ |

bhāvitā daśabalāna gocarā-

steṣa artha ahu pṛcchi nāyakam || 59 ||

yeṣa maitri karuṇā subhāvitā

sarvaprāṇiṣu jage acintiyā |

sattvasaṃjña na ca yeṣa vartate

teṣa arthi dvipadendru pṛcchiyām || 60 ||

yeṣa jñānamatulamacintiyaṃ

teṣa grāhya na kadāci vidyate |

cittagocariya pāramiṃ gatā

teṣa arthi ahu nātha pṛcchami || 61 ||

śīlajñānaguṇapāramiṃ gatā

tryadhvajñānamatulaṃ bhivartate |

naiva tubhya skhalitūpalabhyate

kasya arthi smitu etu darśitam || 62 ||

śāriputra aniruddha kolitā

ye ca anya sugatasya śrāvakāḥ |

naiva teṣa iha jñānu vartate

buddhagocaru ayaṃ nirūttaraḥ || 63 ||

sarvadharmavaśipāramiṃ gatāḥ

sarvaśikṣa-cariyāya udgatāḥ

saṃjanetva karuṇāṃ vināyakā

muñca ghoṣa paramārthakovidā || 64 ||

ye'pi pūrva bahukalpakoṭiyo

eva cinti dvipadendru pṛcchitaḥ |

bhaṣyamagru śaraṇaṃ parāyaṇaṃ

teṣa adya phala brūhi nāyakā || 65 ||

yakṣarākṣasakumbhāṇḍaguhyakāḥ

prekṣamāṇa dvipadānamuttamam |

sarvi prāñjalisthitāḥ sagauravāḥ

śrotu vyākaraṇamagrapudgalān || 66 ||

bodhisattva bahavo'dya āgatā

ṛddhimanta bahukṣetrakoṭibhiḥ |

jeṣṭhaputra sugatasya aurasāḥ

sarvi prāñjalisthitāḥ sagauravāḥ || 67 ||

gandhahasti purimādiśā gato-

'kṣobhyakṣetra diśi lokaviśrutaḥ |

bodhisattvanayutaiḥ puraskṛtaḥ

śākyasiṃhu dvipadendru pṛcchanā || 68 ||

sukhāvatīya varalokadhātuto

mahāsthāma prāpta avalokiteśvaraḥ |

bodhisattvanayutaiḥ puraskṛtaḥ

śākyasiṃhu dvipadendru pṛcchanā || 69 ||

yena pūrva bahukalpakoṭiyo

aprameya sugatā upasthitāḥ |

sāgarāṇa sakalā ca vālikā

eṣatā parama jñānamuttamam || 70 ||

sarvabuddhastuta saṃpraśaṃsitaḥ

sarvadharmaguṇapāramiṃ gataḥ |

sarvalokadiśatāsu viśruto

mañjughoṣa sthitu prāñjalīkṛtaḥ || 71 ||

buddhakṣetraniyutaiścaritvanā

sudurlabhamīdṛśakāna darśanam |

buddhaputraguṇavat suśikṣitāḥ

sarvi prāñjalisthitāḥ sagauravāḥ || 72 ||

nāsti anya iha kaści bhājanaṃ

evarūpi yatha eta sūratāḥ |

dharmakoṣadhara sarvaśāstunāṃ

snigdhabhāva gira muñca nāyakā || 73 ||

na hyakāraṇaka jinā vināyakā

darśayanti smitamagrapudgalāḥ |

muñca ghoṣavara dundubhisvara

kasya arthi smitu etu darśitam || 74 ||

haṃsakokilamayūrasārasā

meghanāda vṛṣabhāḥ pragarjitāḥ |

divyavādyamadhurāḥ pravāditā

vyākarohi gira sattvamocanī || 75 ||

maitrasaṃjanani premavardhanī

jñānadarśani avidyariñcanī |

arthatīraṇi prajñāvivardhanī

kalpakoṭiniyutā viśodhanī || 73 ||

viniścitabhāvavibhāvita-

duḥkhanirodhapadārthanidarśanī |

sarvakutīrthakavādadhvaṃsanī

śūnya nisattva nijīva vibhāvani || 77 ||

puṇyasahasraśatehi alaṃkṛtaḥ

buddhasahasraśatehi caritviha |

