Digital Sanskrit Buddhist Canon

Samādhinirdeśaparivartaḥ

Technical Details
samādhinirdeśaparivartaḥ |



tatra khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena samādhinirdeśakuśalena bhavitavyam | tatra kumāra katamaḥ samādhinirdeśaḥ ? yā yathāvattatā sarvadharmāṇāṃ samatā aviṣamatā | akalpanā avikalpanā | aviṭhapanā asamutthāpanā | anutpādaḥ anirodhaḥ | kalpavikalpaparikalpasamucchedaḥ | cittānālambanatā | amanasikāraḥ | prajñaptisamucchedaḥ | vitarkavikalpasamucchedaḥ | rāgadveṣamohasamucchedaḥ | nāntānantamanasikāraḥ | manasikārasamucchedaḥ | skandhadhātvāyatanasvabhāvajñānam | smṛtimatigatihrīdhṛticāritrācāragocarapratipattisthānam | araṇābhūmiḥ | śāntabhūmiḥ | sarvaprapañcasamucchedaḥ | sarvabodhisattvaśikṣā | sarvatathāgatagocaraḥ | sarvaguṇapariniṣpattiḥ | ayamucyate kumāra samādhinirdeśaḥ | yatra samādhinirdeśe pratiṣṭhito bodhisattvo mahāsattvo'virahito bhavati samādhinā, abhrāntacittaśca bhavati, mahākaruṇāsamanvāgato'prameyāṇāṃ ca sattvānamarthaṃ karoti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

samādhyaviṣamā bhūmiḥ śāntā sūkṣmā sudurdṛśā |

sarvasaṃjñāsamuddhātaḥ samādhistena cocyate || 1 ||

akalpaścāvikalpaścāgrāhyatvamanidarśanam |

anupalabdhiścittasya samādhistena cocyate || 2 ||

samāhito yadā bhoti sarvadharmā na manyate |

amanyanā yathābhūtaṃ samādhiriti śabditaḥ || 3 ||

na dharme'sti rajomātra rajaścāpi na vidyate |

anupalabdhirdharmāṇāṃ samādhistena cocyate || 4 ||

cittasyānupalabdhiśca vikalpo hyeṣa cocyate |

avikalpitāśca te dharmā samādhireṣa jānathaḥ || 5 ||

śabdena sūcito hyarthaḥ sa ca śabdo avastukaḥ |

pratiśrutkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ || 6 ||

asthitā hi ime dharmāḥ sthitireṣāṃ na vidyate |

asthitiḥ sthitiśabdena svabhāvena na labhyate || 7 ||

cyavate agatītyevaṃ gatiścāsau na vidyate |

agatirgatiśabdena samādhirnaditastathā || 8 ||

asamāhito vucyati eṣa manyanā

samāhito eṣa dvitīya manyanā |

amanyamānā vicaranti bodhaye

amanyamānā spṛśi bodhimuttamām || 9 ||

samaviṣama eṣa śāntabhūmiḥ

śamathavipaśyanānimitta eṣā |

seviya imu śānta buddhabodhiṃ

sa iha prayukta samādhibhāvanāyām || 10 ||

na ca punariyamakṣarehi śakyaṃ

praviśitu arthagati praveśe |

sarvaruta jahitva bhāṣyaghoṣaṃ

bhavati samāhita no ca manyanāsya || 11 ||

yaśca iha samādhi bodhisattvo

yatha-upadiṣṭu tathā sthiheta yuktaḥ |

sacediha bhavi kalpadāhu kṣetre

girivaramadhyagataṃ na taṃ dahe'gniḥ || 12 ||

yatha gaganu na jātu dagdhapūrvaṃ

subahukalpaśatehi dahyamānam |

gaganasamā adhijānamāna dharmāṃ-

ste na jātu dahyati so'gnimadhye || 13 ||

saci puna jvalamāna buddhakṣetre

praṇidhi karoti samādhiye sthihitvā |

jvalanu ayu praśāmyatāmaśeṣaṃ

pṛthivī vinaśyi na cāsya anyathātvam || 14 ||

ṛddhibalu anantu tasya bhoti

khagapathi gacchati so asajjamānaḥ |

imi guṇa anubhoti bodhisattvo

yatha-anuśiṣṭu samādhiye sthihitvā || 15 ||

jāyate cyavate vāpi na ca jāti na cyutiḥ |

yasya vijānanā eṣā samādhyasya na durlabhā || 16 ||

na cyutirnāpi co jāti lokanāthena deśitā |

lokanāthaṃ viditvaivaṃ samādhiṃ tena jānatha || 17 ||

anopaliptā lokena lokadharme na sajjati |

asajjamānaḥ kāyena buddhakṣetrāṇi gacchati || 18 ||

kṣetreṣu paśyate nityaṃ saṃbuddhān lokanāyakān |

dharmaṃ ca śṛṇute tatra buddhakṣetreṣu bhāṣitam || 19 ||

na jātu tasya ajñānaṃ dharmadhātuṃ ca bhāṣate |

gatijñaḥ satato dharme dharmadhātumayo hi saḥ || 20 ||

bhāṣataḥ kalpakoṭyo'pi pratibhānaṃ na hīyate |

nirmiṇoti bahūnanyān bodhisattvān vicakṣaṇaḥ || 21 ||

kṣetrātaḥ kṣetra gacchanti bodhisattvāna nirmitāḥ |

sahasrapatrapadmeṣu paryaṅkena niṣaṇṇakāḥ || 22 ||

buddhabodhiṃ prakāśenti dhāraṇīsūtraśobhanam |

anyāśca sūtrakoṭīyo samādhiṃ śānta bhāvayan || 23 ||

avivartikapathe sthāpenti bahūn sattvānacintiyān |

pratibhānaṃ kṣayaṃ naiti buddhabodhiṃ prakāśiya || 24 ||

kūṭāgāre hi gacchanti ratanehi vicitrite |

okiranti ca puṣpehi gandhavadbhirvināyakam || 25 ||

okiranti ca cūrṇehi gandhavantehi nāyakam |

kurvanti vipulāṃ pūjāṃ sarve te bodhikāraṇāt || 26 ||

aprameyā guṇā ete bodhisattvāna tāyinām |

niṣkileśā yadā bhonti tadā ṛddhiṃ labhanti te || 27 ||

anupattikileśāna acchāḥ śuddhāḥ prabhāsvarāḥ |

asaṃskṛtā akopyāśca bodhisattvāna gocarāḥ || 28 ||

praśāntā upaśāntāśca niṣkileśā anaṅganāḥ |

aprapañcā niṣprapañcāḥ prapañcasamatikramāḥ || 29 ||

apracāro'kṣarāṇāṃ ca sarvadharmāṇa lakṣaṇam |

durvijñeyaśca ghoṣeṇa samādhistena cocyate || 30 ||

akṣayā upaśāntā ca anābhogā adarśanā |

gocaraḥ sarvabuddhānāṃ bhūtakoṭiranāvilā || 31 ||

sarvabuddhāniyaṃ śikṣā sarvadharmasvabhāvatā |

iha śikṣitva saṃbuddhā guṇānāṃ pāramiṃ gatāḥ || 32 ||

na saṃpāraṃ na vāpāraṃ pūrvānto na vikalpitaḥ |

tena te sarva saṃbuddhā guṇānāṃ pāramiṃ gatāḥ || 33 ||

anāgatānagatikān dharmān jñātvā svabhāvataḥ |

niṣprapañcānanābhogāṃstatra te pāramiṃ gatāḥ || 34 ||



iti śrīsamādhirāje samādhinirdeśaparivartastrayodaśaḥ || 13 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project