devasahasraśatehi susaṃstutaḥ

brahmasahasraśatehi namaskṛtaḥ || 78 ||

rākṣasayakṣakumbhāṇḍaprasādani

nāgasuparṇamahoragamocani |

nityamasakta-prayukta-udīraṇi

karmaphalehi śubhehi samudgataḥ || 79 ||

ye ca keci jināḥ parinirvṛtā

ye ca anāgata ye ca avasthitāḥ |

sarvi prajānasi saṅgu na te'stīti

sarvaguṇehi samudgata nāyaka || 80 ||

bhūtadharā sasamudraparvata

sarvi mahī ṣaḍvikāra prakampitā |

devagaṇā nabhi puṣpa kṣipanti ca

divyu pravāyati gandhu manoramu || 81 ||

hatarāgadoṣatimirā nikhilā

pariśuddhaśīla pariśuddhamanāḥ |

praśānta śūnya animittaratā

narasiṃhanādu nada kāruṇikā || 82 ||

pratibhānavanta suviśālayaśā

susamāptaprajña tathajñāna jinā |

tava loki nāsti samu kāruṇikā

bhaṇa kasyu arthi smitu darśayase || 83 ||

kalaviṅkakokilamayūraravā-

statha jīvaṃjīvaṃ jīvakamanojñarutāḥ |

rañjanīya śabdu bhuvi ekakṣaṇe

kala tena bhonti sugatasya svare || 84 ||

bheryo mṛdaṅgapaṇavāśca tathā

śaṅkha saveṇu tathā vallariyo |

tūryāsahasra siya ekaravāḥ

kala nānubhonti sugatasya rute || 85 ||

tūryasahasra vara divyarutā

rañjanīya gīta siya apsarasām |

sugīti śabdarati saṃjane

kala na bhonti sugatasya rute || 86 ||

ekasvarā tu tava lokahitā

nānādhimukti svaru niścarati |

ekaiku manyi mama bhāṣi jino

brūhi smitaṃ ti kṛtu kasya kṛte || 87 ||

devāna śabda tatha nāgarutā

ye cāpi kinnararutā madhurāḥ |

praśamenti kleśa na kadācidapi

buddhasvarāstu sada kleśanudāḥ || 88 ||

prītiṃ janeti na ca rāgaratiṃ

maitrīṃ janeti na ca doṣamatim |

prajñāṃ janeti na ca moharatiṃ

buddhāna sarva malanāśi svaraḥ || 89 ||

na bahi ca śabdu pariṣātu prajā

sarveṣa chindati sa kāṅkṣaśatān |

na ca onato na hi ca aunnamato

samasaukhyadarśana svaro muninaḥ || 90 ||

bhajyādiyaṃ mahī saśailaraṇā

kṣīyate sāgarajalaṃ ca tathā |

candro'tha sūryu dharaṇīṃ prapated

giramanyathā na puna bhāṣi jinaḥ || 91 ||

sarvāṅgavākya pariśuddhagirā

siṃhasvarā madhuramañjagirā |

brahmasvarā sugata kāruṇikā

bhaṇa kasya arthi smitu darśayase || 92 ||

yāvanta sattva iha sarva jage

sarveṣa citta carate kuśalaḥ |

ye atītanāgata ye sāṃpratikā

bhaṇa kasya arthi smitu darśayase || 93 ||

yāvanta kecijjina kāruṇikā

jñānasmi sarvi vaśi pāramiṃ gatāḥ |

na ca te jinā vimalacandramukhā

nāhaitukaṃ smita sada darśayase || 94 ||

api kalpakoṭi bhaṇi apratimā

yatha gaṅgavālika bhaṇeyya guṇān |

na ca śakyu kīrtitu pramāṇu guṇe

bhaṇa kasya arthi smitu darśayase || 95 ||



iti śrīsamādhirāje smitasaṃdarśanaparivartaścaturdaśaḥ || 14 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project